श्रीपूर्णाष्टकम्

श्रीपूर्णाष्टकम्

भगवति भवबन्धच्छेदिनि ब्रह्मवन्द्ये शशिमुखि रुचिपूर्णे भालचन्द्रेऽन्नपूर्णे । सकलदुरितहन्त्रि स्वर्गमोक्षादिदात्रि जननि निटिलनेत्रे देवि पूर्णे प्रसीद ॥ १॥ तव गुणगरिमाणं वर्णितुं नैव शक्ता विधि-हरि-हरदेवा नैव लोका न वेदाः । कथमहमनभिज्ञो वागतीतां स्तुवीयां जननि निटिलनेत्रे देवि पूर्णे प्रसीद ॥ २॥ भगवति वसुकामाः स्वर्गमोक्षादिकामा- दितिजसुर-मुनीन्द्रास्त्वां भजन्त्यम्ब सर्वे । तव पदयुगभक्तिं भिक्षुकस्त्वां नमामि जननि निटिलनेत्रे देवि पूर्णे प्रसीद ॥ ३॥ यदवधि भवमातस्ते कृपा नास्ति जन्तौ तदवधि भवजालं कः समर्थो विहातुम् । भवकृतभयभीतस्त्वां शिवेऽहं प्रसन्नो जननि निटिलेनेत्रे देवि पूर्णे प्रसीद ॥ ४॥ सुरसुरपतिवन्द्ये कोटिरित्येकरम्ये निखिलभवनधन्ये कामदे कामदेहे । भवति भवपयोधस्तारिणीं त्वां नतोऽहं जननि निटिलनेत्रे देवि पूर्णे प्रसीद ॥ ५॥ त्वमिह जगति पूर्णा त्वद्विहीनं न किञ्चिद् रजनि यदि विहीनं तत्स्वरूप तु मिथ्या । इति निगदति वेदो ब्रह्मभिन्नं न सत्यं जननि निटिलनेत्रे देवि पूर्णे प्रसीद ॥ ६॥ स्वजनशरणदक्षे दक्षजे पूर्णकामे सुरहितकृतरूपे निर्विकल्पे निरीहे । श्रुतिसमुदयगीते सच्चिदानन्दरूपे जननि निटिलनेत्रे देवि पूर्णे प्रसीद ॥ ७॥ भगवति तव पुर्यां त्वां समाराध्य याचे भवतु गणपमातभक्तितस्तेऽविरामः । त्वदितरजन आर्ये पूर्णकामो न पूर्णे जननि निटिलनेत्रे देवि पूर्णे प्रसीद ॥ ८॥ इति श्रीमत्परमहंसपरिव्राजकाचार्य-श्रीमदुत्तराम्नायज्योतिष्पीठाधीश्वर- जगद्गुरुशङ्कराचार्य-स्वामिश्रीशान्तानन्दसरस्वतीशिष्य- स्वामिश्रीमदनन्तानन्द-सरस्वतीविरचितं श्रीपूर्णाष्टकं सम्पूर्णम् । Proofread by Aruna Narayanan narayanan.aruna at gmail.com
% Text title            : pUrNAShTakam
% File name             : pUrNAShTakam.itx
% itxtitle              : pUrNAShTakam (anantAnandasarasvatIvirachitam)
% engtitle              : pUrNAShTakam
% Category              : devii, aShTaka, devI
% Location              : doc_devii
% Sublocation           : devii
% Author                : Anantanandasarasvati
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan narayanan.aruna at gmail.com
% Description/comments  : Brihat Stotra Ratnakar Shivadutta Shastri
% Latest update         : February 19, 2019
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org