% Text title : Para Maha Yoni Kavacha Sadhana % File name : parAmahAyonikavachasAdhanA.itx % Category : devii, dashamahAvidyA, devI, kavacha % Location : doc\_devii % Transliterated by : Pankaj Dubey % Proofread by : Pankaj Dubey, Preeti N Bhandare % Latest update : December 14, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Para Mahayoni Kavacha Sadhana ..}## \itxtitle{.. shrIparAmahAyonikavachasAdhanA ..}##\endtitles ## || श्रीमहा\-त्रिपुर\-सुन्दर्यै नमः ॥ ॥ पूर्व पीठिका ॥ OM नमः शिवाय गुरवे, नाद\-विन्दु\-कलात्मने । श्री गणेशाय नमः । श्री मन्महा\-त्रिपुर\-सुन्दर्यै नमः । ॥ श्री भैरव उवाच ॥ क्रम\-दीक्षा\-विधानानि, मयोक्तानि महेश्वरि! | त्वयात्मनः कुलागारे, कवचं यत् सु\-गोपितम् ॥ 1॥ अधुना कृपया त्वं च, तत्\-सर्वं वक्तुमर्हसि । ॥ श्री भैरव्युवाच ॥ शृणु ! नाथ प्रवक्ष्यामि, तन्त्र\-सारमिदं महत् ॥ 2॥ एतच्छ्री\-कवचस्यास्य, पर\-ब्रह्म ऋषिः शिवः । महती जगतीच्छन्दश्चिच्छक्तिर्देवतोच्यते ॥ 3॥ ऐं वीजं ह्रीं तथा शक्तिः, सकलह्रीं कीलकं तथा । पर\-ब्रह्म\-प्राप्ति\-हेतौ, विनियोगः प्रकीर्तितः ॥ 4॥ अथ ॥ विनियोग ॥ OM अस्य श्री परा\-महा\-योनि\-कवचस्य श्री पर\-ब्रह्म\-शिवः ऋषिः । महती जगतीः छन्दः । श्री चिच्छक्तिः देवता । ऐं वीजम् । ह्रीं शक्तिः । सकलह्रीं कीलकम् । पर\-ब्रह्म\-प्राप्ति\-हेतौ पाठे विनियोगः । ॥ ऋष्यादि\-न्यास ॥ श्री पर\-ब्रह्म\-शिवः\-ऋषये नमः शिरसि । महती जगतीः \- छन्दसे नमः मुखे । श्री चिच्छक्तिः \- देवतायै नमः हृदये । ऐं\-वीजाय नमः गुह्ये । ह्रीं\-शक्त्ये नमः नाभौ । सकलह्रीं\-कीलकाय नमः पादयोः । पर\-ब्रह्म\-प्राप्ति\-हेतौ पाठे विनियोगाय नमः सर्वाङ्गे (सर्वाङ्गे) | ॥ ध्यान ॥ OM आधारे तरुणार्क\-बिम्ब\-रुचिरं हेम\-प्रभं वाग्भवम् । बीजं मन्मथमिन्द्र\-गोप\-सदृशं हृत्\-पङ्कजे संस्थितम् ॥ विष्णु\-ब्रह्म\-पदस्थ\-शक्ति\-कलितं सोम\-प्रभा\-भासुरम् । ये ध्यायन्ति पद\-त्रयं तव शिवे ! ते यान्ति सौख्यं पदम् ॥ अथ कवच पाठ । OM ह्री स्त्रीं हूं फट् उग्र\-तारा, मूलाधारं ममावतु । ह्रीं भुवनेश्वरी पातु, स्वाधिष्ठानं च मे सदा ॥ 1॥ क्रीं हूं ह्रीं दक्षिणा पातु, मणिपुरं तथा मम । नमो भगवत्यै हस्ख्फ्रें, कुब्जिकायै श्रां श्रीं श्रूं श्रां श्रीं श्रूम् । ङञणनमे\-अघोरा\-मुखि छां छीं किणि\-किणि विच्चे ॥ 2॥ अनाहतं सदा पातु, कुब्जिका परमेश्वरी । फ्रें ख्फ्रें गुह्य\-काली सा, विशुद्धं मे च रक्षतु ॥ 3॥ क\-e\-I\-ल\-ह्रीं ह\-स\-क\-ह\-ल\-ह्रीं स\-क\-ल\-ह्रीं श्रीम् । आज्ञा\-चक्रं महा\-देवी, षोडशी पातु मे सदा ॥ 4॥ हस्क्ष्म्लवरयूँ शक्ष्म्लवरयीम् । नाद\-चक्रं च मे पातु, श्रीमदानन्द\-भैरवः ॥ 5॥ ह्सौंः शौंः अर्ध\-नारीश्वरी बिन्दुश्च मेऽवतु । हंसः सोऽहं सदा पातु, सहस्रारं सदा मम ॥ 6॥ कएईलह्रीं हसकहलह्रीं सकलह्रीं श्रीम् । शिरो मे पातु सा देवी, महा\-त्रिपुर\-सुन्दरी ॥ 7॥ \ldq{}कएईलह्रीं\rdq{} कामेशी, भ्रू\-मध्यं मे सदाऽवतु । \ldq{}हसकहलह्रीं\rdq{} वज्रेशी, दक्ष\-नेत्रं सदाऽवतु ॥ 8॥ \ldq{}सकलह्रीं\rdq{} वाम\-नेत्रं, रक्षतु भग\-मालिनी । \ldq{}हस्रें हस्कलह्रीं ह्सौंः\rdq{}, त्रि\-नेत्रं पातु भैरवी ॥ 9॥ \ldq{}ह्रीं श्रीं सौः\rdq{} त्रिपुरा\-सिद्धा, कर्णौ मे परि\-रक्षतु । \ldq{}ह्रीं क्लीं क्षुं\rdq{} मां सदा पातु, मुखं त्रिपुर\-मालिनी ॥ 10॥ \ldq{}हसैं हस्क्लीं हसौं\rdq{} कण्ठं, पातु श्रीत्रिपुरा\-श्रीर्मे । \ldq{}हैं हक्लीं हसौं\rdq{} पातु, वक्षस्त्रिपुर\-वासिनी ॥ 11॥ दौवारिजौ सदा पातु, ह्याणिमाद्यष्ट\-सिद्धयः । \ldq{}ह्रीं क्लीं सौः\rdq{} पातु मे नाभिं, परा त्रिपुर\-सुन्दरी ॥ 12॥ दश\-मुद्रा\-युता देवी, ममोरु पातु सर्वदा । \ldq{}ऐं क्लीं सौः\rdq{} पातु मे जानू, श्रीमहा\-त्रिपुरेश्वरी ॥ 13॥ षड्\-दर्शनं सदा पातु, जङ्घा\-युग्मं च सर्वदा । \ldq{}अं AM सौः\rdq{} त्रिपुरा पातु, पादौ च सतत नमः ॥ 14॥ \ldq{}OM ह्रीं श्रीं\rdq{} पातु मां पूर्वे, श्रीमहा\-भुवनेश्वरी । \ldq{}कएईलह्रीं\rdq{} दक्षिणे मां, पराऽऽद्या परि\-रक्षतु ॥ 15॥ \ldq{}सौः ऐं क्लीं ह्रीं श्रीं\rdq{} श्रीकुजा, पश्चिमे मां सदाऽवतु । \ldq{}श्रीं ह्रीं क्लीं ऐं सौः\rdq{} चोत्तरे मां, पातु योगेश्वरी परा ॥ 16॥ \ldq{}हसकहलह्रीं\rdq{} पातु, मामधो वज्र\-योगिनी । \ldq{}सकलह्रीं\rdq{} सा ललिता, ह्यूर्ध्वे मां परि\-रक्षतु ॥ 17॥ श्रीं\-5 OM\-3 क\-5 ह\-6 स\-4 सौः\-5 सदाऽवतु । सर्वाङ्गं मे च चिद्रूपा, महा\-त्रिपुर\-सुन्दरी ॥ 18॥ (श्रीं\-5 \-\- श्रीं ह्री क्लीं ऐं सौः, OM\-3 \-\- OM ह्रीं श्रीं, क\-5 \-\- क ए I ल ह्रीं, ह\-6 \-\- ह स क ह ल ह्रीं , स\-4 \-\- स क ल ह्रीं, सौः\-5 \-\- सौः ऐं क्लीं ह्रीं श्रीं) ॥ फल\-श्रुति ॥ इति ते कथितं देव!, ब्रह्मानन्द\-मयं परम् । श्री महा\-योनिराख्यातं, कवचं देव\-दुर्लभम् ॥ 1॥ मम तेजसा रचितं, श्रीविद्या\-क्रम\-संयुतम् । तव स्नेहान्महा\-देव!, तवाग्रे तु मयोदितम् ॥ 2॥ राज्यं देयं शिरो देयं, न देयं कवचं परम् । देयं पूर्णाभिषिक्ताय, स्व\-शिष्याय महेश्वर ! ॥ 3॥ अन्यथा नारकी भूयात्, कल्प\-कोटि\-शतैरपि । दिक्\-सहस्रेण पाठेन, ह्यासाध्यं साध्यते क्षणात् ॥ 4॥ लक्षं जपत्वा महा\-देव!, तद्दशांशं हुनेद् यदि । ब्रह्म\-ज्ञानमवाप्नोति, पर\-ब्रह्मणि लीयते ॥ 5॥ भूर्जे विलिख्य गुटिकां, स्वर्णस्थां धारयेद् यदि । कण्ठे वा दक्षिणे बाहौ, साक्षात् कामेश्वरो भवेत् । नारी वाम\-भुजे धृत्वा, भवेत् त्रिपुर\-सुन्दरी ॥ 6॥ OM तत्सत् श्रीमहा\-निर्वाण\-तन्त्रे श्रीमहा\-योनि\-नाम श्रीमन्महा\-त्रिपुर\-सुन्दरी\-कवचं सम्पूर्णम् ॥ ## Encoded by Pankaj Dubey Proofread by Pankaj Dubey, Preeti N. Bhandare \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}