% Text title : shrIpadmAvatIpariNayatArAvalI % File name : padmAvatIpariNayatArAvalI.itx % Category : devii, stotra, devI % Location : doc\_devii % Proofread by : Malleswara Rao Yellapragada malleswararaoy at yahoo.com % Source : Venkatesha KavyakalApa % Latest update : June 10, 2016 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. shrIpadmAvatIpariNayatArAvaliH ..}## \itxtitle{.. shrIpadmAvatIpariNayatArAvaliH ..}##\endtitles ## % 15 श्रीमानम्भोधिकन्याविहरणभवनीभूतवक्षःप्रदेशो भास्वद्भोगीन्द्रभूमीधरवरशिखरप्रान्तकेलीरसज्ञः । शश्वद्ब्रह्मेन्द्रवह्निप्रमुखसुरवराराध्यमानाङ्घ्रिपद्मः पायान्नः श्रीनिवासः प्रणतजनमनःकामनाकल्पशाखी ॥ 1॥ श्रीमच्चन्द्रान्ववाये त्रिजगति महिते भूपतिः कश्चनासीत् आकाशाख्यः स्वतेजःप्रशमितसकलारातिगर्वान्धकारः । प्रागाद्याशावधूटीकुचकलशतटीक्षौमितात्मीयकीर्तिः निर्वेलौदार्यशाली हरिरिव धरणीं ह्लादयन्नादरेण ॥ 2॥ पुत्राभावात्कदाचिन्नृपकुलतिलकः पुत्रकामेष्टिहेतोः क्षोणीं सीरेण कर्षन् स्फुरदमलदलं हैममम्भोजमस्याम् । दृष्ट्वा तस्मिंश्च kanYAM सरसिजनयनां पुत्रिकेयम् । त्वदीये\- त्याकर्ण्याकाशवाणीमनवधिकुतुकस्मेरवक्त्रोऽग्रहीत्ताम् ॥ 3॥ तस्मिन् यज्ञं नृपेन्द्रे कृतवति महिषी भूरिवान्तर्निधानं दिव्यं तेजो वहन्ती स्फुटतमविभवा लब्धसंस्कारसम्पत । अर्थं शक्तित्रयीवाक्षयमभिसुषुवे शक्रसाध्वीसदृक्षा प्राप्ते काले मुहूर्ते लसितशुभगुणा मित्रतुल्यं सुपुत्रम् ॥ 4॥ धात्री प्रोक्तः स निघ्नो गुरुषु विधिवदाकल्प्य तज्जातकर्म स्वारस्यन्त्मीयं चाप्यपत्यं वसुदमवनिजां पद्मतौल्येन पद्माम् । चक्रे बालश्च सोऽयं विधुरिव ववृधे वासरैश्शुक्लपक्षे पित्रादेर्ब्रह्मचर्यव्रतमथ विधिना प्राप चास्त्राणि वेदान् ॥ 5॥ बाला राजन्यमौलेरनुदिनमतुलां वृद्धिमासाद्यमाना सेयं लब्धोदया श्रीहिमकरकलिकेवावलेह्याङ्गशोभा । कर्णान्तश्रान्तापङ्केरुहदलनयना मन्दहासोज्ज्वलास्या सुभ्रूस्सौन्दर्यलक्ष्मीरिव सकलजनाह्लादभूत्यै बभूव ॥ 6॥ ततः कदाचित्\-\- तां पद्मां स्वालिवृन्दैस्सह कुसुमवने पारिजातप्रसूना\- न्यादायादाय रम्ये क्वचिदनुलवलीमण्टपे निक्षिपन्तीम् । दृष्ट्वा कोऽप्युत्तमस्त्वां विवहति पुरुषश्श्रीसमृद्धोऽचिरेणे\- त्युक्ता दत्त्वा शुभाशीवचनमथ ययौ नारदः पारदश्रीः ॥ 