% Text title : Panchastavi (laghu, चर्चा, घट, अम्बा, सकलजननी) % File name : panchastavI.itx % Category : devii, devI, dashamahAvidyA, panchaka, sangraha % Location : doc\_devii % Proofread by : NA % Latest update : October 11, 2020 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Panchastavi ..}## \itxtitle{.. धर्माचार्यकृता श्रीपञ्चस्तवी ..}##\endtitles ## पञ्चानां स्तवानां समाहारा ## - A collection of five eulogiums## 1\. लघुस्तवः । 2\. चर्चास्तवः । 3\. घटस्तवः । 4\. अम्बास्तवः । 5\. सकलजननीस्तवः । ॥ श्रीः ॥ श्रीगणेशाय नमः । श्रीगुरुभ्यो नमः । OM नमस्त्रिपुरसुन्दर्यै । \section{atha laghustavaH prathamaH |} (श्री बालाविंशतिस्तवः अथवा श्रीबालालघुस्तवराजः लघुस्तवः इत्यपि नामान्तरम् |) % 1 लघुभट्टारकाख्य अथवा कालिदासविरचितः ऐन्द्रस्येव शरासनस्य दधती मध्येललाटं प्रभां शौक्लीं कान्तिमनुष्णगोरिव शिरस्यातन्वती सर्वतः । एषाऽसौ त्रिपुरा हृदि द्युतिरिवोष्णांशोः सदाहः स्थिता छिन्द्यान्नः सहसा पदैस्त्रिभिरघं ज्योतिर्मयी वाङ्मयी ॥ 1॥ या मात्रा त्रपुसीलतातनुलसत्तन्तूत्थितिस्पर्धिनी वाग्बीजे प्रथमे स्थिता तव सदा तां मन्महे ते वयम् । शक्तिः कुण्डलिनीति विश्वजननव्यापारबद्धोद्यमां ज्ञात्वेत्थं न पुनः स्पृशन्ति जननी गर्भेऽर्भकत्वं नराः ॥ 2॥ दृष्ट्वा संभ्रमकारि वस्तुसहसा ऐ ऐ इति व्याहृतं yenA.akUtavashAda.apIha वरदे ! बिन्दुं विनाप्यक्षरम् । तस्यापि ध्रुवमेव देवि तरसा जाते तवानुग्रहे वाचःसूक्तिसुधारसद्रवमुचो निर्यान्ति वक्त्राम्बुजात् ॥ 3॥ यन्नित्ये तव कामराजमपरं मन्त्राक्षरं निष्कलं तत्सारस्वतमित्यवैति विरलः कश्चिद्बुधश्चेद्भुवि । आख्यानं प्रतिपर्व सत्यतपसो यत्कीर्तयन्तो द्विजाः प्रारम्भे प्रणवास्पदप्रणयितां नीत्वोच्चरन्ति स्फुटम् ॥ 4॥ यत्सद्यो वचसां प्रवृत्तिकरणे दृष्टप्रभावं बुधैः तार्तीयीकमहं नमामि मनसा त्वद्बीजमिन्दुप्रभम् । अस्त्वउर्वोऽपि सरस्वतीमनुगतो जाड्याम्बुविच्छित्तये गौः शब्दो गिरि वर्तते सनियतं योगं विना सिद्धिदः ॥ 5॥ एकैकं तव देवि बीजमनघं सव्यञ्जनाऽव्यञ्जनं कूटस्थं यदि वा पृथक् क्रमगतं यद्वा स्थितं व्युत्क्रमात् । यं यं काममपेक्ष्य येन विधिना केनापि वा चिन्तितं जप्तं वा सफलीकरोति सहसा तं तं समस्तं नृणाम् ॥ 6॥ वामे पुस्तकधारिणीमभयदां साक्षस्रजं दक्षिणे भक्तेभ्यो वरदानपेशलकरां कर्पूरकुन्दोज्ज्वलाम् । उज्जृम्भाम्बुजपत्रकान्तिनयनस्निग्धप्रभालोकिनीं ये त्वामम्ब न शीलयन्ति मनसा तेषां कवित्वं कुतः ॥ 7॥ ये त्वां पाण्डुरपुण्डरीकपटलस्पष्टाभिरामप्रभां सिञ्चन्तीममृतद्रवैरिव शिरो ध्यायन्ति मूर्ध्नि स्थिताम् । अश्रान्तं विकटस्फुटाक्षरपदा निर्यान्ति वक्त्राम्बुजात् तेषां भारति भारती सुरसरित्कल्लोललोलोर्मिवत् ॥ 8॥ ये सिन्दूरपरागपुञ्जपिहितां त्वत्तेजसा द्यामिमा\- मुर्वीं चापि विलीनयावकरसप्रस्तारमग्नामिव । पश्यन्ति क्षणमप्यनन्यमनसस्तेषामनङ्गज्वर\- क्लान्तास्त्रस्तकुरङ्गशावकदृशोवश्याः भवन्ति स्फुटम् ॥ 9॥ चञ्चत्काञ्चनकुण्डलाङ्गदधरामाबद्धकाञ्चीस्रजं ये त्वां चेतसि तद्गतेक्षणमपि ध्यायन्ति कृत्वा स्थिराम् । तेषां वेश्मसु विभ्रमादहरहः स्फारीभवन्त्यश्चिरम् । माद्यत्कुञ्जरकर्णतालतरलाः स्थैर्यं भजन्ते श्रियः ॥ 10॥ आर्भट्याशशिखण्डमण्डितजटाजूटां नृमुण्डस्रजं बन्धूकप्रसवारुणाम्बरधरां प्रेतासनाध्यासिनीम् । ## variation ## कुसुमारुणा त्वां ध्यायन्ति चतुर्भुजां त्रिनयनामापीनतुङ्गस्तनीं मध्ये निम्नवलित्रयाङ्किततनुं त्वद्रूपसंवित्तये ॥ 11॥ jAto.apy.alpaparichChade क्षितिभुजां सामान्यमात्रे कुले निःशेषावनिचक्रवर्तिपदवीं लब्ध्वा प्रतापोन्नतः । यद्विद्याधर वृन्दवन्दितपदः श्रीवत्सराजोऽभवत् देवि त्वच्चरणाम्बुज प्रणतिजः सोऽयं प्रसादोदयः ॥ 12॥ चण्डि त्वच्चरणाम्बुजार्चनविधौ बिल्वीदलोल्लुण्ठन\- त्रुट्यत्कण्टककोटिभिः परिचयं येषां न जग्मुः कराः । ते दण्डाङ्कुशचक्रचापकुलिशश्रीवत्समत्स्याङ्कितै\- र्जायन्ते पृथिवीभुजः कथमिवाम्भोजप्रभैः पाणिभिः ॥ 13॥ विप्राः क्षोणिभुजो विशस्तदितरे क्षीराज्यमध्वासवैः । त्वां देवि त्रिपुरे परापरमयीं सन्तर्प्य पूजाविधौ । यां यां प्रार्थयते मनः स्थिरधियां तेषां त एव ध्रुवं तां तां सिद्धिमवाप्नुवन्ति तरसा विघ्नैरविघ्नीकृताः ॥ 14॥ शब्दानां जननी त्वमत्र भुवने वाग्वादिनीत्युच्यसे त्वत्तः केशववासव प्रभृतयोऽप्याविर्भवन्ति स्फुटम् । लीयन्ते खलु यत्र कल्पविरमे ब्रह्मादयस्तेऽप्यमी सा त्वं काचिदचिन्त्यरूपमहिमा शक्तिः परा गीयसे ॥ 15॥ देवानां त्रितयं त्रयी हुतभुजां शक्तित्रयं त्रिस्वरा\- स्त्रैलोक्यं त्रिपदी त्रिपुष्करमथो त्रिब्रह्म वर्णास्त्रयः । यत्किञ्चिज्जगति त्रिधा नियमितं वस्तु त्रिवर्गामकं तत्सर्वं त्रिपुरेति नाम भगवत्यन्वेति ते तत्त्वतः ॥ 16॥ लक्ष्मी राजकुले जयां रणभिवि क्षेमङ्करीमध्वनि क्रव्यादद्विपसर्पभाजि शवरीं कान्तारदुर्गे गिरौ । भूतप्रेतपिशाचजम्बुकभये स्मृत्वा महाभैरवीं व्यामोहे त्रिपुरां तरन्ति विपदस्ताराञ्च तोयप्लवे ॥ 17॥ माया कुण्डलिनी क्रिया मधुमती काली कला मालिनी मातङ्गी विजया जया भगवती देवी शिवा शाम्भवी । शक्तिः शङ्करवल्लभा त्रिनयना वाग्वादिनी भैरवी ह्रिङ्कारी त्रिपुरा परापरमयी माता कुमारीत्यसि ॥ 18॥ आईपल्लवितैपरस्परयुतैर्द्वित्रिक्रमाद्यक्षरैः काद्यैः क्षान्तगतैः स्वरादिभिरथो क्षान्तैश्च तैः सस्वरैः । नामानि त्रिपुरे भवन्ति खलु यान्यत्यन्तगुह्यानि ते तेभ्यो भैरवपत्नि विंशतिसहस्रेभ्यः परेभ्यो नमः ॥ 19॥ बोद्धव्या निपुणं बुधैः स्तुतिरियं कृत्वा मनस्तद्गतं भारत्यास्त्रिपुरेत्यनन्यमनसो यत्राद्यवृत्ते स्फुटम् । एकद्वित्रिपदक्रमेण कथितस्तत्पाद सङ्ख्याक्षरै\- र्मन्त्रोद्धारविधिर्विशेषसहितः सत्संप्रदायान्वितः ॥ 20॥ सावद्यं निरवद्यमस्तु यदि वा किं वानया चिन्तया नूनं स्तोत्रमिदं पठिष्यति जनो यस्यास्ति भक्तिस्त्वयि । सञ्चिन्त्यापि लघुत्वमात्मनि दृढं सञ्जायमानं हठात् त्वद्भक्त्या मुखरीकृतेन रचितं यस्मान्मयापि स्फुटम् ॥ 21॥ इति श्रीधर्माचार्यकृतौ श्री पञ्चस्तव्यां लघुस्तवः प्रथमः समाप्तः । 1 \section{atha charchAstavo dvitIyaH |} OM नमस्त्रिपुरसुन्दर्यै । आनन्दसुन्दरपुरन्दरमुक्तमाल्यं मौलौ हठेन निहितं महिषासुरस्य । पादाम्बुजं भवतु मे विजयाय मञ्जु\- मञ्जीरशिञ्जितमनोहरमम्बिकायाः ॥ 1॥ सौन्दर्यविभ्रमभुवो भुवनाधिपत्य\- सम्पत्तिकल्पतरवस्त्रिपुरे! जयन्ति । एते कवित्वकुमदप्रकरावबोध\- पूर्णेन्दवस्त्वयि जगज्जननि प्रणामाः ॥ 2॥ देवि ! स्तुतिव्यतिकरे कृतबुद्धयस्ते वाचस्पति प्रभृतयोऽपि जडी भवन्ति । तस्मान्निसर्गजडिमा कतमोऽहमत्र स्तोत्रर्ं तव त्रिपुरतापनपत्नि ! कर्तुम् ॥ 3॥ मातस्तथापि भवतीं भवतीव्रताप\- विच्छित्तये स्तुतिमहार्णव कर्णधारः । स्तोतुं भवानि स भवच्चरणारविन्द\- भक्तिग्रहः किमपि मां मुखरी करोति ॥ 4॥ सूते जगन्ति भवती भवती बिभर्ति जागर्ति तत्क्षयकृते भवती भवानि । मोहं भिनत्ति भवती भवती रुणद्धि लीलायितं जयति चित्रमिदं भवत्याः ॥ 5॥ यस्मिन्मनागपि नवाम्बुजपत्रगौरि! गौरि! प्रसादमधुरां दृशमादधासि । तस्मिन्निरन्तरमनङ्गशरावकीर्ण\- सीमन्तिनीनयनसन्ततयः पतन्ति ॥ 6॥ पृथ्वीभुजोऽप्युदयनप्रवरस्य तस्य विद्याधर प्रणति चुम्बित पाद पीठः । यच्चक्रवर्तिपदवीप्रणयः स एष (स एव) त्वत्पादपङ्कजरजः कणजः प्रसादः ॥ 7॥ कल्पद्रुमप्रसवकल्पितचित्रपूजा\- मुद्दीपित प्रियतमामदरक्तगीतिम् । नित्यं भवानि! भवतीमुपवीणयन्ति विद्याधराः कनकशैल गुहागृहेषु ॥ 8॥ लक्ष्मीवशीकरणकर्मणिकामिनीना\- माकर्षणव्यतिकरेषु च सिद्धमन्त्रः । नीरन्ध्रमोहतिमिरच्छिदुरप्रदीपो देवि! tvada.a~Nghrijanito जयति प्रसादः ॥ 9॥ देवि! tvada.a~Nghranakharatnabhuvo मयूखाः प्रत्यग्रमौक्तिकरुचो मुदमुद्वहन्ति । सेवानतिव्यतिकरे सुरसुन्दरीणां सीमन्तसीम्नि कुसुमस्तवकायितं यैः ॥ 10॥ मूर्ध्नि स्फुरत्तुहिनदीधितिदीप्तिदीप्तं मध्ये ललाटममरायुधरश्मिचित्रम् । हृच्चक्रचुम्बि हुतभुक्कणिकानुरूपं ज्योतिर्यदेतदिदमम्ब! तव स्वरूपम् ॥ 11॥ रूपं तव स्फुरितचन्द्रमरीचिगौर\- माम्लोकते शिरसि वागधिदैवतं यः । निःसीमसूक्तिरचनामृतनिर्भरस्य तस्य प्रसादमधुराः प्रसरन्ति वाचः ॥ 12॥ सिन्दूरपांसुपटलच्छुरितामिव द्यां त्वत्तेजसा जतुरसस्नपितामिवोर्वीम् । यः पश्यति क्षणमपि त्रिपुरे! विहाय व्रीडां मृडानि! सुदृशस्तमनुद्रवन्ति ॥ 13॥ मातर्मुहूर्तमपि यः स्मरति स्वरूपं लाक्षारसप्रसरतन्तुनिभं भवत्याः । ध्यायन्त्यनन्यमनसस्तमनङ्गतप्ताः प्रद्युम्नसीम्नि सुभगत्वगुणं तरुण्यः ॥ 14॥ योऽयं चकास्ति गगनार्णवरत्नमिन्दु\- र्योऽयं सुरासुरगुरुः पुरुषः पुराणः । यद्वाममर्धमिदमन्धकसूदनस्य देवि! त्वमेव तदिति प्रतिपादयन्ति ॥ 15॥ इच्छानुरूपमनुरूपगुणप्रकर्षं सङ्कर्षिणि ! त्वमनुसृत्य यदा विभर्षि । जायेत स त्रिभुवनैक गुरुस्तदानीं देवः शिवोऽपि भुवनत्रयसूत्रधारः ॥ 16॥ रुद्राणि ! विद्रुममयीं प्रतिमामिव त्वां ये chintayantyaruNakAntima.ananyarUpAm | तानेत्य पक्ष्मलदृशः प्रसभं भजन्ते कण्ठावसक्तमृदुबाहुलतास्तरुण्यः ॥ 17॥ त्वद्रूपमुल्लसितदाडिमपुष्परक्त\- मुद्भावयेन्मदनदैवतमक्षरं यः । तं रूपहीनमपि मन्मथनिर्विशेष\- मालोकयन्त्युरुनितम्बभरास्तरुण्यः ॥ 18॥ ध्याताऽसि हैमवति! येन हिमांशुरश्मि\- मालाऽमलद्युतिरकल्मष मानसेन । तस्याऽविलम्बमनवद्यमनल्पकल्प\- मल्पैर्दिनैः सृजसि सुन्दरि! वाग्विलासम् ॥ 19॥ आधारमारुतनिरोधवशेन येषां सिन्दूररञ्जितसरोजगुणानुकारि । दीप्तं हृदि स्फुरति देवि! वपुस्त्वदीयं (तीव्रं हृदि) ध्यायन्ति तानिह समीहितसिद्धसाध्याः ॥ 20॥ त्वामैन्दवीमिव कलामनुभालदेश\- मुद्भासिताम्बरतलामवलोकयन्तः । सद्यो भवानि! सुधियः कवयो भवन्ति त्वं भावनाहितधियां कुल कामधेनुः ॥ 21॥ त्वां व्यापिनीति समना इति कुण्डलीति त्वां कामिनीति कमलेति कलावतीति । त्वां मालिनीति ललितेत्यपराजितेति देवि! स्तुवन्ति विजयेति जयेत्युमेति ॥ 22॥ ये चिन्तयन्त्यरुणमण्डलमध्यवर्ति रूपं तवाम्ब! नवयावकपङ्कपिङ्गम् । तेषां सदैव कुसुमायुधबाणभिन्न\- वक्षःस्थला मृगदृशो वशगा भवन्ति ॥ 23॥ उत्तप्तहेमरुचिरे त्रिपुरे! पुनीहि चेतश्चिरन्तनमघौघवनं लुनीहि । कारागृहे निगडबन्धनपीडितस्य त्वत्संस्मृतौ झटिति मे निगडास्त्रुटन्तु ॥ 24॥ शर्वाणि! सर्वजनवन्दितपादपद्मे! पद्मच्छदच्छविविडम्बितनेत्रलक्ष्मि! | निष्पापमूर्ति जनमानसराजहंसि! हंसि त्वमापदमनेकविधां जनस्य ॥ 25॥ त्वत्पादपङ्कजरजः प्रणिपातपूतैः पुण्यैरनल्पमतिभिः कृतिभिः कवीन्द्रैः । क्षीरक्षपाकरदुकूलहिमावदाता कैरप्यवापि भुवनत्रितयेऽपि कीर्तिः ॥ 26॥ त्वद्रूपैकनिरूपणप्रणयिताबन्धो दृशोस्त्वद्वगुण\- ग्रामाकर्णनरागिता श्रवणयोस्त्वत्संस्मृतिश्चेतसि । त्वत्पादार्चनचातुरी करयुगे त्वत्कीर्तनं वाचि मे कुत्रापि त्वदुपासनव्यसनिता मे देवि! मा शाम्यतु ॥ 27॥ उद्दामकामपरमार्थसरोजषण्ड\- चण्डद्युतिर्द्युतिमुपासितषट्प्रकाराम् । मोहद्विपेन्द्रकदनोद्यतबोधसिंह\- लीलागुहां भगवतीं त्रिपुरां नमामि ॥ 28॥ गणेशवटुकस्तुता रतिसहायकामान्विता स्मरारिवरविष्टरा कुसुमबाणबाणैर्युता । अनङ्गकुसुमादिभिः परिवृता च सिद्धैस्त्रिभिः कदम्बवनमध्यगा त्रिपुरसुन्दरी पातु नः ॥ 