% Text title : pItAmbarAShTakam % File name : pItAmbarAShTakam.itx % Category : devii, aShTaka, devI % Location : doc\_devii % Transliterated by : lalitha parameswari parameswari.lalitha at gmail.com % Proofread by : lalitha parameswari parameswari.lalitha at gmail.com % Latest update : August 10, 2018 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Pitambarashtakam ..}## \itxtitle{.. shrIpItAmbarAShTakam ..}##\endtitles ## ज्ञेयं नित्यं विशुद्धं यदपि नुतिशतैर्बोधितं वेदवाक्यैः सच्चिद्रूपं प्रसन्नं विलसितमखिलं शक्तिरूपेण ज्ञातुम् । शक्यं चैतां प्रजुष्टां भवविलयकरीं शुद्धसंवित्स्वरूपां नाम्ना पीताम्बराढ्यां सततसुखकरीं नौमि नित्यं प्रसन्नाम् ॥ 1॥ गौराभां शुभ्रदेहां दनुजकुलहरां ब्रह्मरूपां तुरीयां वज्रं पाशं च जिह्वामसुरभयकरीं लौहबद्धां गदाख्याम् । हस्तैर्नित्यं वहन्तीं द्विजवरमुकुटां स्वर्णसिंहासनस्थां नाम्ना पीताम्बराढ्यां सततसुखकरीं नौमि नित्यं प्रसन्नाम् ॥ 2॥ कौर्मरूपं विधात्रीं कृतयुगसमये स्तब्धरूपां स्थिराख्यां हारिद्रे दिव्यदेहां विबुधगणनुतां विष्णुना वन्दितां ताम् । आनर्चुः स्कन्दमुख्याः स्मरहरमहिलां तारके संविवृद्धे नाम्ना पीताम्बराढ्यां सततसुखकरीं नौमि नित्यं प्रसन्नाम् ॥ 3॥ आधारे तत्त्वरूपां त्रिबलयसहितां योगिवृन्दैः सुध्येयां पीतां रुद्रेण सार्ध रतिरसनिरतां चिन्तयित्वा मनोज्ञाम् । गद्यं पद्यं लभन्ते नवरसभरितं सान्द्रचन्द्रांशुवर्णा नाम्ना पीताम्बराढ्यां सततसुखकरीं नौमि नित्यं प्रसन्नाम् ॥ 4॥ मायाबीजं महोग्रं पशुजभयहरं भूमियुक्तं जपन्ति पुत्रैः पौत्रैः समेताः प्रणिहितमनसः प्राप्य भोगान् समस्तान् । लब्ध्वा चान्ते विमोक्षं विगतभवभया मोदमाना भवन्ति नाम्ना पीताम्बराढ्यां सततसुखकरीं नौमि नित्यं प्रसन्नाम् ॥ 5॥ ध्यानं मातस्त्वदीयं जपमनुसततं मन्त्रराजस्य नित्यं दुष्टैः कृत्या स्वरूपा बलग इति कृता आशु शान्तिं प्रयान्ति । तस्मादाख्यां त्वदीयां द्विभुजपरिणतामुग्रवेषां सुभीमां नाम्ना पीताम्बराढ्यां सततसुखकरीं नौमि नित्यं प्रसन्नाम् ॥ 6॥ जप्त्वा बीजं त्वदीयं यदि तव सुजनो याति विद्वेषिमध्ये रूपं दृष्ट्वा तदीयं रिपुजनसकलः स्तम्भनं याति शीघ्रम् । गर्वी सर्वत्वमेति श्रवणपथगते नामवर्णे त्वदीये नाम्ना पीताम्बराढ्यां सततसुखकरीं नौमि नित्यं प्रसन्नाम् ॥ 7॥ ब्रह्मा विष्णुर्महेशो जपति तव मनुं भावयुक्तं महेशि! लब्ध्वा कामं स्वरूपं समरसनिरता दिव्यभावं भजन्ते । तामेवाहं भवानीं भवसुखविरतो भावयुक्तं स्मरामि नाम्ना पीताम्बराढ्यां सततसुखकरीं नौमि नित्यं प्रसन्नाम् ॥ 8॥ धन्यास्ते भक्तियुक्ताः सततजपपरा हीनवर्णेऽपि जाता वैमुख्ये लग्नचित्ता यदपि कुलपरा नो प्रशस्याः कदाचित् । इत्थं सञ्चिन्त्य मातः । प्रतिदिनममलं नामरूपं त्वदीयं सर्व सन्त्यज्य नित्यं सततभयहरे! कीर्तये सर्वदाऽहम् ॥ 9॥ स्तोत्रेणाऽनेन देवेशि! कृपां कृत्वा ममोपरि । बगलामुखि! मे चित्ते वासं कुरु सदाशिवे! ॥ 10॥ यः कश्चित् प्रपठेन्नित्यं प्रातरुत्थाय भक्तितः । तस्य पीताम्बरा देवी शीघ्रं तुष्टिं समेष्यति ॥ 11॥ प्रयतो ध्यानसंयुक्तो जपान्ते यः पठेत् सुधीः । धनधान्यादिसम्पन्नः सान्निध्यं प्राप्नुयाद् द्रुतम् ॥ 12॥ OM इति श्रीपीताम्बराष्टकं समाप्तम । इदं श्रीपीताम्बराष्टकं श्रीपरमहंसपरिव्राजकाचार्यवर्यैः श्रीस्वामि पादैरकारि तेषां शुभप्रेरणया दतियानगरस्य श्रीवनखण्डेश्वरस्य सन्निधौ श्रीपीताम्बरभगवत्याः स्थापनं ज्येष्ठकृष्णस्य पञ्चभ्यां तिथौ सम्वत् 1992 वैक्रमे गुरुवासरे महता समारोहण जातम् । अस्मिन् वर्षे 1997 वैशाखमासस्य शुक्लषष्ठ्यां पञ्चमकवि नामनि पर्वतशिखरे श्रीताराभगवत्याः पीठस्थानमपि तेषामेवानुग्रहेण स्थापितमभूत्, तदवसरे श्रीताराकर्पूरस्तोत्रस्य व्याख्यां कर्तुं तैरेव परमानुग्रहः प्रादर्शि । पीठद्वयस्याऽयमेव पुस्तकरूपः सङ्क्षिप्तपरिचयः । ## Encoded and proofread by lalitha parameswari parameswari.lalitha at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}