7॥ पश्चादाखेटलोभादधि गहनतलं धावयन्तं करीन्द्र दृष्ट्वा तुङ्गे तुरङ्गे कमपि च पुरुषं पद्मपत्रायताक्षम् । कोऽयं श्रीमान् वनान्ते विचरति सखि किं दृष्टपूवस्त्वयाऽयं नो चेत् पृष्ट्वा स्वरूपं स्मररुचिरतनोश्चित्तमाश्वासयामि ॥ 8॥ इति सखीमुक्तवा तं प्रति\-\- कस्त्वं भोःश्रीनिवासोऽस्म्यहमखिलजगन्नायकः काऽसि बाले श्रीमानाकाशनामा नृपकुलतिलकस्तस्य पद्माऽस्मि पुत्री । कस्मादत्रागतस्त्वं तरुणि मनसिजं पृछ जाने न चाहं वामो वामोरु यो मामनयदयि तव श्रीपदाम्भोजमूलम् ॥ 9॥ इति तेन प्रत्युक्ता\- सेयं श्यामा लताङ्गी सरसिजनयनस्यान्तरङ्गं विदित्वा रेरे मा मानिषाद शृणु मम वचनं याहि शीघ्रं पिता मे । आगन्ता किं विविक्ते वससि चिरमिति श्लिष्टमुच्चार्य पार्श्वे ज्ञात्वा गूढां सखीनां स्थितिमथ निरगाल्लज्जिता ताः प्रपेदे ॥ 10॥ याते राजीवनेत्रे स्वयमथ सकलास्स्वास्सखीस्ता विहाय स्वीयं प्राप्यावरोधं हृदि तमनुपदं चिन्तयन्त्येकरूपम् । दीना कन्दर्पतीव्रप्रहरणविकलस्वान्तरङ्गा कृशाङ्गी नो नक्तं नो दिवा वा स्वपिति विहरति स्नाति भुङ्क्ते स्म पद्मा ॥ 11॥ चेतस्तस्या विदित्वा स च हयमधिरुह्याशु गेहं प्रपन्नः कृच्छ्रेणातीत्य कक्ष्याः कथमपि शयनागारमभ्येत्य तल्पे । तामेवान्तर्दधानो दिशिदिशि पुरतः पार्श्वतश्चापि पद्मां पद्माक्षीमीक्षमाणः प्रतिकलममुह च्चिन्तयंस्तद्गुणौघान् ॥ 12॥ एह्येह्युत्तिष्ठ शेषे किमिदमुपनतं नास्ति ते किं बुभुक्षा भुङ्क्ष्व प्रातश्च सम्यङ्न हि बत भवता भुक्तमित्यामनन्ती । आसीनाऽऽराच्च किं ते हृदयगतमहो किं नु वा सुन्दरीं ते दृष्ट्वा मुग्धं मनस्ते कुत इति वकुला मेऽभिधत्स्वेत्यपृच्छत् ॥ 13॥ मातः कान्तारदेशे द्विरदमनुसरन्नेकतो दैवयोगात् आत्मीयाभिस्सखीभिस्सह कुसुमवने पारिजातापचायम् । कुर्वन्तीं व्योमनाम्नो नृपकुलतिलकस्यात्मजामम्बुजाक्षीम् अद्राक्षं तत्कटाक्षैरपहृतमभवन्मन्मनश्चेत्यवादीत् ॥ 14॥ ततः नेतुं सम्भोज्य तं द्रागथ कृतशपथा प्रस्थिता तन्नगर्याः मध्येमार्गं महेशं कलशजमुनिना पूजितं सम्प्रणम्य । प्राप्यानुज्ञां महर्षेर्महितगुणनिधेर्व्याससूनोश्शुकस्या\- तीत्यारण्यानि पद्मालिभिरथ वकुला सङ्गताऽऽसीत् क्रमेण ॥ 15॥ दृष्ट्वा पृष्ट्वा च बालाः किमिह वसथ का यूयमित्यादरोक्त्या मातः पद्मावयस्या वयमिति च तदीयोत्तरं सा निशम्य । पौनःपुण्येन मध्ये पथि नृपतनयाशीलमाकर्णयन्ती प्रायात्तूर्णं प्रमोदाद्वियदधिपपुरीं प्रांशुहर्म्याग्रभागाम् ॥ 