29॥ यः स्तोत्रमेतदनुवासरमीश्वरायाः श्रेयस्करं पठति वा यदिवा शृणोति । तस्येप्सितं फलति राजभिरीड्यतेऽसौ जायेत स प्रियतमो हरिणेक्षणानाम् ॥ 30॥ ब्रह्मेन्द्ररुद्रहरिचन्द्रसहस्ररश्मि\- स्कन्दद्विपाननहुताश्मवन्दितायै । वागीश्वरि! त्रिभुवनेश्वरि! विश्वमात\- रन्तर्बहिश्च कृतसंस्थितये नमस्ते ॥ 31॥ इति श्रीधर्माचार्यकृतौ श्री पञ्चस्तव्यां चर्चास्तवो द्वितीयः समाप्तः । 2 \section{atha tR^itIyo ghaTastavaH |} OM देवि! त्र्यम्बकपत्नि! पार्वति सति! त्रैलोक्यमातः! शिवे! शर्वाणि! त्रिपुरे! मृडानि वरदे! रुद्राणि! कात्यायिनि! | भीमे! भैरवि !चण्डि! शर्वरि! कले! कालक्षये शूलिनि! tvatpAdapraNatAna.ananyamanasaH पर्याकुलान्पाहिनः ॥ 1॥ उन्मत्ता इव सग्रहा इव विषव्यासक्तमूर्च्छा इव प्राप्तप्रौढमदा इवाति विरहग्रस्ता इवार्ता इव । ये ध्यायन्ति हि शैलराजतनयां धन्यास्त एकाग्रत\- स्त्यक्तोपाधिविवृद्धरागमनसो ध्यायन्ति वामभ्रुवः ॥ 2॥ देवि! त्वां सकृदेव यः प्रणमति क्षोणीभृतस्तं नम\- न्त्याजन्मस्फुरदङिघ्र्पीठविलुठत्कोटीरकोटिच्छटाः । यस्त्वामर्चति सोऽर्च्यते सुरगणैर्यः स्तौति स स्तूयते यस्त्वां ध्यायति तं स्मरार्तिविधुरा ध्यायन्ति वामभ्रुवः ॥ 3॥ ध्यायन्ति ये क्षणमपि त्रिपुरे! हृदि त्वां लावण्ययौवनधनैरपि विप्रयुक्ताः । ते विस्फुरन्ति ललितायतलोचनानां चित्तैकभित्तिलिखितप्रतिमाः पुमांसः ॥ 4॥ एतं किं नु दृशा पिबाम्युत विशाम्यस्याङ्गमङ्गैर्निजैः किं वामु निगलाम्यनेन सहसा किं वैकतामाश्रये । तस्येत्थं विवशो विकल्पघटनाकूतेन योषिज्जनः किं तद्यन्न करोति देवि! हृदये यस्य त्वमावर्तसे ॥ 5॥ विश्वव्यापिनि यद्वदीश्वर इति स्थाणावनन्याश्रयः शब्दः शक्तिरिति त्रिलोकजननि! त्वय्येव तथ्यस्थितिः । इत्थं सत्यपि शक्नुवन्ति यदिमाः क्षुद्रा रुजो बाधितुं tyadbhaktAna.api न क्षिणोषि च रुषा तद्देवि! चित्रं महत् ॥ 6॥ इन्दोर्मध्यगतां मृगाङ्कसदृशच्छायां मनोहारिणी पाण्डूत्फुल्लसरोरुहासनगता स्निग्धप्रदीपच्छविम् । वर्षन्तीममृतं भवानि! भगवतीं ध्यायन्ति ये देहिन\- स्ते निर्मुक्तरुजो भवन्ति विपदः प्रोज्झन्ति तान्दूरतः ॥ 7॥ पूर्णेन्दोः शकलैरिवातिबहलैः पीयूषपूरैरिव क्षीराब्धेर्लहरीभरैरिव सुधापङ्कस्य पिण्डैरिव । प्रालेयैरिव निर्मितं तव वपुर्ध्यायन्ति ये श्रद्धया चित्रान्तर्निहतार्तितापविपदस्ते सम्पदं बिभ्रति ॥ 8॥ ये संस्मरन्ति तरलां सहसोल्लसन्तीं त्वां ग्रन्थिपञ्चकभिदं तरुणार्कशोणाम् । रागार्णवे बहलरागिणि मज्जयन्तीं कृत्स्नं जगद्दधति चेतसि तान्मृगाक्ष्यः ॥ 9॥ लाक्षारसस्नपितपङ्कजतन्तुतन्वी\- मन्तः स्मरत्यनुदिनं भवतीं भवानि । यस्तं स्मरप्रतिममप्रतिमस्वरूपा नेत्रोत्पलैर्मृगदृशो भृशमर्चयन्ति ॥ 10॥ स्तुमस्त्वां वाचमव्यक्तां हिमकुन्देन्दुरोचिषम् । कदम्बमालां bibhrANAm.a.apAdatalalambinIm || 11|| मूर्ध्नीन्दोः सितपङ्कजासनगतां प्रालेयपाण्डुत्विषं वर्षन्तीममृतं सरोरुहभुवो वक्त्रेऽपि रन्ध्रेऽपि च । अच्छिन्ना च मनोहरा च ललिता चातिप्रसन्नापि च त्वामेव स्मरतां स्मरारिदयिते ! वाक् सर्वतो वल्गति ॥ 12॥ ददातीष्टान्भोगान्क्षपयति रिपून्हन्ति विपदो दहत्याधीन्व्याधीञ्छमयति सुखानि प्रतनुते । हठादन्तर्दुःखं दलयति पिनष्टीष्टविरहं सकृद्ध्याता देवी किमिव निरवद्यं न कुरुते ॥ 13॥ यस्त्वां ध्यायति वेत्ति विन्दति जपत्यालोकते चिन्तय\- त्यन्वेति प्रतिपद्यते कलयति स्तौत्याश्रयत्यर्चति । यश्च त्र्यम्बकवल्लभे! तव गुणानाकर्णयत्यादरा\- त्तस्य श्रीर्न गृहादपैति विजयस्तस्याग्रतो धावति ॥ 14॥ किं किं दुःखं दनुजदलिनि! क्षीयते न स्मृतायां का का कीर्तिः कुलकमलिनि! ख्याप्यते न स्तुतायाम् । का का सिद्धिः सुरवरनुते! प्राप्यते नार्चितायां कं कं योगं त्वयि न चिनुते चित्तमालम्बितायाम् ॥ 15॥ ये देवि! दुर्धरकृतान्तमुखान्तरस्था ये कालि! कालघनपाशनितान्त बद्धाः । ये चण्डि! चण्डगुरुकल्मषसिन्धुमग्ना\- स्तान्यासि मोचयसि तारयसि स्मृतैव ॥ 16॥ लक्ष्मीवशीकरणचूर्णसहोदराणि त्वत्पादपङ्कजरजांसि चिरं जयन्ति । यानि प्रणाममिलितानि नृणां ललाटे लुम्पति दैवलिखितानि दुरक्षराणि ॥ 17॥ रे मूढाः! किमयं वृथैव तपसा कायः परिक्लिश्यते यज्ञैर्वा बहुदक्षिणैः किमितरे रिक्तीक्रियन्ते गृहाः । भक्तिश्चेदविनाशिनी भगवतीपादद्वयी सेव्यता\- मुन्निद्राम्बुरुहातपत्रसुभगा लक्ष्मीः पुरो धावति ॥ 18॥ याचे न कञ्चन न कञ्चन वञ्चयामि सेवे न कञ्चन निरस्तसमस्तदैन्यः । श्लक्ष्णं वसे मधुरमद्मि भजे वरस्त्री\- देवी हृदि स्फुरति मे कुलकामधेनुः ॥ 19॥ शब्दब्रह्ममयि! स्वच्छे देवि त्रिपुरसुन्दरि! | यथाशक्ति जपं पूजां गृहाण परमेश्वरि ॥ 20॥ नन्दन्तु साधकाः सर्वे विनश्यन्तु विदूषकाः । अवस्था शाम्भवी मेऽस्तु प्रसन्नोऽस्तु गुरुः सदा ॥ 21॥ दर्शनात्पापशमनी जपान्मृत्युविनाशिनी । पूजिता दुःखदौर्भाग्यहरा त्रिपुरसुन्दरी ॥ 22॥ नमामि यामिनीनाथलेखालङ्कृतकुन्तलाम् । भवानीं भवसन्तापनिर्वापणसुधानदीम् ॥ 23॥ मन्त्रहीनं क्रियाहीनं विधिहीनं च यद्गतम् । त्वया तत्क्षम्यतां देवि! कृपया परमेश्वरि! ॥ 24॥ इति श्रीधर्माचार्यकृतौ श्री पञ्चस्तव्यां घटस्तवः तृतीयः समाप्तः । 3 \section{अथ पञ्चस्तव्यामम्बास्तवश्चतुर्थः |} OM यामामनन्ति मुनयः प्रकृतिं पुराणीं विद्येति यां श्रुतिरहस्यविदोवदन्ति । तामर्धपल्लवितशङ्कररूपमुद्रां देवीमनन्यशरणः शरणं प्रपद्ये ॥ 1॥ अम्ब! स्तवेषु तव तावदकर्तुकाणि कुण्ठीभवन्ति वचसामपि गुम्फनानि । डिम्बस्य मे stutirasAva.asama~njasApi वात्सल्यनिघ्नहृदयां भवतीं धिनोति ॥ 2॥ व्योमेति बिन्दुरिति नाद इतीन्दुलेखा\- रूपेति वाग्भवतनूरिति मातृकेति । निःष्यन्दमानसुखबोधसुधास्वरूपा विद्योतसे मनसि भाग्यवतां जनानाम् ॥ 3॥ आविर्भवत्पुलकसन्ततिभिः शरीरै\- र्निःष्यन्दमानसलिलैर्नवनेश्च नित्यम् । वाग्भिश्च गद्गदपदाभिरुपासते ये पादौ तवाम्ब! हृदयेषु त एव धन्याः ॥ 4॥ वक्त्रं यदुद्यतमभिष्टुतये भवत्या\- स्तुभ्यं नमो यदपि देवि! शिरः करोति । चेतश्च यत्त्वयि परायणमम्ब! तानि कस्यापि कैरपि भवन्ति तपोविशेषैः ॥ 5॥ मूलालवालकुहरादुदिता भवानि! निर्भिद्य षट्सरसिजानि तडिल्लतेव । भूयोऽपि तत्र विशसि ध्रुवमण्डलेन्दु\- निःष्यन्दमानपरमामृततोयरूपा ॥ 6॥ दग्धं यदा मदनमेकमनेकधा ते मुग्धः कटाक्षविधिरङ्कुरयाञ्चकार । धत्ते तदा प्रभृति देवि! ललाटनेत्रं सत्यं ह्रियेव मुकुलीकृतमिन्दुमौलिः ॥ 7॥ अज्ञातसम्भवमनाकलितान्ववायं भिक्षुं कपालिनमवाससमद्वितीयम् । पूर्वं करग्रहणमङ्गलतो भवत्याः शम्भुं क एव बुबुधे गिरिराजकन्ये ॥ 8॥ चर्माम्बरं च शवभस्मविलेपनं च भिक्षाटनं च नटनं च परेतभूमौ । वेतालसंहतिपरिग्रहता च शम्भोः शोभां बिभर्ति गिरिजे! तव साहचर्यात् ॥ 9॥ कल्पोपसंहरणकेलिषु पण्डितानि चण्डानि खण्डपरशोरपि ताण्डवानि । आलोकनेन तव कोमलितानि मात\- र्लास्यात्मना परिणमन्ति जगद्विभूत्यै ॥ 10॥ जन्तोरपश्चिमतनोः सति कर्मसाम्ये निःशेषपाशपटलच्छिदुरा निमेषात् । कल्याणि दैशिककटाक्षसमाश्रयेण कारुण्यतो भवसि शाम्भववेददीक्षा ॥ 11॥ मुक्ताविभूषणवती नवविद्रुमाभा यच्चेतसि स्फुरसि तारकितेव सन्ध्या । एकः स एव भुवनत्रयसुन्दरीणां कन्दर्पतां व्रजति पञ्चशरी विनापि ॥ 12॥ ये भावयन्त्यमृतवाहिभिरंशुजालै\- राप्यायमानभुवनाममृतेश्वरीं त्वाम् । ते लङ्घयन्ति ननु mAtara.ala~NghanIyAM ब्रह्मादिभिः सुरवरैरपि कालकक्ष्याम् ॥ 