% Text title : shrIpadmAvatIstotram % File name : padmAvatIstotram.itx % Category : devii, stotra, devI % Location : doc\_devii % Proofread by : Malleswara Rao Yellapragada malleswararaoy at yahoo.com % Source : Venkatesha KavyakalApa % Latest update : June 10, 2016 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. shrIpadmAvatIstotram ..}## \itxtitle{.. shrIpadmAvatIstotram ..}##\endtitles ## % 27 श्रीः ॥ अस्तु पद्मसरोमध्यादाविर्भूतं परं महः । वशे यस्य परं धाम तद्वृषाचल मास्थितम् ॥ 1॥ अनन्याधीनविभवमद्भुतं दैवतं श्रये । मातरं जगतां लक्ष्मीं जगन्मातुः परां प्रियाम् ॥ 2॥ सखीभिश्श्रुतिभिर्नित्यं यां यथावत् पनायिताम् । आकर्ण्य हृदये न्यस्यन् लब्धात्मा श्रीनिधिः परः ॥ 3॥ मातुस्ते नामधेयं तत् देबतेति हरिर्ध्रुवम् । पद्मदेव्युच्यते तेन नित्यश्लिष्टतया त्वया ॥ 4॥ प्रजाः पतिप्रियाः कृत्वा भोगसाम्यविधित्सया । स्वच्छायाश्रयणं तासु तनोषि कृपया रमे ॥ 5॥ सरोजसौरभाऽऽधायि दिव्यं लावण्यवर्षि ते । वशीकृतवृषाद्रीशं रूपं पापं व्यपोहतु ॥ 6॥ अभये कृपया देवि प्रतिज्ञाते त्वया हरिः । व्याजभङ्गभिया वक्ति प्रपत्तिं पाणिमुद्रया ॥ 7॥ यया खलु परिष्वक्तो देवो देवत्वमश्नुते । श्रद्धया सर्वलोकैकहितां त्वां मातरं श्रये ॥ 8॥ अम्बुजनिवासरसिकामम्बुजनेत्रस्य वल्लभां देवीम् । अनवद्यगुणगरिम्ना श्रियं परां निस्समां वन्दे ॥ 9॥ आश्रयतु मानसं सुखमासीनामम्बुजे जगज्जननीम् । आश्रितरक्षणहेतोरादृतपद्मावतीरूपाम् ॥ 10॥ प्रणमयति सव्यकरतो दक्षिणतो या ददाति चाप्यभयम् । स्वाधीनलोकवृत्तिं सरोजवासां परां वन्दे ॥ 11॥ परया मया त्वया खलु परमोऽभूत्पुरुष एष देवि तथा । अपरमताऽऽपत्तिभियाऽनपायिनीमुरसि धत्ते त्वाम् ॥ 12॥ निग्रहनितान्तदूरामाग्रहरहितैः प्रबुद्धविभवां त्वाम् । प्राप्यां प्रापकभूतां परमां विष्णोः प्रियां वन्दे ॥ 13॥ निखिलविभूतिनियन्ता यत्पदलाक्षाङ्कलक्षितोरस्कः । अत्यन्तसौम्यमूर्तिं मातरमनघां श्रियं वन्दे ॥ 14॥ दुष्कृतकर्तृबहिष्कृतिबद्धश्रद्धे परे हरौ पुंसि । प्रादुष्कृतवचनसुधां श्रियं प्रपद्ये शुभं ददतीम् ॥ 15॥ अखिलैराश्रितह्रुद्यैर्गुणैः परां त्वां निरीक्ष्य सव्रीडम् । विष्णुं श्रुतीर्ध्रुवं श्रीः सखीस्त्वमादिष्टवत्यसि स्तोतुम् ॥ 16॥ पापानि वर्धयति नः परो रणं तैश्चिकीर्षुरतिवेलम् । रक्षोवधान्त इव ते परिरम्भं मातरद्भुतं लिप्सुः ॥ 17॥ अनघैरम्बुजवासिनि कटाक्षितैस्सहजशीतलैर्दिव्यैः । अच्युतरूपोल्लासिभिरस्माक भवुकमत्र देहि त्वम् ॥ 