श्रीपद्मावतीस्तोत्रम्

श्रीपद्मावतीस्तोत्रम्

% २७ श्रीः ॥ अस्तु पद्मसरोमध्यादाविर्भूतं परं महः । वशे यस्य परं धाम तद्वृषाचल मास्थितम् ॥ १॥ अनन्याधीनविभवमद्भुतं दैवतं श्रये । मातरं जगतां लक्ष्मीं जगन्मातुः परां प्रियाम् ॥ २॥ सखीभिश्श्रुतिभिर्नित्यं यां यथावत् पनायिताम् । आकर्ण्य हृदये न्यस्यन् लब्धात्मा श्रीनिधिः परः ॥ ३॥ मातुस्ते नामधेयं तत् देबतेति हरिर्ध्रुवम् । पद्मदेव्युच्यते तेन नित्यश्लिष्टतया त्वया ॥ ४॥ प्रजाः पतिप्रियाः कृत्वा भोगसाम्यविधित्सया । स्वच्छायाश्रयणं तासु तनोषि कृपया रमे ॥ ५॥ सरोजसौरभाऽऽधायि दिव्यं लावण्यवर्षि ते । वशीकृतवृषाद्रीशं रूपं पापं व्यपोहतु ॥ ६॥ अभये कृपया देवि प्रतिज्ञाते त्वया हरिः । व्याजभङ्गभिया वक्ति प्रपत्तिं पाणिमुद्रया ॥ ७॥ यया खलु परिष्वक्तो देवो देवत्वमश्नुते । श्रद्धया सर्वलोकैकहितां त्वां मातरं श्रये ॥ ८॥ अम्बुजनिवासरसिकामम्बुजनेत्रस्य वल्लभां देवीम् । अनवद्यगुणगरिम्ना श्रियं परां निस्समां वन्दे ॥ ९॥ आश्रयतु मानसं सुखमासीनामम्बुजे जगज्जननीम् । आश्रितरक्षणहेतोरादृतपद्मावतीरूपाम् ॥ १०॥ प्रणमयति सव्यकरतो दक्षिणतो या ददाति चाप्यभयम् । स्वाधीनलोकवृत्तिं सरोजवासां परां वन्दे ॥ ११॥ परया मया त्वया खलु परमोऽभूत्पुरुष एष देवि तथा । अपरमताऽऽपत्तिभियाऽनपायिनीमुरसि धत्ते त्वाम् ॥ १२॥ निग्रहनितान्तदूरामाग्रहरहितैः प्रबुद्धविभवां त्वाम् । प्राप्यां प्रापकभूतां परमां विष्णोः प्रियां वन्दे ॥ १३॥ निखिलविभूतिनियन्ता यत्पदलाक्षाङ्कलक्षितोरस्कः । अत्यन्तसौम्यमूर्तिं मातरमनघां श्रियं वन्दे ॥ १४॥ दुष्कृतकर्तृबहिष्कृतिबद्धश्रद्धे परे हरौ पुंसि । प्रादुष्कृतवचनसुधां श्रियं प्रपद्ये शुभं ददतीम् ॥ १५॥ अखिलैराश्रितह्रुद्यैर्गुणैः परां त्वां निरीक्ष्य सव्रीडम् । विष्णुं श्रुतीर्ध्रुवं श्रीः सखीस्त्वमादिष्टवत्यसि स्तोतुम् ॥ १६॥ पापानि वर्धयति नः परो रणं तैश्चिकीर्षुरतिवेलम् । रक्षोवधान्त इव ते परिरम्भं मातरद्भुतं लिप्सुः ॥ १७॥ अनघैरम्बुजवासिनि कटाक्षितैस्सहजशीतलैर्दिव्यैः । अच्युतरूपोल्लासिभिरस्माक भवुकमत्र देहि त्वम् ॥ १८॥ शुकपुरमध्यशोभिशुभसद्मसमुज्ज्वलया वृषगिरिश‍ृङ्गवासिपुरुषोत्तमसंश्रितया । अखिलजगद्धितैकपरया कृपया परया मम शुभमस्तु नित्यमनयाऽनघया रमया ॥ १९॥ कमलकुहर दीव्यद्दिव्यरूपां श्रयन्तः पुनरपि पुरुहूतोऽन्ये च यां प्राप्तसत्ताः । वृषगिरिवरवासी यद्वशे विश्रुतोऽसौ सविनयमयमस्यै साधु बद्धोऽञ्जलिर्मे ॥ २०॥ त्रायस्व मामखिलरक्षणजागरूके नारायणस्य हृदये विहिताधिवासे । पाथोजवासरसिके पदपङ्कजं ते कारुण्यदुग्धजलधे शरणं भजामि ॥ २१॥ श्रीस्त्वं श्रिता शरणमीप्सुभिरमार्तरावं श्रुत्वा श्रिता वृषगिरीशभुजान्तरालम् । तं श्रावयस्यथ श‍ृणासि समस्तमेनः श्रीणासि सर्वमपि शेषजनोचितं नः ॥ २२॥ मध्ये समस्तजगदीशितुरब्जगेहे मातश्चितश्च भवती प्रणवे विभान्ती । सत्यं व्यनक्ति घटनां सरसैर्वचोभिः शेषाद्रिगस्य चरणे शरणार्थिनां न: ॥ २३॥ शुकपत्तनवासतत्परां जगतां भाग्यमनुग्रहात्मिकाम् । सरसीरुहवासिनीमिमां शरणं याभ्यहमन्वहं श्रियम् ॥ २४॥ अतिशाय्यनुरूपदिव्यरूपा सततं त्वं श्रितरक्षकस्थ शौरेः । दयया वृषशैलमाश्रितेऽस्मिन् कमलेऽधः कमले यदाविरासीः ॥ २५॥ वृषपर्वततुङ्गश‍ृङ्गभाजा निहिता मादृशनीचरक्षणार्थे । यग्रीवकटशकाव्यकलापं कमले करुणारसैकसान्द्रा स्वकसंवीक्षणसंहतिर्ध्रुवं त्वम ॥ २६॥ निकटेऽत्र गिरौ समागतोऽसौ तनयाः! मैवभितो विधत्त पापम् । इति दुःखनिराचिकीर्षुरस्म- त्प्रतिबोधार्थमिहैत्य भासि मातः ॥ २७॥ पतिरेष परं पदं विहाय प्रथितं वेङ्कटशैलमाश्रितस्सन् । उपतिष्ठति मे गुणीभवस्तत् न भयं वः श्रयतेति वक्षि मातः ॥ २८॥ नानारूपाण्यधिगतवती नाथमेनं श्रयन्ती नाकित्वं त्वं जननि तनुषे नारकिष्वप्यरं यत् । तत्किं चित्रं जगति हतकाः कष्टगत्या तवेदं प्राप्ताः पादाम्बुजमिह लसन्त्येव लब्धेष्टवर्गाः ॥ २९॥ (टिप्पणी -अरं - भृशं, रेफशून्यमित्यप्यर्थः । नारकिणां रेफशून्यत्वे नाकित्वम् । हतकाः हतककारा इत्यर्थान्तरम् । इदं इकारदम् कष्टगतौ ककारहानौ इकारे सति इष्टगतिर्भवति) त्वदाश्लिष्टोरस्के स्वकचरणयुग्मं प्रणयतः प्रपत्तव्यं देवे प्रकटयति नारायण इह । त्वमम्ब श्रीः स्वस्मिन् श्रुतिमितमुपायत्वमभय- स्फुटीकृत्या पत्या तुलितमनुकम्प्य प्रथयसि ॥ ३०॥ तपसा श्रीनिवासेन प्राप्तां शुकपुरे पुरा । श्रियं पद्मावतीमित्थं प्रणतो वीरराघवः ॥ ३१॥ इति तर्कार्णवश्च पण्डितरत्न वात्स्य श्रीवीरराघवविरचितं पद्मावतीस्तोत्रं सम्पूर्णम् ॥ From venkaTeshakAvyakalApaH Proofread by Malleswara Rao Yellapragada malleswararaoy at yahoo.com
% Text title            : shrIpadmAvatIstotram
% File name             : padmAvatIstotram.itx
% itxtitle              : padmAvatIstotram (vIrarAghavarachitam)
% engtitle              : shrIpadmAvatIstotram
% Category              : devii, stotra, devI
% Location              : doc_devii
% Sublocation           : devii
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Malleswara Rao Yellapragada malleswararaoy at yahoo.com
% Source                : Venkatesha KavyakalApa
% Indexextra            : (book Venkatesha KavyakalApa)
% Latest update         : June 10, 2016
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org