% Text title : pratyangirAkavacham % File name : pratyangirAkavacham.itx % Category : devii, kavacha, otherforms, devI % Location : doc\_devii % Transliterated by : Krishna Vallapareddy krishna321 at hotmail.com % Proofread by : Krishna Vallapareddy, PSA Easwaran % Description/comments : rudrayAmala tantre panchANgakhaNDe % Latest update : March 30, 2018 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Pratyangira SarvarthasAdhaka Kavacham ..}## \itxtitle{.. श्री प्रत्यङ्गिरा सर्वार्थसाधककवचम् ..}##\endtitles ## देव्युवाच । भगवन् सर्वधर्मज्ञ सर्वशास्त्रार्थपारग । देव्याः प्रत्यङ्गिरायाश्च कवचं यत्प्रकाशितम् ॥ 1॥ सर्वार्थसाधनं नाम कथयस्व मयि प्रभो । भैरव उवाच । शृणु देवि प्रवक्ष्यामि कवचं परमाद्भुतम् ॥ 2॥ सर्वार्थसाधनं नाम त्रैलोक्ये चाऽतिदुर्लभम् । सर्वसिद्धिमयं देवि सर्वैश्वर्यप्रदायकम् ॥ 3॥ पठनाच्छ्र्वणान्मर्त्यस्त्रैलोक्यैश्वर्यभाग्भवेत् । सर्वार्थसाधकस्याऽस्य कवचस्य ऋषिः शिवः ॥ 4॥ छन्दो विराट् पराशक्तिर्जगद्धात्री च देवता । धर्माऽर्थकाममोक्षेषु विनियोगः प्रकीर्तितः ॥ 5॥ विनियोगः\- OM श्रीसर्वार्थसाधककवचस्य शिव ऋषिः । विराट् छन्दः । श्रीमत्प्रत्यङ्गिरा देवता । ऐं बीजम् । ह्रीं शक्तिः । श्रीं कीलकं श्रीसदाशिवदेवता प्रीत्यर्थे पाठे विनियोगः ॥ OM प्रणवं मे शिरः पातु वाग्भवं च ललाटकम् । ह्रीं पातु दक्षनेत्रं मे लक्ष्मीर्वाम सुरेश्वरी ॥ 1॥ प्रत्यङ्गिरा दक्षकर्ण वामे कामेश्वरी तथा । लक्ष्मीः प्राणं सदा पातु वदनं पातु केशवः ॥ 2॥ गौरी तु रसनां पातु कण्ठं पातु महेश्वरः । स्कन्धदेशं रतिः पातु भुजौ तु मकरध्वजः ॥ 3॥ शङ्खनिधिः करौ पातु वक्षः पद्मनिधिस्तथा । ब्राह्मी मध्यं सदा पातु नाभिं पातु महेश्वरी ॥ 4॥ कौमारी पृष्ठदेशं तु गुह्यं रक्षतु वैष्णवी । वाराही च कटिम्पातु चैन्द्री पातु पदद्वयम् ॥ 5॥ भार्यां रक्षतु चामुण्डा लक्ष्मी रक्षतु पुत्रकान् । इन्द्रः पूर्वे सदा पातु आग्नेय्यां अग्निदेवता ॥ 6॥ याम्ये यमः सदा पातु नैरृत्यां निरृतिस्तथा । पश्चिमे वरुणः पातु वायव्यां वायुदेवता ॥ 7॥ सौम्यां सोमः सदा पातु चैशान्यामीश्वरो विभुः । ऊर्ध्वं प्रजापतिः पातु ह्यधश्चाऽनन्तदेवता ॥ 8॥ राजद्वारे श्मशाने तु अरण्ये प्रान्तरे तथा । जले स्थले चाऽन्तरिक्षे शत्रूणां निग्रहे तथा ॥ 9॥ एताभिः सहिता देवी चतुर्बीजा महेश्वरी । प्रत्यङ्गिरा महाशक्तिः सर्वत्र मां सदाऽवतु ॥ 10॥ फलश्रुतिः । इति ते कथितं देवि सारात्सारं परात्परम् । सर्वार्थसाधनं नाम कवचं परमाद्भुतम् ॥ 1॥ अस्याऽपि पठनात्सद्यः कुबेरोऽपि धनेश्वरः । इन्द्राद्याः सकला देवाः धारणात्पठनाद्यतः ॥ 2॥ सर्वसिद्धीश्वरो सन्तः सर्वैश्वर्यमवाप्नुयुः । प्रीतिमन्येऽन्यतः कृत्वा कमला निश्चला गृहे ॥ 3॥ वाणी च निवसेद्वक्त्रे सत्यं सत्यं न संशयः । यो धारयति पुण्यात्मा सर्वार्थसाधनाभिधम् ॥ 4॥ कवचं परमं पुण्यं सोऽपि पुण्यवतां वरः । सर्वैश्वर्ययुतो भूत्वा त्रैलोक्यविजयी भवेत् ॥ 5॥ पुरुषो दक्षिणे बाहौ नारी वामभुजे तथा । बहुपुत्रवती भूयाद्वन्ध्याऽपि लभते सुतम् ॥ 6॥ ब्रह्मास्त्रादीनि शस्त्राणि नैव कृन्तन्ति तत्तनुम् । एतत्कवचमज्ञात्वा यो जपेत्परमेश्वरीम् ॥ 7॥ दारिद्र्यं परमं प्राप्य सोऽचिरान्मृत्युमाप्नुयात् ॥ श्री रुद्रयामल तन्त्रे पञ्चाङ्गखण्डे प्रत्यङ्गिरायाः सर्वार्थसाधनं नामकं कवचं परिपूर्णम् ॥ ## Encoded by krishna vallapareddy krishna321 at hotmail.com Proofread by krishna vallapareddy, PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}