प्रकारान्तरं भगमालिनी रजस्वलास्तोत्रम्

प्रकारान्तरं भगमालिनी रजस्वलास्तोत्रम्

श्री पार्वत्युवाच - देवीभक्तश्चदेवेशाचारः कीदृशो भवेत् । धर्मार्थकाममोक्षाणां सिद्धिस्तस्य कथं भवेत् ॥ १॥ ईश्वरोवाच- स्त्रीसङ्गञ्च सदाभाव्यं सुन्दरीति विशेषतः । स्त्रियोदेवा स्त्रियोः प्राणा स्त्रिय एवममीषिणः ॥ २॥ तासां प्रहारं निन्दाच कौटित्यं नैव कारयेत् । सर्वथा नैव कर्तव्यम्मन्यथा सिद्धिरोधकृत् ॥ ३॥ स्त्रीमयञ्च जगत्सर्वं भावयेन्मतोमान्तरः । सुन्दरीं युवतीं वीक्ष्यनमस्कुर्यात्समाहितः ॥ ४॥ बालां वायौवनोन्मत्तां वृद्धां वा सुन्दरी तथा । कुच्छितां वा महादुष्टां सर्वोदेवीं विभावयेत् ॥ ५॥ स्त्रीदेषो नैव कर्तव्यः प्रीयन्तासां समाचरेत् । स्त्रीयङ्गच्छन्न ध्यायन्कृतार्थास्मीतिभावयेत् ॥ ६॥ ऋतुवत्या भगं पश्यन् जपतेयादि साधकः । केवलं गुप्तभावेन सतुविद्यानिधिर्भवेत् ॥ ७॥ संस्कृताः प्राकृताः शब्दा लौकिका वैदिकास्तथा । वशमायान्ति ते सर्वे साधकस्य च नान्यथा ॥ ८॥ रजस्वलाधोमुखन्दृष्ट्वा सर्वपापं व्यपोहति । भाषणङ्कुरुतेराज अश्वमेधादिकं फलम् ॥ ९॥ तस्य स्पृश्यमात्रेण लभ्यते फलचतुर्विधम् । यस्य सङ्गममात्रेण त्रैलोक्यक्षोभनक्षमः ॥ १०॥ श्रद्धायां पूजितं भक्त्यो भगं स रजशोभितम् । न्यासङ्कृत्वा स्वदेहेच कलाभिः कामषोडशैः ॥ ११॥ मात्रिकान्यास देहेषु अनुलोम विलोमतः । शिवरूपं विचिन्त्यस्य भगपूजा समाचरेत् ॥ १२॥ कोटिजन्मार्जितै पुण्यै भक्त्यायां पूजयेद्भगम् । विषेष्य पूज्यते योनिपुष्पसङ्ख्यानविद्यते ॥ १३॥ महद्यत्नेन देवेशि पुष्पवन्ति सुलक्षणः । पुष्यते देव्या भक्त्या च पिशितालिङ्गसंयुतम् ॥ १४॥ नवपात्रन्तु विधिवत् स्वयं भक्त्याघरक्षया । पिबेत्शेषे सुराज्योति तज्जाड्यं हरते ध्रुवम् ॥ १५॥ वृत्यैभूतो स्वयं भक्त्या विकल्पेन च चेतसाम् । पुष्पैर्भूतं भगं पूज्य तन्मध्ये लिङ्गविक्षिपेत् ॥ १६॥ स्तोत्रपाठं मैथुनं च क्रियते जप पूर्वकम् । यावत् भुक्तं सुखं जाप्यं जपित्वा च सुरेश्वरि ॥ १७॥ महापीठस्य मथनं कुर्याद्वै जपपूर्वकम् । यावद्रेतं स्वयम्पूर्यात् तावज्जप्त्वा सुरेश्वरी ॥ १८॥ विसर्जने च पीठस्य पुनः पात्रं निवेदयेत् । एवं कृते तु वीरेण शिवतुल्यो भवेन्नरः ॥ १९॥ अत्यन्त गोप्यं देवेशि तस्य योनि विनिक्षिपेत् । अप्रकास्य कुपात्रस्य गोप्यागोप्यकृतं शुभम् ॥ २०॥ प्रकाशं परमाद्रहस्यं सद्योमृत्युः न संशयः । इन्द्रलोकेन देवेशि गोप्यात्सफलं महत् ॥ २१॥ भक्त्या च यमतेवीरो पूज्यते साधकोभवेत् । रतिकाले विशेषेण शिवतुल्यो भवेन्नरः ॥ २२॥ इति त्रयोदश श्लोकैः स्तवनं परमाद्भुतम् । रजस्वला समीपेतु पठ्यते सर्वसिद्धिदे ॥ २३॥ सत्यं सत्यं पुनः सत्यं सत्यं सत्यं न संशय । सम्पुष्पं भगपूजाच ब्रह्मलोकेऽपिदुर्लभम् ॥ २४॥ ॥ इति श्री गर्भकुलार्णवे ईश्वरपार्वतीसंवादे भगमालिनी रजस्वलास्तोत्रं सम्पूर्णम् ॥ ॥ श्री ललिताम्बार्पणमस्तु । Proofread by rajesh thyagarajan
% Text title            : Prakarantaram Bhagamalini Rajasvala Stotram
% File name             : prakArAntarambhagamAlinIrajasvalAstotram.itx
% itxtitle              : prakArAntarambhagamAlinIrajasvalAstotram
% engtitle              : prakArAntarambhagamAlinIrajasvalAstotram
% Category              : devii, stavarAja, otherforms, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : otherforms
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Indexextra            : (Scan)
% Latest update         : March 10, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org