16॥ तदैव आयान्तीं वीथिकायामथ शतसुषिरेणांशुकेनाञ्चिताङ्गीं गुञ्जाशङ्खादिभूषामधिहृदयतलं स्वात्मजं धारयन्तीम् । भूतं भव्यं भवद्वः फलमपि कथयामीति तारं भणन्तीम् आनाय्योचे भविष्यद्वद फलमिति तां राजपत्नी पुलिन्दाम् ॥ 17॥ सैवं पश्चात्पुलिन्दाऽप्ययि तव तनयोद्यानदेशे युवानं दृष्ट्वा कन्दर्पतुल्यं सितनलिनदृशं तं वृषस्यन्त्यभीक्ष्णम् । विद्धा कन्दर्पबाणैरभिलषितमसावाप्नुयादेव बाले\- त्युक्त्वा राज्ञीमयासीत्पथिपथि च पुनर्व्याहरन्ती यथोक्तम् ॥ 18॥ ततः पुत्रीमासाद्य राज्ञी तव किमभिमतं ब्रूहि मे नैवगोप्यं किं वा कार्यं करिष्ये तदपि च तनये तन्ममाचक्ष्व सद्यः । एवं सान्त्वं जनन्या कथितमनुगता म्लिष्टमाह स्म पद्मा मातः श्रीशावलोकादहमभजमिमां तद्वियोगज्वरार्तिम् ॥ 19॥ राज्ञी पुत्र्या रहस्यं कथमपि कथितं सत्रपं सानुतापं श्रुत्वा वै(फ)ल्यभीतस्फुटितनिजमनाः कृच्छ्रतः स्थास्नुधैर्या । वासु त्वं नो विभीयास्तव हृदयगतं नैव दुःसाधमेतत् साध्नोमि त्वां च साधु प्रियतमहृदयां मोदयामीत्यवादीत् ॥ 20॥ दृष्ट्वा पद्मासखीभिः सममथ वकुलाऽऽकाशभूमीशपत्नीं देवि प्रख्यातकीर्तिर्वृषगिरिनिलयः श्रीनिवासस्तवैव । कन्यां सप्रेममैच्छत्कलयतु भवती पद्मिनीदानपूर्वं तत्कल्याणं सुखेनेत्यवददथ नृपश्चाभ्यनन्दत्तथेति ॥ 21॥ श्रीमानाकारितस्तं सुरगुरुरचिरादेत्य चाकाशराजं श्रीमन्वैशाखमासे सितदलनवमीसंयुते शुक्रवारे । अस्ति ह्यद्वाहलग्नं प्रतिहतकलुषं निश्चितं सुप्रशस्तं तस्मिन् पद्माविवाहो भवतु नृपवरेत्येवमारादवोचत् ॥ 22॥ सोऽयं राजेन्द्रमौलिस्तदनु स वकुलां प्रेषयन् व्याससूनुं दूतैरानाय्य तस्मै विधिवदतिथिसत्कारमाधाय धीमान् । पद्मिन्या त्वां विधित्सुर्गृहिणमधिप इत्युच्यतां भव्यवार्ते\- त्याख्यायाराच्छुकर्षिं फणिगिरिनिलयस्यान्तिकं प्राहिणोत्तम् ॥ 23॥ सद्यस्त्वष्टा तदात्वे वियदधिपविभोराज्ञया राजधानीं नव्यप्रासादहर्म्यप्रमुखनिरुपमप्राभवाढ्यामकार्षीत् । रन्भास्तम्भैः प्रफुल्लप्रसवफलयुतै रम्यचूतप्रवालैः चित्रैस्संस्थानभेदैस्तदनु पुरजनोऽभूषयद्रङ्गवल्ल्या ॥ 24॥ श्रीरप्यात्मप्रियं तं मणिगणनिचिते विष्टरे सन्निवेश्या\- भ्यज्य श्रीगन्धतैलैर्गगनचरधुनीवारिभिस्स्नापयित्वा । क्षौमं सन्धार्य नूत्नं मृगमदतिलकं भालभागे विधाया\- तानीद्गन्धानुलेपाद्यखिलविधपरिष्कारमामोदभूम्ना ॥ 