श्रीपद्मावतीस्तोत्रम् २

श्रीपद्मावतीस्तोत्रम् २

श्रीमद्गीर्वाणचक्रस्फुटमुकुटतटीदिव्यमाणिक्यमाला- ज्योतिर्ज्वालाकरालास्फुरितमुकुरिकाधृष्ठपादारविन्दे ! व्याघोरोल्कासहस्र्ड्फुरज्ज्वलनशिखालोलपाशाङ्कुशाढद्ये ॐ आँ क्रोँ ह्रीँ मन्त्ररूपे ! क्षपितकलिमले ! रक्ष मां देवि ! पद्मे ॥ १॥ भित्त्वा पातालमूलं चलचलचलिते ! व्याललीलाकरालै- विंशुद्दण्ड्यचण्डमप्रहरणसहितैस्तदूद्भुत्रैस्तर्जयन्ती । दैत्येन्द्रक्रूरदंष्ट्राकटकटघटिते ! स्पष्टभीमाट्टहासे ! मायाजीमूतमालाकुहरितगगने ! रक्ष मां देवि ! पद्मे ! ॥ २॥ कूजत्कोदण्डकाण्डोडुमरविधुरिते ! क्रूरधोरोपसर्गं दिव्यं वज्रातपत्रं प्रगुणमणिरणत्किङ्किणीक्वाणरम्यम् । भास्वद्वैडूर्यदण्डं मदनविजयिनो विभ्रती पार्श्वर्वभर्तुः सा देवी पद्महस्ता विघटयतु महाडामरं मामकीनम् ॥ ३॥ भृङ्गी काली कराली परिजनसहिते ! चण्डि चामुण्डि नित्ये ! क्षां क्षीं क्षूं क्षः क्षणार्धे क्श्ःअतरिपूनिवहने ! ह्रीं महामन्त्ररूपे ! । भ्रां भ्रीं भ्रूं भृङ्गसङ्गभ्रुकुटिपुटतटशसितोद्दामदैत्ये ! झ्वां झ्वीं झ्वूं झ्वः प्रचण्डे ! स्तुतिशतमुखरे ! रक्ष मां देवि ! पद्मे ! ॥ ४॥ चञ्चत्काञ्चीकलापे ! स्तनतटविलुठत्तारहारावलीके ! प्रोत्फुल्लत्पारिजातद्रुमकुसुममहामञ्जरीपूज्यपादे ! । ह्रां ह्रीं क्लीं ब्लूँ समेते भुवनवशकरे ! क्षोभिणी द्राविणी त्वं आं ईं ऊं पद्महस्ते ! कुरु कुरु घटने रक्ष मां देवि ! पद्मे ! ॥ ५॥ लीलाव्यालोलनीलोत्पलदलनयने ! प्रज्वलद्वाडवाग्नि- प्रोद्यज्ज्वालास्फुलिङ्गस्फुरदरुणकरोदग्रवज्जाग्रहस्ते ! । ह्राँ ह्रीँह्रूँ ह्रः हरन्ती हरद्वरहरहुङ्कारभीमैकनादे ! पद्मे ! पद्मासनस्थे व्यपनय दुरितं देवि ! देवेन्द्रवन्द्ये ! ॥ ६॥ कोपं वं झं सहसः कुवलयकलितोद्दामलीलाप्रबन्धे ! ज्रां ज्रीं ज्रूं ज्रः पवित्रे शशिकरधवले प्रक्षरत्क्षीरगौरे ! । व्यालव्याबद्धजूटे प्रबलबलमहाकालकूटं हरन्ती हा हा हुङ्कारनादे ! कृतकरकमले ! रक्ष मां देवि ! पद्मे ! ॥ ७॥ प्रातर्बालार्करश्मिच्छुरितघनमहासान्द्रसिन्दूरधूली- सन्ध्यारागारुणाङ्गि त्रिदशवरवधूवन्द्यपादारविन्दे ! । चञ्चच्चन्द्रासिधाराप्रहतरिपुकुले कुण्डलोद्धृष्टगल्ले ! श्रां श्रीं श्रूं श्रः स्मरन्ती मदगजगमने ! रक्ष मां देवि ! पद्मे ! ॥ ८॥ विस्तीर्णे पद्मपीठे कमलदलनिवासोचिते कामगुप्ते लान्ताङ्गीश्रीसमेते प्रहसितवदने दिव्यहस्ते । प्रसन्ने ! । रक्ते रक्तोत्पलाङ्गि प्रतिवहसि सदा वाग्भवं कामराजं हंसारूढे ! त्रिनेत्रे ! भगवति ! वरदे ! रक्ष मां देवि ! पद्मे ! ॥ ९॥ षट्कोणे चक्रमध्ये प्रणतवरयुते वाग्भवे कामराजे हंसारूढे सविन्दौ विकसितकमले कर्णिकाग्रे निधाय । नित्ये क्लिन्ने मदद्रैर्द्रव इति सहितं साङ्कुशे पाशहस्ते ! ध्यानात्सङ्क्षोभकारित्रिभुवनवशकृद् रक्ष मां देवि ! पद्मे ! ॥ १०॥ आं क्रों ह्रीं पञ्चबाणैलिखितषट्दले चक्रमध्ये सहंसः ह्र्स्क्लीँ श्रीं पत्रान्तराले स्वरपरिकलिते वायुना वेष्टिताङ्गी । ह्रीं वेष्टे रक्तपुष्पैर्जपति मणिमतां क्षोभिणी वीक्ष्यमाणा चन्द्रार्कं चालयन्ती सपदि जनहिते रक्ष मां देवि ! पद्मे ! ॥ ११॥ गर्जन्नीरदगर्भनिर्गततडिरुज्ज्वालासहस्रस्फुरत्- सद्वज्राङ्कुशपाशपङ्कजधरा भक्त्यामरैरर्चिता । सद्यः पुष्पितपारिजातरुचिरं दिव्यं वपुर्बिभ्रती सा मां पातु सदा प्रसन्नवदना पद्मावती देवता ॥ १२॥ जिह्वाग्रे नासिकान्ते हृदि मनसि दृशोः कर्णयोर्नाभिपद्मे स्कन्धे कण्ठे ललाटे शिरसि च भुजयोः पृष्ठिपार्श्वप्रदेशे । सर्वाङ्गोपाङ्गशुद्ध्यान्यतिशयभवनं दिव्यरूपं स्वरूपं ध्यायामः सर्वकालं प्रणयलयगतं पार्श्वनाथेतिशब्दम् ॥ १३॥ ब्रह्माणी कालरात्री भगवति वरदे ! चण्डि चामुण्डि नित्ये मातङ्गी गौरिधारी धृतिमतिविजये कीर्तिह्रींस्तुत्यपद्मे ! । सङ्ग्रामे शत्रुमध्ये जलज्वलनजले वेष्टिते तैः स्वरास्त्रैः क्षां क्षीं क्षूं क्षः क्षणार्धं क्षतरिपुनिवहे ! रक्ष मां देवि ! पद्मे ! ॥ १४॥ भूविश्वेक्षणचन्द्रचन्द्रपृथिवीयुग्मैकसङ्ख्याक्रमा- ञ्चन्द्राम्भोनिधिबाणषण्मुखवशं दिकूखेचराशादिषु । ऐश्वर्यं रिपुमारविश्वभयकृत्क्षोभान्तराया विषाः लक्ष्मीलक्षणभारतीगुरुमुखान्मन्त्रानिमा देवते ! ॥ १५॥ खड्गैः कोडण्डकाण्डैर्मुशलहलकिणैर्वज्रनाराचचक्रैः शक्त्या शल्यैस्त्रिशूलैर्वरफरशफर्ल्मैद्गरैर्मुष्टिदण्डैः । पाशैः पाषाणवक्षैर्वरगिरिसहितैर्दिव्यशस्त्रैरमानै- र्दुष्टान् संहारयन्ती वरभुजललिते ! रक्ष मां देवि ! पद्मे ! ॥ १६॥ यस्या देवर्नरेन्द्रैरमरपगितगणैः किन्नरैर्दानवेन्द्रैः सिद्धैर्नीगेन्द्रयक्षैर्नरमुकुटतटैर्घृष्टपादारविन्दे ! । सौम्ये सौभाग्यलक्ष्मीदलितकलिमले ! पद्मकल्याणमाले ! अम्बे ! काले समाधिं प्रकटय परमं रक्ष मां देवि ! पद्मे ! ॥ १७॥ धूपैश्चन्दनतण्डुलैः शुभमहागन्धैः समन्त्रालिकै- नानावर्णफलैर्विचित्रसरसैर्दिव्यैर्मिनोहारिभिः । पुष्पैर्नैवेद्यवस्त्रर्मनभुवनकरा भक्तियुक्तैः प्रदाता राज्ये हेत्वं गृहाणे भगवति वरदे ! रक्ष मां देवि ! पद्मे ! ॥ १८॥ क्षुद्रोपद्रवरोगशोकहरणी दारिद्र्य विद्रावणी व्यालव्याघ्रहरा फणत्रयधरा देहप्रभाभास्वरा । पातालाधिपतिप्रिया प्रणयिनी चिन्तामणिः प्राणिनां श्रीमत्पार्श्वजिनेशशासनसुरी पद्मावती देवता ॥ १९॥ तारा त्वं सुगतागमे भगवती गौरीति शैवागमे वज्रा कौलिकशासने जिनमते पद्मावती विश्रुता । गायत्री श्नुतशालिनां प्रकृतिरित्युक्तासि साङ्खयागमे मातर्भारति ! किं प्रभूतभणितैर्व्याप्तं समस्तं त्वया ॥ २०॥ पाताले कृशता विषं विषधरा धूर्मन्ति ब्रह्माण्डजाः स्वर्भूमीपतिदेवदानवगणाः सूर्येन्दवो यद्गुणाः । कल्पेन्द्राः स्तुतिपादपङ्कजनता मुक्तामणिं चुम्बिता सा त्रैलोक्यनता मता त्रिभुवने स्तुत्या स्तुता सर्वदा ॥ २१॥ सञ्जप्ता कणवीररक्तकुसुमैः पुष्पैः समं सञ्चितैः सन्मिश्रैर्धृतगुग्गुलौघमधुभिः कुण्डे त्रिकोणे कृते । होमार्थं कृतषोडशाङ्गुलशता वह्नौ दशांशैर्जपेत् तं वाचं वचसीह देवि ! सहसा पद्मावती देवता ॥ २२॥ ह्रीङ्कारैश्चन्द्रमध्ये पुनरपि वलयं षोडशावर्णपूर्णै- र्वाह्या कण्ठैरवेष्ट्य कमलदलयुतं मूलमन्त्रप्रयुक्तम् । साक्षात्त्रैलोक्यवश्यं पुरुषवशकृतं मन्त्रराजेन्द्रराजं ....एतत्स्वरूपं परमपदमिदं पातु मां पार्श्वनाथः २३॥ प्रोत्फुल्लत्कुन्दनादे कमलकुवलये मालतीमाल्यपूज्ये पादस्थे भूधराणां कृतरणक्वणिते रम्यझङ्काररावे । गुञ्जत्काञ्चीकलापे पृथुलकटितटे तुच्छमध्यप्रदेशे हा हा हुङ्कारनादे ! कृतकरकमले ! रक्ष मां देवि ! पद्मे ! ॥ २४॥ दिव्ये पद्मे सुलग्ने स्तनतटमुपरि स्फारहारावलीके केयूरैः कङ्कणाद्यैर्बहुविधरचितैर्बाहुदण्डप्रचण्डैः । भाभाले वृद्धतेजःस्फुरन्मणिशतैः कुण्डलोद्घृष्टगण्डे स्रां स्रीं स्रूं स्रः स्मरन्ती गजपतिगमने ! रक्ष मां देवि ! पद्मे ! ॥ २५॥ या मन्त्रागमवृद्धिमानवितनोल्लासप्रसादार्पणां या इष्टाशयक्लॄप्तकार्मणगणप्रध्वंसदक्षाङ्कुऽशा । आयुर्वृद्धिकरां ज्वरामयहरां सर्वार्थसिद्धिप्रदां सद्यः प्रत्ययकारिणीं भगवतीं पद्मावतीं संस्तुवे ॥ २६॥ पद्मासना पद्मदलायताक्षी पद्मानना पद्मकराङ्घ्रिपद्मा । पद्मप्रभा पार्श्वजिनेन्द्रशक्ता पद्मावती पातु फणीन्द्रपत्नी ॥ २७॥ मातः प्र पद्मिनि ! पद्मरागरुचिरे ! पद्मप्रसूनानने ! पद्मे ! पद्मवनस्थिते ! परिलसत्पद्माक्षि ! पद्मानने ! । पद्मामोदिनि ! पद्मकान्तिवरदे ! पद्मप्रसूनार्चिते ! पद्मोल्लासिनि ! पद्मनाभिनिलये ! पद्मावती पाहि माम् ॥ २८॥ या देवी त्रिपुरा पुरत्रयगता शीघ्रासि शीघ्रप्रदा या देवी समया समस्तभुवने सङ्गीयते कामदा । तारा मानविमर्दिनी भगवती देवी च पद्मावती तास्ताः सर्वगतास्तमेव नियतं मायेति तुभ्यं नमः ॥ २९॥ त्रुट्यत्शङ्कलबन्धनं बफुविधैः पाशैश्च यन्मोचनं स्तम्भे शत्रुजलाग्निदारुणमहीनागारिनाशे भयम् । दारिद्र्याग्रहरोगशोकशमनं सौभाग्यलक्ष्मीप्रदं ये भक्त्या भुवि संस्मरन्ति मनुजास्ते देवि ! नामग्रहम् ॥ ३०॥ भक्तानां देहि सिद्धिं मम सकलमघं देवि ! दूरीकुरु त्वं सर्वेषां धार्मिकाणां सततनियततं वाञ्छितं पूरयस्व । ससाराब्धौ निमग्नं प्रगुणगणयुतं जीवराशिं च त्राहि श्रीमज्जैनेन्द्रधर्मं प्रकटय विमलं देवि ! पद्मावति ! त्वम् ॥ ३१॥ दिव्यं स्तोत्रं पवित्रं पटुतरपठतां भक्तिपूर्वं त्रिसन्ध्यं लक्ष्मीसौभाग्यरूपं दलितकलिमलं मङ्गलं मङ्गलानाम् । पूज्य कल्याणमाद्यं जनयति सततं पार्श्वनाथप्रसादाद् देवी पद्मावती नः प्रहसितवदना या स्तुता दानवेन्द्रैः ॥ ३२॥ पठितं भणितं गुणितं जयविजयरमानिबन्धनं परमम् । सर्वाधिव्याधिहरं जपतां पद्मावती स्तोत्रम् ॥ ३३॥ आद्यं चोपद्रवं हन्ति द्वितीयं भूतनाशनम् । तृतीये चामरीं हन्ति चतुर्थे रिपुनाशनम् ॥ ३४॥ पञ्च पञ्चजनानां च वशीकारं भवेद् भ्रुवम् । षष्ठे चोच्चाटनं हन्ति सप्तमे रिपुनाशनम् ॥ ३५॥ अत्योद्वेगा चाष्टमे च नवमे सर्वकार्यकृत् । इष्टा भवन्ति तेषां च त्रिकालपठनार्थिनाम् ॥ ३६॥ आह्वानं नैव जानामि न जानामि विसर्जनम् । पूजार्चे नैव जानामि त्वं गतिः परमेश्वरि ध ॥ ३७॥ अथाह्वाननम् । श्रीपार्श्वनाथ ! जिननायक ! रत्नचूडा- पाशाङ्कुशोरगफलाङ्कितदोश्चतुष्का । पद्मावती त्रिनयना त्रिफणावतंसं पद्मावती जयति शासनपुण्यलक्ष्मीः ॥ ॐ आँ क्रोँ अरुणवर्णसर्वलक्षणसम्पूर्णः स्वायुधवाहनवन्धुचिह्नसपरिवारान् नमोऽस्तुते हे पद्मावति ! देवि ! अत्रागच्छागच्छ तिष्ठ तिष्ठ ठः ठः मम सन्निहिता भव भव वषट् स्वाहा । अथाष्टकं ॐ ह्रीं श्रीँ मन्त्ररूपे ! विबुधजननुते ! देवदेवेन्द्रवन्द्ये ! चञ्चञ्चन्द्रावदाते ! क्षपितकलिमले ! हारनीहारगौरे ! । भीमे ! भीमाट्टहासे भवभयहरणे । भैरवे ! भीमरूपे ह्राँ ह्रीं ह्रूँकारनादे ! विशदजलभरैस्त्वां यजे देवि ! पद्मे ! ॥ १॥ ॐ ह्रीं श्राँ श्रीँ पद्मावत्यै जलं-१ हा पक्षी(क्षि) बीजगर्भे सुरवररमणीचचिन्तेऽनेकरूपे ! कोप वं झं विधेयं धरिततवधरे योगिनी योगमार्गे । हं हंसः स्वर्गजैश्च प्रतिदिननमिते ! प्रस्तुतापापपट्टे दैत्येन्द्रैर्ध्यायमाने ! विमलसलिलजैस्त्वां यजे देवि ! पद्मे ! ॥ २॥ गन्धं० २ दैत्येर्दैत्यारिनाथैर्नमितपदयुगे ! भक्तिपूर्वं त्रिसन्ध्यं यक्षैः सिद्धैश्च नम्रैरहमहमिकया देहकान्त्याश्च कान्त्यै । आं इं उं तं अ आ आ गृढ गृढ मृडने सः स्वरे न्यस्वरे नैः तेवप्राहीयमाने क्षतधवलभरैस्त्वां यजे देवि ! पद्मे ! ॥ ३॥ अक्षतम् । क्षां क्षीं क्षूं क्षः स्वरूपे ! हन विषमविषं स्थावरं जङ्गमं वा संसारे संसृतानां तव चरणयुगे सर्वकालान्तराले । अव्यक्तव्यक्तरूपे ! प्रणतनरवरे ! ब्रह्मरूपे ! स्वरूपे ! पङ्क्तियोगीन्द्रगम्ये सुरभिशुभक्रमे ! त्वां यजे देवि ! पद्म ! ॥ ४॥ पुष्पम् ॥ पूर्णं विज्ञानशोभाशशधरधवले दास्यविम्बं प्रसन्नै रम्ये स्वच्छे स्वकान्त्यै द्विजकरनिकरे चन्द्रिकाकारभासे । आस्मिङ्किन्नाभवर्ज्यां दिनमनुसततं कल्मषं क्षालयन्ती श्रां श्रीं श्रूं मन्त्ररूपे ! विमलचरुवरैस्त्वां यजे देवि ! पद्मे ! ॥ ५॥ नैवेद्यम् ! भास्वत्पद्मासनस्थे ! जिनपदनिरते ! पद्महस्ते ! प्रशस्ते ! प्रां प्रीं प्रूं प्रः पवित्रे ! हर हर दुरितं दुष्टजं दुष्टचेष्टे ! । वाचाला भावभक्त्या त्रिदशयुवतिभिः प्रत्यहं पूज्यपादे ! चन्द्रे चन्द्रीकराले मुनिगृहमणिभिस्त्वां यजे देवि पद्मे ! ॥ ६॥ दीपम् ॥ नम्रीभूतक्षितीशप्रवरमणितटोद्घृष्टपादारविन्दे ! पद्माक्षे ! पद्मनेत्रे ! गजपतिगमने ! हंसशुभ्रे विमाने । कीर्तिश्रीवृद्धिचक्रे ! शुभजयविजये ! गौरिगान्धारियुक्ते ! दी दी शरण्ये गुरुसुरभिभरैस्त्वां यजे देवि ! पद्मे ! ॥ ७॥ धूपम् ॥ विद्युज्ज्वालाप्रदीप्ते प्रवरमणिमयामक्षमालां कराले रम्ये वृत्तां धरन्ती दिनमनुसततं मङ्ककं सारदं च । नागेन्द्रैरिन्द्रचन्द्रैर्दिविपमनुजनैः संस्तुता देवदेवि ! पद्मर्चे ! त्वां फलौघैदिंशतु मम सदा निर्मलशर्मसिद्धिः ॥ ८॥ फलम् ॥ श्रीमन्महाचीनदुकूलनेत्रे सत्क्षौमकौशेयकचीनवस्त्रैः । शुभ्रांशुके श्यनमनिप्रभाङ्गी(? ) यजामहे पन्नगराजदेवि ! ॥ ९॥ शुभ्रवस्रम् । काञ्चीसूत्रविनूतरनिचिते केयूरसत्कुण्डलै- र्मञ्जीराङ्गदमुद्रिकादिमुकुटप्रालम्बिकावासकैः । अञ्चच्चाटिकपट्टिकादिविलगद्ग्रैवेयकैर्भूपाणैः सिन्दूराङ्गसुकान्तिवर्षसुभगैः सम्पूजयामो वयम् ॥ १०॥ षोडशाभरणम् ॥ वारिभिर्गन्धैरक्षतपुष्पैश्चरुवरदीपैर्घूपफलार्घैः । क्रोँ ह्रीं श्रीं क्षां सुबीजपूरमन्त्रे झ्वीं प्रां धं हुं हुं यन्त्रशुभमर्चे ॥ ११॥ अर्घ्यम् ॥ अम्भोभिर्दिव्यगन्धैरलिकुलकलितैर्गन्धशाल्यक्षर्तौघैः कुन्दाद्यैर्दिव्यवद्भिरतुलशुचिवरैर्दीपकैः काम्यधूपैः । सुस्वादैर्नालिकेरैविंलसितविमलैर्वप्रचक्रैरणार्घैः कल्याणानाङ्गभाजां विमलगुणवती पूजयामीष्टसिद्ध्यै ॥ १२॥ पूर्णार्ध्यम् ॥ अथ प्रत्येकपूजा । श्रीसव्यपाणिगततीक्ष्णमस्त्रं वज्रायुध नाम जगत्प्रसिद्धम् । त्रैलोक्यव्याप्तं भयनाशनं च पद्मावति ! त्वत्पदमर्चयामि ॥ १॥ ॐ आँ क्राँ ह्रीं सव्यद्वस्तवज्रधारणे जलं १ भित्त्वा सुपातालमूलं च शस्त्रं कृत्वा विनाशं कलिघोरदुःखम् । सुवामभागे करमङ्कुशं च अर्चामि शस जनशर्मकारि ॥ २॥ इति श्रीपद्मावतीस्तोत्रं सम्पूर्णम् । Proofread by DPD
% Text title            : padmAvatIstotram 2
% File name             : padmAvatIstotram2.itx
% itxtitle              : padmAvatIstotram 2 (shrImadgIrvANachakrasphuTa)
% engtitle              : padmAvatIstotram 2
% Category              : devii, devI, jaina
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : DPD
% Indexextra            : (Scans 1, 2)
% Latest update         : March 30, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org