18॥ शुकपुरमध्यशोभिशुभसद्मसमुज्ज्वलया वृषगिरिशृङ्गवासिपुरुषोत्तमसंश्रितया । अखिलजगद्धितैकपरया कृपया परया मम शुभमस्तु नित्यमनयाऽनघया रमया ॥ 19॥ कमलकुहर दीव्यद्दिव्यरूपां श्रयन्तः पुनरपि पुरुहूतोऽन्ये च यां प्राप्तसत्ताः । वृषगिरिवरवासी यद्वशे विश्रुतोऽसौ सविनयमयमस्यै साधु बद्धोऽञ्जलिर्मे ॥ 20॥ त्रायस्व मामखिलरक्षणजागरूके नारायणस्य हृदये विहिताधिवासे । पाथोजवासरसिके पदपङ्कजं ते कारुण्यदुग्धजलधे शरणं भजामि ॥ 21॥ श्रीस्त्वं श्रिता शरणमीप्सुभिरमार्तरावं श्रुत्वा श्रिता वृषगिरीशभुजान्तरालम् । तं श्रावयस्यथ शृणासि समस्तमेनः श्रीणासि सर्वमपि शेषजनोचितं नः ॥ 22॥ मध्ये समस्तजगदीशितुरब्जगेहे मातश्चितश्च भवती प्रणवे विभान्ती । सत्यं व्यनक्ति घटनां सरसैर्वचोभिः शेषाद्रिगस्य चरणे शरणार्थिनां न: ॥ 23॥ शुकपत्तनवासतत्परां जगतां भाग्यमनुग्रहात्मिकाम् । सरसीरुहवासिनीमिमां शरणं याभ्यहमन्वहं श्रियम् ॥ 24॥ अतिशाय्यनुरूपदिव्यरूपा सततं त्वं श्रितरक्षकस्थ शौरेः । दयया वृषशैलमाश्रितेऽस्मिन् कमलेऽधः कमले यदाविरासीः ॥ 25॥ वृषपर्वततुङ्गशृङ्गभाजा निहिता मादृशनीचरक्षणार्थे । यग्रीवकटशकाव्यकलापं कमले करुणारसैकसान्द्रा स्वकसंवीक्षणसंहतिर्ध्रुवं त्वम ॥ 26॥ निकटेऽत्र गिरौ समागतोऽसौ तनयाः! मैवभितो विधत्त पापम् । इति दुःखनिराचिकीर्षुरस्म\- त्प्रतिबोधार्थमिहैत्य भासि मातः ॥ 27॥ पतिरेष परं पदं विहाय प्रथितं वेङ्कटशैलमाश्रितस्सन् । उपतिष्ठति मे गुणीभवस्तत् न भयं वः श्रयतेति वक्षि मातः ॥ 28॥ नानारूपाण्यधिगतवती नाथमेनं श्रयन्ती नाकित्वं त्वं जननि तनुषे नारकिष्वप्यरं यत् । तत्किं चित्रं जगति हतकाः कष्टगत्या तवेदं प्राप्ताः पादाम्बुजमिह लसन्त्येव लब्धेष्टवर्गाः ॥ 29॥ (टिप्पणी \-अरं \- भृशं, रेफशून्यमित्यप्यर्थः । नारकिणां रेफशून्यत्वे नाकित्वम् । हतकाः हतककारा इत्यर्थान्तरम् । इदं इकारदम् कष्टगतौ ककारहानौ इकारे सति इष्टगतिर्भवति) त्वदाश्लिष्टोरस्के स्वकचरणयुग्मं प्रणयतः प्रपत्तव्यं देवे प्रकटयति नारायण इह । त्वमम्ब श्रीः स्वस्मिन् श्रुतिमितमुपायत्वमभय\- स्फुटीकृत्या पत्या तुलितमनुकम्प्य प्रथयसि ॥ 30॥ तपसा श्रीनिवासेन प्राप्तां शुकपुरे पुरा । श्रियं पद्मावतीमित्थं प्रणतो वीरराघवः ॥ 31॥ इति तर्कार्णवश्च पण्डितरत्न वात्स्य श्रीवीरराघवविरचितं पद्मावतीस्तोत्रं सम्पूर्णम् ॥ ## From वेन्कटेशकाव्यकलापः Proofread by Malleswara Rao Yellapragada malleswararaoy at yahoo.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}