% Text title : paThitasiddhasArasvatastavaH % File name : paThitasiddhasArasvatastavaH.itx % Category : devii, sarasvatI, devI, aShTaka % Location : doc\_devii % Proofread by : Aruna Narayanan % Latest update : July 5, 2020 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Pathita Siddha Sarasvata Stavah ..}## \itxtitle{.. paThitasiddhasArasvatastavaH ..}##\endtitles ## OM नमः शारदायै । व्याप्तानन्तसमस्तलोकनिकरैङ्कारा समस्ता स्थिरा याऽऽराध्या गुरुभिर्गुरोरपि गुरुर्देवैस्तु या वन्द्यते । देवानामपि देवता वितरता वाग्देवता देवता स्वाहान्तः क्षिप OM यतः स्तवमुखं यस्याः स मन्त्रो वरः ॥ 1॥ OM ह्रीं श्रीं प्रथमा प्रसिद्धमहिमा सन्तप्तचित्ते हिमा सौं ऐं मध्यहिता जगत्त्रयहिता सर्वज्ञनाथा हिता । ह्रीं क्लीं ब्लीं चरमा गुणानुपरमा जायेत यस्या रमा विद्यैषा वषडिन्द्रगीःपतिकरी वाणीं स्तुवे तामहम् ॥ 2॥ OM कर्णे वरकर्णभूषिततनुः कर्णेऽथ कर्णेश्वरी ह्रींस्वाहान्तपदां समस्तविपदां छेत्री पदं सम्पदाम् । संसारार्णवतारिणी विजयते विद्यावदाते शुभे यस्याः सा पदवी सदा शिवपुरे देवीवतंसीकृता ॥ 3॥ सर्वाचारविचारिणी प्रतरिणी नौर्वाग्भवाब्धौ नृणां वीणावेणुवरक्वणातिसुभगा दुःखाद्रिविद्राविणी । सा वाणी प्रवणा महागुणगणा न्यायप्रवीणाऽमलं शेते या तरणीरणीसु निपुणा जैनी पुनातु ध्रुवम् ॥ 4॥ OM ह्रीम्बीजमुखा विधूतविमुखा संसेविता सन्मुखा ऐं क्लीं सौं सहिता सुरेन्द्रमहिता विद्वज्जनेभ्यो हिता । विद्या विस्फुरति स्फुटं हितरतिर्यस्या विशुद्धा मतिः सा ब्राह्मी जिनवक्त्रवज्रललने लीनाऽतिलीनातु माम् ॥ 5॥ OM अर्हन्मुखपद्मवासिनि शुभे ज्वालासहस्रांशुभे पापप्रक्षयकारिणि श्रुतधरे पापं दहत्याशुभे । क्षां क्षीं क्षूं वरबीजदुग्धधवले वं वं व हं स्वावहा श्रीवाग्देव्यमृतोद्भवे यदि भवे मन्मानसे सा भवे ॥ 6॥ हस्ते शर्मदपुस्तिकां विदधती शतपत्रकं चापरं लोकानां सुखदं प्रभूतवरदं सज्ज्ञानमुद्रं परम् । तुभ्यं बालमृणालकन्दललसल्लीलाविलोलं करं प्रख्याता श्रुतदेवता विदधती सौख्यं नृणां सूनृतम् ॥ 7॥ हंसोहंसोऽतिगर्व वहति हि विधृता यन्मयैषा मयैषा यन्त्रं यन्त्रं यदेतत् स्फुटति सिततरां सैव यक्षावयक्षा । साध्वी साध्वी शठार्या प्रविधृतभुवना दुर्धरा या धराया देवी देवीजनार्घ्या रमतु मम सदा मानसे मानसे सा ॥ 8॥ स्पष्टपाठं पठत्येतद् ध्यानेन पटुनाऽष्टकम् । अजस्रं यो जनस्तस्य भवन्त्युत्तमसम्पदः ॥ 9॥ ॥ इति पठितसिद्धसारस्वतस्तवः सम्पूर्णः ॥ ## Proofread by Aruna Narayanan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}