25॥ पश्चाद्ब्रह्मेन्द्रवैवस्वतवरुणकुबेरादिभिर्देववृन्दैः तैस्तैर्ब्रह्मर्षिवर्यैः प्रथितनिजतपस्सम्पदुन्मेषवद्भिः । वाणीन्द्राणीभवानीमुखविबुधवधूसञ्चयैरञ्चितोऽसौ युक्तो माङ्गल्यवाद्यैर्वियदधिपपुरीं प्राविशच्छ्रीनिवासः ॥ 26॥ पद्माश्रीशौ तदानीं करिपतगपतिस्कन्धदेशे निषण्णौ आदायाकाशराजो निजकुलगुरुभिः पौरवृद्धैरमात्यैः । साध्वीलोकैर्मृदङ्गाद्यखिलशुभमहातूर्यघोषैश्च सार्धं तीर्णग्रामोत्सवौ तावनुपमकुतुकादानिनाय स्वगेहम् ॥ 27॥ श्रीपद्माश्रीनिवासौ निजगळलसितां श्रीमतीं पुष्पमालाम् अन्योन्यं मन्दहासस्फुटरुचिरमुखाम्भोरुहो लीलयैव । हर्षोत्कर्षं तदानीं पुरजनहृदयेष्वावहन्तौ त्रिवारं वृद्धाचारानुरोधाद्विनिमयमवनीशाङ्गणे तावकार्ष्टाम् ॥ 28॥ स श्रीमान् श्रीनिवासो वियदधिपसुतापाणिमालम्ब्य पाणौ निर्दिष्टं तेन राज्ञा विविधमणिमयस्तम्भदिव्यान्तराले । श्रीमत्कल्याणगेहे मणिगणविलसन्मण्टपे वेदिमध्ये भास्वद्भास्वत्प्रकाशं मणिमयमविशत् प्रांशु कल्याणपीठम् ॥ 29॥ पादौ निर्णिज्य तीर्थैरथ मनुजपतिश्श्रीशमाराध्य सम्यक् दत्त्वाऽनल्पं किरीटप्रमुखमणिमयाशेषभूषाविशेषान् । पुत्रीं पद्मां सहेमाक्षतकुसुमशुभद्रव्यपूर्णाम्बुधारा\- पूर्वं प्रादात् प्रमोदात्करकमलतले सोऽपि जग्राह पद्माम् ॥ 30॥ स्रष्टा श्रीशेन पद्मागलभुवि विधिवन्मन्त्रपूतं प्रशस्ते लग्ने माङ्गल्यसूत्रं सह शुभनिनदैर्धारयित्वा विधिज्ञः । पद्माहस्ताब्जदत्तैर्हुतभुजमपि तैर्हावयित्वाऽथ लाजैः एतौ जायापती श्रीद्विजवरवचसाऽतोषयत्सम्प्रणम्रौ ॥ 31॥ श्रीमान्ब्रह्मेशसङ्क्रन्दनवरुणकुबेरादिमान् देवसङ्घान् देवोऽनुज्ञाप्य सर्वान् श्वशुरमपि मुदाऽऽनम्य पादारविन्दे । शेषाद्रौ शृङ्गभागे रुचिरमणिमहासौधसङ्घे नितान्तं लक्ष्मीपद्मावतीभ्यामरमत मुदितः प्रेमसम्पूर्णचेताः ॥ 32॥ श्रीमान् श्रीवत्साङ्कितवक्षा वक्षोधिवासिलक्ष्मीकः । श्रीवेङ्कटेशदेवस्सततं श्रेयांसि दिशतु भूयांसि ॥ 33॥ श्रीशेषशर्माभिनवोपक्लृप्तः प्रियेण भक्त्या च समर्पितोऽयम् । पद्माविभोर्मङ्गलकण्ठदेशे विराजतां श्रीनवकण्ठतारः ॥ 34॥ ॥ इति श्रीपद्मावतीपरिणयतारावलिः समाप्ता ॥ ## From वेन्कटेशकाव्यकलापः Proofread by Malleswara Rao Yellapragada malleswararaoy at yahoo.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}