प्रार्थनामृतस्तोत्रम्

प्रार्थनामृतस्तोत्रम्

श्रीरूपरतिमञ्जर्योरङ्घ्रिसेवैकगृध्नुना । असङ्ख्येनापि जनुषा व्रजे वासोऽस्तु मेऽनिशम् ॥ १॥ अयं जीवो रङ्गैर्नयनयुगलस्यन्दिसलिल प्रधौताङ्गो रङ्गो घटितपटुरोमालिनटनः । कदा रासे लास्यैः प्रेमजलपरिक्लिन्नपुलक- श्रियौ राधाकृष्णौ मदनसुनटौ विजयति भोः ॥ २॥ प्रेमोद्रेकैर्नयननिपतद्वारिधारो धरण्यां वैवर्ण्यालीसवलितवपुः प्रौढकम्पः कदाहम् । स्वेदाम्भोभिः स्नपितपुलकश्रेणिमूलः स्मितोक्तौ राधाकृष्णौ मदनसमरस्फारदक्षौ स्मरामि ॥ ३॥ मसारक्ष्मासारोद्भवनवतमालोद्भटमद- प्रहारिश्रीभारोज्ज्वलवपुषमुद्याछुचिरसैः । कदा राकाचन्द्रस्तुतवदननिद्रालसदृशं दृशा कृष्णं वक्षःस्वपनपरराधं सखि भजे ॥ ४॥ सरागं कुर्वत्यः सखि हरिकृते हाररचनं करे श्रीराधायाः प्रकटपुलकोद्रेकि मयका । विचित्यालं चञ्चद्द्युतिविविधवर्णं मणिकुलं क्रमेणाराद्देयं किमिति कृपया ताचरणयोः ॥ ५॥ मानेनालं कवलितधिया श्यामया राधिकार्द्रा द्रागाहूता व्यसनकथनायेति संविद्य कीरात् । तस्या वेशैर्गतमघहरं तस्य दोषं लपन्तं तुष्ट्यालिङ्ग्य त्वरितमथ सा ज्ञाततत्त्वा जडासीत् ॥ ६॥ सनीरमुदिरद्युतिः पुरटनिन्दिवस्त्रं दधा- छिखण्डकृतशेखरः स्फुरितवान्यवेशः सुखी । समृद्धविधुमण्डलीस्तवनलङ्घिवक्त्रे धृतं क एष सखि वादयन्मुरलिमद्य बुद्धिं हरेत् ॥ ७॥ एकं स्वप्नवरं श‍ृणुष्व ललिते हा हा सखि श्रावय स्वप्ने पुष्पहृतौ त्वया सह मया प्राप्ते वने मत्पुरः । तन्वत्या दरवीक्ष्य चञ्चलदृशानङ्गं सदङ्गं बला- त्स्मेरः कश्चन मेघसुन्दरवपुस्त्वामालिलिङ्गोन्मदः ॥ ८॥ दृष्ट्वा गोपतिनन्दनस्य कदनं वेणुर्गतो मूकतां सर्वे स्थावरजङ्गमा व्रजवनीजाता ययुः क्षीणताम् । सोऽपि व्याग्रसुहृद्वृतो भुवि लुठन्नास्ते विभूषः कृशो राधे त्वं तु मुदा सदाधिपयसा मानोरगं पोषय ॥ ९॥ क्व राधे त्वं साक्षादित इतवती त्वद्वशमिमं जनं हा हागत्य स्नपय कृपया कौतुकरसैः । इति व्याग्रं शश्वन्मुरलिविवरे घर्घररवं वितन्वाने कृष्णे स्मितवलितवामेयमुदभूत् ॥ १०॥ कृत्वा वामकरेऽद्य कर्मुकमये पौष्पं करस्यापर- स्याभुग्नाङ्गुलियुग्मकेन सरलं न्यास्येषुमस्मिन्पुरः । कः श्यामो नटवेश एष सुहृदां सङ्गेन रङ्गं सृज- न्स्मेरः सुन्दरि बम्भ्रमीति मदनस्योन्मादिदृग्विभ्रमः ॥ ११॥ श्यामाश्यामनिकामकामसमरोज्जृम्भच्युतालङ्कृति- स्तोमामोदितमाल्यकुङ्कुमहिमव्याकीर्णकुञ्जं मुदा । दृष्ट्वागत्य सखि श्रमेण पवनं दूरे भजत्तद्युगं द्रष्टुं न्यस्तदृशौ कदापि मयि तत्स्मेरं दृशं धास्यति ॥ १२॥ सुबलसखाधरपल्लव- समुदितमधुमाधुरीलुब्धाम् । रुचिजितकाञ्चनचित्रां कञ्चनचित्रां पिकीं वन्दे ॥ १३॥ वृषरविजाधरबिम्बी- फलरसपानोत्कमद्भुतं भ्रमरम् । कृतशिखिपिञ्छकचूलं पीतदुकूलं चिरं नौमि ॥ १४॥ जितः सुधांशुर्यशसा ममेति गर्वं मूढ मा बत गोष्ठवीर । तवारिनरीनयनाम्बुपाली जिगाय तातं प्रसभं यतोऽस्य ॥ १५॥ अदृष्टा दृष्टेव स्फुरति सखि केयं व्रजवधूः कुतोऽस्मिन्नायाता भजितुमतुला त्वां मधुपुरात् । अपूर्वेणापुर्वां रमय हरिणैनामिति सरा- धिकोद्यद्भङ्ग्युक्त्या विदितयुवतित्वः स्मितमधात् ॥ १६॥ त्वद्भाग्यादिन्दुकान्तिर्वनमणिसदनं मण्डयन्ती समन्ता- द्भ्राजत्यस्मिन्वसन्ती हतमपि तिमिरं मध्यरात्रं च वीतम् । तूर्णं तस्माच्चकोर व्रज निजगगनात्सेवितुं तं पिपासो यावत्सूरोऽभिमन्युर्द्रुतमिह उदितस्त्वां न दूरीकरोति ॥ १७॥ चकोरीव ज्योत्स्नायुतममृतरश्मिं स्थिरतडि- द्वृतं दिव्याम्भोदं नवमिव रताचातकवधूः । तमालं भृङ्गीवोद्यतरुचि कदा स्वर्णलतिका- श्रितं राधाश्लिष्टं हरिमिह दृगेषा भजति मे ॥ १८॥ दूतीभिश्चटुवारिभिः सखिगणैर्भेदार्द्रशाखाहति- व्रातैः पादलुठाछिरःश्रितरजोवृष्ट्या बकीविद्विषा । राधायाः सखि शक्यते शमयितुं यो मानवह्निर्न यातं निर्वापयतीह फुत्कृतीकणैस्तां सिद्धवंशीं नुमः ॥ १९॥ प्राणक्ष्वेलिभुवं व्रजं व्रजजनं तातं प्रसूं गाः सखी- न्गोपीः कामपि तां विना विषमभूद्द्वारावती मित्र मे । इत्थं स्वप्निकशीर्णमाधववचः श्रुत्वैव भामापि सा तद्युक्ता किल लोकितुं तदखिलं तं चाटुना याचते ॥ २०॥ तमालस्य क्रोडे स्थितकनकयूथीं प्रविलस- त्प्रसूनां लोलालिं सखि कलय वन्द्यं चिरमिमम् । तिरस्कर्तुर्मेघद्युतिमघभिदोऽङ्के स्थितचल- द्दृशं स्मेरां राधां तडिदतिरुचिं स्मारयति या ॥ २१॥ इति श्रीरघुनाथदासगोस्वामिविरचितस्तवावल्यां प्रार्थनामृतस्तोत्रं सम्पूर्णम् ।
% Text title            : prArthanAmRRitastotram
% File name             : prArthanAmRRitastotram.itx
% itxtitle              : prArthanAmRitastotram (raghunAthadAsagosvAmivirachitam)
% engtitle              : prArthanAmRRitastotram
% Category              : devii, rAdhA, raghunAthadAsagosvAmin, stavAvalI, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : radha
% Author                : RaghunathadAsagosvAmi
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Jan Brzezinski (Jagadananda Das) jankbrz at yahoo.com and Neal Delmonico (Nitai Das) ndelmonico at sbcglobal.net
% Description/comments  : From Collected prayers by Raghunatha Dasa Goswami Stavavali
% Indexextra            : (Text, Meaning 1, 2, Info)
% Acknowledge-Permission: http://granthamandira.net Gaudiya Grantha Mandira
% Latest update         : March 15, 2019
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org