% Text title : prAdhAnikarahasyam % File name : prAdhAnikarahasyam.itx % Category : devii, devI % Location : doc\_devii % Proofread by : Pallasena Narayanaswami ppnswami at gmail.com % Description-comments : Brihatstotraratnakara 1, Narayana Ram Acharya, Nirnayasagar, stotrasankhyA 211 % Source : mArkaNDeyapurANa % Latest update : February 20, 2017 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. prAdhAnikarahasyam ..}## \itxtitle{.. prAdhAnikarahasyam ..}##\endtitles ## श्रीगणेशाय नमः ॥ अस्य श्रीसप्तशतीरहस्पत्रयस्य ब्रह्मविष्णुरुद्रा ऋषयः , महाकालीमहालक्ष्मीमहासरस्वत्यो देवताः , अनुष्टुप् छन्दः , नवदुर्गामहालक्ष्मीर्बीजं , श्रीं शक्तिः , ममाभीष्टफलसिद्धये जपे विनियोगः ॥ राजोवाच ॥ भगवन्नवतारा मे चण्डिकायास्त्वयोदिताः । एतेषां प्रकृतिं ब्रह्मन् प्रधानं वक्तुमर्हसि ॥ 1॥ आराध्यं यन्मया देव्याः स्वरूपं येन वै द्विज । विधिना ब्रूहि सकलं यथावत्प्रणतस्य मे ॥ 2॥ ऋषिरुवाच ॥ इदं रहस्यं परममनाख्येयं प्रचक्षते । भक्तोऽसीति न मे किञ्चित्तवावाच्यं नराधिप ॥ 3॥ सर्वस्याद्या महालक्ष्मीस्त्रिगुणा परमेश्वरी । लक्ष्यालक्ष्यस्वरूपा सा व्याप्य कृत्स्नं व्यवस्थिता ॥ 4॥ मातुलिङ्गं गदां खेटं पानपात्रं च बिभ्रती । नागं लिङ्गं च योनिं च बिभ्रती नृप मूर्धनि ॥ 5॥ तप्तकाञ्चनवर्णाभा तप्तक्ञ्चनभूषणा । शून्यं तदखिलं स्वेन पूरयामास तेजसा ॥ 6॥ शून्यं तदखिलं लोकं विलोक्य परमेश्वरी । बभार रूपमपरं तमसा केवलेन हि ॥ 7॥ सा भिन्नाञ्जनसङ्काशा दंष्ट्राचितवरानना । विशाललोचना नारी बभूव तनुमध्यमा ॥ 8॥ खड्गपात्रशिरःखेटैरलङ्कृतचतुर्भुजा ॥ कबन्धहारं शिरसा बिभ्राणाहिशिरःस्रजम् ॥ 9॥ तां प्रोवाच महालक्ष्मीस्तामसी प्रमदोत्तमाम् । ददामि तव नामानि यानि कर्माणि तानि ते ॥ 10॥ महामाया महाकाली महामारी क्षुधा तृषा । निद्रा तृष्णा चैकवीरा कालरात्रिर्दुरत्यया ॥ 11॥ इमानि तव नामानि प्रतिपाद्यानि कर्मभिः । एभिः कर्माणि ते ज्ञात्वा योऽधीते सोऽश्नुते सुखम् ॥ 12॥ तामित्युक्त्वा महालक्ष्मीः स्वरूपमपरं नृप । सत्त्वाख्येनातिशुद्धेन गुणेनेदुप्रभ्रं दधौ ॥ 13॥ अक्षमालाङ्कुशधरा वीणापुस्तकधारिणी । सा बभूव वरा नारी नामान्यस्यै च सा ददौ ॥ 14॥ महाविद्या महावाणी भारती वाक् सरस्वती । आर्या ब्राह्मी कामधेनुर्वेदगर्भा सुरेश्वरी ॥ 15॥ अथोवाच महालक्ष्मीर्महाकालीं सरस्वतीम् ॥ युवां जनयतां देव्यौ मिथुने स्वानुरूपतः ॥ 16॥ इत्युक्त्वा ते महालक्ष्मीः ससर्ज मिथुनं स्वयम् । हिरण्यगर्भौ रुचिरौ स्त्रीपुंसौ कमलासनौ ॥ 17॥ ब्रह्मन्विधे विरञ्चेति धातरित्याह तं नरम् ॥ श्रीः पद्मे कमले लक्ष्मीत्याह माता स्त्रियं च ताम् ॥ 18॥ महाकाली भारती च मिथुने सृजतः सह । एतयोरपि रूपाणि नामानि च वदामि ते ॥ 19॥ नीलकण्ठं रक्तबाहु श्वेताङ्गं चद्रशेखरम् । जनयामास पुरुषं महाकाली सितां स्त्रियम् ॥ 20॥ स रुद्रः शङ्करः स्थाणुः कपर्दी च त्रिलोचनः । त्रयीविद्याकामधेनुः सा स्त्री भाषास्वराक्षरा ॥ 21॥ सरस्वती स्त्रियं गौरीं कृष्णं च पुरुषं नृप । जनयामास नामानि तयोरपि वदामि ते ॥ 22॥ विष्णुः कृष्णो हृषीकेशो वासुदेवो जनार्दनः । उमा गौरी सती चण्डी सुन्दरी सुभगा शुभा ॥ 23॥ एवं युवतयः सद्यः पुरुषत्वं प्रपेदिरे । चक्षुष्मन्तो नु पश्यन्ति नेतरे तद्विदो जनाः ॥ 24॥ ब्रह्मणे प्रददौ पत्नीं महालक्ष्मीर्नृप त्रयीम् । रुद्राय गौरीं वरदां वासुदेवाय च श्रियम् ॥ 25॥ स्वरया सह सम्भूय विरञ्चोऽण्डमजीजनत् । बिभेद भगवान् रुद्रस्तद्गौर्या सह वीर्यवान् ॥ 26॥ अण्डमध्ये प्रधानादि कार्यजातमभून्नृप । महाभूतात्मकं सर्वं जगत्स्थावरजङ्गमम् ॥ 27॥ पुपोष पालयामास तल्लक्ष्म्या सह केशवः । महालक्ष्मीरेवमजा राजन् सर्वेश्वरेश्वरी ॥ 28॥ निराकारा च साकारा सैव नानाभिधानभृत् । नामातरैर्निरूप्यैषा नाम्ना नान्येन केनचित् ॥ 29॥ इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये प्राधानिकरहस्यं सम्पूर्णम् ॥ अध्याय 14 ## See also vaikRitikararahasyam and mUrtirahasyam Proofread by Pallasena Narayanaswami ppnswami at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}