13॥ यः स्फाटिकाक्षगुणपुस्तककुण्डिकाढ्यां व्याख्यासमुद्यतकरां शरदिन्दुशुभ्राम् । पद्मासनां च हृदये भवतीमुपास्ते मातः स विश्वकवितार्किकचक्रवर्ती ॥ 14॥ बर्हावतंसयुतबर्बरकेशपाशां गुञ्जावलीकृतघनस्तनहारशोभाम् । श्यामां प्रवालवदनां सुकुमारहस्ता त्वामेव नौमि शवरीं शवरस्य जायाम् ॥ 15॥ अधेन किं नवलताललितेन मुग्धे! क्रीतं विभोः परुषमर्धमिदं त्वयेति । आलीजनस्य परिहासवचांसि मन्ये मन्दस्मितेन तव देवि! जडी भवन्ति ॥ 16॥ ब्रह्माण्ड बुद्बुदकदम्बकसङ्कुलोऽयं मायोदधिर्विविधदुःखतरङ्गमालः । आश्चर्यमम्ब! झटिति प्रलयं प्रयाति त्वद्ध्यानसन्ततिमहावडवामुखाग्नौ ॥ 17॥ दाक्षायणीति कुटिलेति गुहारणीति कात्यायनीति कमलेति कलावतीति । एका सती भगवती परमार्थतोऽपि संदृश्यसे बहुविधा ननु नर्तकीव ॥ 18॥ आनन्दलक्षणमनाहतनाम्नि देशे नादात्मना परिणतं तव रूपमीशे । प्रत्यङ्मुखेन मनसा परिचीयमानं शंसन्ति नेत्रसलिलैः पुलकैश्च धन्याः ॥ 19॥ त्वं चन्द्रिका शशिनि तिग्मरुचौ रुचिस्त्वं त्वं चेतनासि पुरुषे पवने बलं त्वम् । त्वं स्वादुतासि सलिले शिखिनि त्वमूष्मा निःसारमेव निखिलं त्वदृते यदि स्यात् ॥ 20॥ ज्योतींषि यद्दिवि चरन्ति यदन्तरिक्षं सूतेपयांसि यदहिर्धरणीं च धत्ते । यद्वाति वायुरनलोयदुदर्चिरास्ते तत्सर्वमम्ब! तव केवलमाज्ञयैव ॥ 21॥ सङ्कोचमिच्छसि यदा गिरिजे! तदानीं वाक्तर्कयोस्त्वमसि भूमिरनामरूपा । यद्वा विकासमुपयासि यदा तदानीं त्वन्नामरूपगणनाः सुकरीभवन्ति ॥ 22॥ भोगाय देवि भवतीं कृतिनः प्रणम्य भ्रूकिङ्करीकृतसरोजगृहा सहस्राः । चिन्तामणिप्रचयकल्पितकेलिशैले कल्पद्रमोपवन एव चिरं रमन्ते ॥ 23॥ हन्तुं त्वमेव भवसि त्वदधीनमीशे संसारतापमखिलं दयया पशूनाम् । वैकर्तनीकिरणसंहतिरेव शक्ता धर्मं निजं शमयितुं निजयैव वृष्ट्या ॥ 24॥ शक्तिः शरीरमधिदैवतमन्तरात्मा ज्ञानं क्रिया करणमासनजालमिच्छा । ऐश्वर्यमायतनमावरणानि च त्वं किं तन्न यद्भवसि देवि शशाङ्कमौलेः ॥ 25॥ भूमौ निवृत्तिरुदिता पयसि प्रतिष्ठा विद्याऽनले मरुति शान्तिरतीतशान्तिः । व्योम्नीति याः किल कलाः कलयन्ति विश्वं तासां विदूरतरमम्ब !पदं त्वदीयम् ॥ 26॥ यावत्पदं पदसरोजयुगं त्वदीयं नाङ्गीकरोति हृदयेषु जगच्छरण्ये । तावद्विकल्प जटिलाः कुटिलप्रकारा\- स्तर्कग्रहाः समयिनां प्रलयं न यान्ति ॥ 27॥ यद्देवयानपितृयानविहारमेके कृत्वा मनः करणमण्डलसार्वभौमम् । याने निवेश्य तव कारणपञ्चकस्य पर्वाणि पार्वति नयन्ति निजासनत्वम् ॥ 28॥ शूलासु मूर्तिषु महीप्रमुखासु मूर्तेः कस्याश्चनापि तव वैभवमम्ब यस्याः । पत्या गिरामपि न शक्यते एव वक्तुं सासि स्तुता किल मयेति तितिक्षितव्यम् ॥ 29॥ कालाग्निकोटिरुचिमम्ब षडध्वशुद्धौ\- वाप्लावनेषु भवतीममृतौघवृष्टिम् । श्यामां घनस्तनतटां सकलीकृतौ च ध्यायन्त एव जगतां गुरवो भवन्ति ॥ 30॥ विद्यां परां कतिचिदम्बरमम्ब केचि\- दानन्दमेव कतिचित्कतिचिच्च मायाम् । त्वां विश्वमाहुरपरे वयमामनाम साक्षादपारकरुणां गुरुमूर्तिमेव ॥ 31॥ कुवलयदलनीलम् बर्बरस्निग्धकेशं पृथुतरकुचभाराक्रान्तकान्तावलग्नम् । किमिह बहुभिरुक्तैस्त्वत्स्वरूपं परं नः सकलभुवनमातः सन्ततं सन्निधत्ताम् ॥ 32॥ इति श्रीधर्माचार्यकृतौ श्री पञ्चस्तव्यां अम्बास्तवः चतुर्थः समाप्तः । 4 \section{atha sakalajananIstavaH pa~nchamaH |} OM अजानन्तो यान्ति क्षयमवशमन्योन्यकलहै\- रमी मायाग्रन्थौ तव परिलुठन्तः समयिनः । जगन्मातर्जन्मज्वरभयतमः कौमुदि! वयं नमस्ते कुर्वाणाः शरणमुपयामो भगवतीम् ॥ 1॥ वचस्तर्कागम्यस्वरसपरमानन्दविभव\- प्रबोधाकाराय द्युतितुलितनीलोत्पलरुचे । शिवस्याराध्याय स्तनभरविनम्राय सततं नमो यस्मै कस्मैचन भवतु मुग्धाय महसे ॥ 2॥ लुठद्गुञ्जाहारस्तनभरनमन्मध्यलतिका\- मुदञ्चद्धर्माम्भः कणगुणितनीलोत्पलरुचम् । शिवं पार्थत्राणप्रवणमृगयाकारगुणितं शिवामन्वग्यान्तीं शवरमहमन्वेमि शवरीम् ॥ 3॥ मिथः केशाकेशिप्रधननिधनास्तर्कघटना बहुश्रद्धाभक्तिप्रणयविषयाश्चाप्तविधयः । प्रसीद प्रत्यक्षीभव गिरिसुते! देहि शरणं निरालम्बं चेतः परिलुठति पारिप्लवमिदम् ॥ 4॥ शुनां वा वह्नेर्वा खगपरिषदो वा यदशनं कदा केन क्वेति क्वचिदपि न कश्चित्कलयति । अमुष्मिन्विश्वासं विजहिहिममाह्नाय वपुषि प्रपद्येथाश्चेतः सकलजननीमेव शरणम् ॥ 5॥ अनाद्यन्ताभेदप्रणयरसिकापि प्रणयिनी शिवस्यासीर्यत्त्वं परिणयविधौ देवि! गृहिणी । सवित्री भूतानामपि यदुदभूः शैलतनया नदेतत्संसारप्रणयनमहानाटकसुखम् ॥ 6॥ ब्रुवन्त्येके तत्त्वं भगवति सदन्ये विदुरस\- त्परे मातः! प्राहुस्तव सदसदन्ये सुकवयः । परे नैतत्सर्वं समभिदधते देवि! सुधिय\- स्तदेतत्त्वन्मायाविलसितमशेषं ननु शिवे! ॥ 7॥ तडित्कोटिज्योतिर्द्युतिदलितषड्ग्रन्थिगहनं प्रविष्टं स्वाधारं पुनरपि सुधावृष्टिवपुषा । किमप्यष्टात्रिंशत्किरणसकलीभूतमनिशं भजे धाम श्यामं कुचभरनतं बर्बरकचम् ॥ 8॥ चतुष्पत्रान्तः षड्दलभगपुटान्तस्त्रिवलय\- स्फुरद्विद्युद्वह्निद्युमणिनियुताभद्युतियुते । षडश्रं भित्त्वादौ दशदलमथ द्वादशदलं कलाश्रं च द्व्यश्रं गतवति! नमस्ते गिरिसुते! ॥ 9॥ कुलं केचित्प्राहुर्वपुरकुलमन्ये तव बुधाः परे तत्सम्भेदं समभिदधते कौलमपरे । चतुर्णामप्येषामुपरि किमपि प्राहुरपरे महामाये! तत्त्वं तव कुथुममी निश्चिनुमहे ॥ 10॥ षडध्वारण्यानीं प्रलयरविकोटिप्रतिरुचा रुचा भस्मीकृत्य स्वपदकमलप्रह्वशिरसाम् । वितन्वानः शैवं किमपि वपुरिन्दीवररुचिः कुचाभ्यामानम्रः शिवपुरुषकारो विजयते ॥ 11॥ प्रकाशानन्दाभ्यामविदितचरीं मध्यपदवीं प्रविश्यैतद्द्वन्द्वं रविशशिसमाख्यं कवलयन् । प्रविश्योर्ध्वं नादं लयदहनभस्मीकृतकुलः प्रसादात्ते जन्तुः शिवमकुलमम्ब! प्रविशति ॥ 12॥ प्रियङ्गुश्यामाङ्गीमरुणतरवासः किसलयां समुन्मीलन्मुक्ताफलबहुलनेपथ्यकुसुमाम् । स्तनद्वन्द्वस्फारस्तबकनमितां कल्पलतिकां सकृद्ध्यायन्तस्त्वां दधति शिवचिन्तामणि पदम् ॥ 13॥ षडाधारावर्तैरपरिमितमन्त्रोर्मिपटलै\- श्चलन्मुद्राफेनैर्बहुविधलसद्दैवत झषैः । क्रमस्रोतोभिस्त्वं वहसि परनादामृतनदी भवानि! प्रत्यग्रा शिवचिदमृताब्धिप्रणयिनी ॥ 14॥ महीपाथोवह्निश्वसनवियदात्मेन्दुरविभि\- र्वपुर्भिग्रस्तांशैरपि तव कियानम्ब! महिमा । अमून्यालोक्यन्ते भगवति! नकुत्राप्यणुतरा\- मवस्थां प्राप्तानि त्वयि तु परमव्योमवपुषि ॥ 15॥ मनुष्यास्तिर्यञ्चो मरुत इति लोकत्रयमिदं भवाम्भोधौमग्नं त्रिगुणलहरीकोटिलुठितम् । कटाक्षश्चेदत्रक्वचन तव मातः! करुणया शरीरी सद्योऽयं व्रजति परमानन्दतनुताम् ॥ 16॥ कलां प्रज्ञामाद्यां समयमनुभूतिं समरसां गुरुं पारम्पर्यं विनयमुपदेशं शिवकथाम् । प्रमाणं निर्वाणं परममतिभूतिं परगुहां विधिं विद्यामाहुः सकलजननीमेव मुनयः ॥ 17॥ प्रलीने शब्दौघे तदनु विरते बिन्दुविभवे ततस्तत्त्वे चाष्टध्वनिभिरनुपाधिन्युपरते । श्रिते शाक्ते पर्वण्यनुकलितचिन्मात्र गहनां स्वसंवित्तिं योगी रसयति शिवाख्यां परतनुम् ॥ 18॥ परानन्दाकारां निरवधिशिवैश्वर्य वपुषं निराकारज्ञान प्रकृतिमनवच्छिन्नकरुणाम् । सवित्रीं भूतानां निरतिशयधामास्पदपदां भवो वा मोक्षो वा भवतु भवतीमेव भजताम् ॥ 19॥ जगत्काये कृत्वा तमपि हृदये तच्च पुरुषे पुमांसं बिन्दुस्थं तमपि परनादाख्यगहने । तदेतज्ज्ञानाख्ये तदपि परमानन्दविभवे महाव्योमाकारे! त्वदनुभवशीलो विजयते ॥ 20॥ विधे विद्ये वेद्ये विविधसमये वेदजननि! विचित्रे विश्वाद्ये विनयसुलभे वेदगुलिके । शिवाज्ञे शीलस्थे शिवपदवदान्ये शिवनिधे शिवे मातर्मह्यं त्वयि वितरभक्तिं निरुपमाम् ॥ 21॥ विधेर्मुण्डं हृत्वा यदकुरुत पात्रं करतले हरिं शूलप्रोतं yada.agamayadaMsAbharaNatAm | अलञ्चक्रे कण्ठं यदपि गरलेनाम्ब ! गिरिशः शिवस्थायाः शक्तेस्तदिदमखिलं ते विलसितम् ॥ 22॥ विरिञ्च्याख्या मातः! सृजसि हरिसंज्ञा त्वमवसि त्रिलोकीं रुद्राख्या हरसि विदधासीश्वरदशाम् । भवन्ती सादाख्या शिवयसि च पाशौघदलिनी त्वमेवैकाऽनेका भवसि कृतिभेदैर्गिरिसुते! ॥ 23॥ मुनीनां चेतोभिः प्रमृदितकषायैरपि मना\- ga.ashakye संस्प्रष्टुं चकितचकितैरम्ब! सततम् । श्रुतीनां मूर्धानः प्रकृतिकठिनाः कोमलतरे कथं ते विन्दन्ते पदकिसलये पार्वति! पदम् ॥ 24॥ तडिद्वल्लीं नित्याममृत सरितं पाररहितां मलोत्तीर्णां ज्योत्स्नां प्रकृतिमगुणग्रन्थिगहनाम् । गिरां दूरां विद्यामविनतकुचां विश्वजननी\- मपर्यन्तां लक्ष्मीमभिदधति सन्तो भगवतीम् ॥ 25॥ शरीरं क्षित्यम्भः प्रभृतिरचितं केवलमिदं सुखं दुःखं चायं कलयति पुमांश्चेतन इति । स्फुटं जानानोऽपि प्रभवति न देही रहयितुं शरीराहङ्कारं तव समयबाह्यो गिरिसुते! ॥ 26॥ पिता माता भ्राता suhR^ida.anucharaH सद्म गृहिणी वपुः पुत्रो मित्रं धनमपि यदा मां विजहति । तदा मे भिन्दाना सपदि भयमोहान्धतमसं महाज्योत्स्ने मातर्भव करुणया सन्निधिकरी ॥ 27॥ सुता दक्षस्यादौ किल सकलमातस्त्वमुदभूः सदोषं तं हित्वा तदनु गिरिराजस्य तनया । अनाद्यन्ता शम्भोरपृथगपि शक्तिर्भगवती विवाहाज्जायासीत्यहह चरितं वेत्ति तव कः ॥ 28॥ कणास्त्वद्दीप्तीनां रविशशिकृशानुप्रभृतयः परं ब्रह्म क्षुद्रं तव नियतमान्दकणिका । शीवादिक्षित्यन्तं त्रिवलयतनोः सर्वमुदरे तवास्ते भक्तस्य स्फुरसि हृदि चित्रं भगवति ॥ 29॥ त्वया यो जानीते रचयति भवत्यैव सततं त्वयैवेच्छत्यम्ब! त्वमसि निखिला यस्य तनवः । गतः साम्यं शम्भुर्वहति परमं व्योम भवती तथाप्येवं हित्वा विहरति शिवस्येति किमिदम् ॥ 30॥ पुरः पश्चादन्तर्बहिरपरिमेयं परिमितं परं स्थूलं सूक्ष्मं सकुलमकुलं गुह्यमगुहम् । दवीयो नेदीयः सदसदिति विश्वं भगवतीं सदा पश्यन्त्याज्ञां वहसि भुवनक्षोभ जननीम् ॥ 31॥ मयूखाः पूष्णीव ज्वलन इव तद्दीप्तिकणिकाः पयोधौ कल्लोलप्रतिहतमहिम्नीव पृषतः । उदेत्योदेत्याम्ब त्वयि सह निजैस्तात्त्विककुलै\- र्भजन्ते तत्त्वौघाः प्रशममनुकल्पं परवशाः ॥ 32॥ विधुर्विष्णुर्ब्रह्माप्रकृतिरणुरात्मादिनकरः स्वभावो जैनेन्द्रः सुगतमुनिराकाशमनिलः । शिवः शक्तिश्चेति श्रुतिविषयतां तामुपगतां vikalpairebhistvAma.abhidadhati सन्तो भगवतीम् ॥ 33॥ प्रविश्य स्वं मार्गं सहजदयया दैशिकदृशा षडध्वध्वान्तौघच्छिदुरगणनातीतकरुणाम् । परानन्दाकारां सपदि शिवयन्तीमपि तनुं स्वमात्मानं धन्याश्चिरमुपलभन्ते भगवतीम् ॥ 34॥ शिवस्त्वं शाक्तस्त्वं त्वमसि समया त्वं समयिनी त्वमात्मा त्वं दीक्षा त्वमयमणिमादिर्गुणगणः । अविद्या त्वं विद्या त्वमसि निखिलं त्वं किमपरं पृथक्तत्त्वं त्वत्तो भगवति! न वीक्षामह इमे ॥ 35॥ असंख्यैः प्राचीनैर्जननि जननैःकर्मविलया\- द्गते जन्मन्यन्तं गुरुवपुषमासाद्य गिरिशम् । अवाप्याज्ञां शैवीं क्रमतनुरपि त्वां विदितवा\- न्नयेयं त्वत्पूजास्तुतिविरचनेनैव दिवसान् ॥ 36॥ यत्षट्पत्रं कमलमुदितं तस्य या कर्णिकाख्या योनिस्तस्याः प्रथितमुदरे यत्तदोङ्कारपीठम् । tasminna.antaH कुचभरनतां कुण्डलीतः प्रवृत्तां श्यामाकारां सकलजननीं सन्ततं भावयामि ॥ 37॥ भुवि पयसि कृशानौ मारुते खे शशाङ्के सवितरि यजमानेऽप्यष्टधा शक्तिरेका । वहति कुचभराभ्यां या विनम्रापि विश्वं सकलजननि! सात्वं पाहि मामित्यवश्यम् ॥ 38॥ इति श्रीधर्माचार्यकृतौ श्री पञ्चस्तव्यां सकलजननीस्तवः पञ्चमः समाप्तः । 5 इति पञ्चस्तवी समाप्ता । ## \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}