प्रेमाम्भोजमरन्दस्तवराजः

प्रेमाम्भोजमरन्दस्तवराजः

महाभावोज्ज्वलच्चिन्तारत्नोद्भावितविग्रहाम् । सखीप्रणयसद्गन्धवरोद्वर्तनसुप्रभाम् ॥ १॥ कारुण्यामृतवीचिभिस्तारुण्यामृतधारया । लावण्यामृतवन्याभिः स्नपितां ग्लप्तेन्दिराम् ॥ २॥ ह्रीपट्टवस्त्रगुप्ताङ्गीं सौन्दर्यघुसृणाञ्चिताम् । श्यामलोज्ज्वलकस्तूरीविचित्रितकलेवराम् ॥ ३॥ कम्पाश्रुपुलकस्तम्भस्वेदगद्गदरक्तताः । उन्मादो जाड्यमित्येतै रथनिर्नवभिरुत्तमैः ॥ ४॥ क्ल्प्तालङ्कृतिसंस्लिष्टां गुणालीपुष्पमालिनीम् । धीराधीरात्वसद्वासपटवासैः परिष्कृताम् ॥ ५॥ प्रच्छन्नमानधम्मिल्लां सौभाग्यतिलकोज्ज्वलाम् । कृष्णनामयशःश्राववतंसोल्लासिकर्णिकाम् ॥ ६॥ रागताम्बूलरक्तौष्ठीं प्रेमकौटिल्यकज्जलाम् । नर्मभाषितनिस्यन्दस्मितकर्पूरवासिताम् ॥ ७॥ सौरभान्तःपुरे गर्वपर्यङ्कोपरि लीलया । निविष्टां प्रेमवैचित्त्यविचलत्तरलाञ्चिताम् ॥ ८॥ प्रणयक्रोधसच्चोलीबन्ध्गुप्तीकृतस्तनाम् । सपत्नीवक्त्रहृच्छोषियशःश्रीकच्छपीवराम् ॥ ९॥ मध्यतात्मसखीस्कन्धलीलान्यस्तकराम्बुजाम् । श्यामां श्यामस्मरामोदमधुलीपरिवेशिकाम् ॥ १०॥ त्वां नत्वा याचते धृत्वा तृणं दन्तैरयं जनः । स्वदास्यामृतसेकेन जीवयामुं सुदुःखितम् ॥ ११॥ न मुञ्चेच्छरणायातमपि दुष्टं दयामयः । अतो गान्धर्विके हा हा मुञ्चैनं नैव तादृशम् ॥ १२॥ प्रेमाम्भोजमरन्दाख्यं स्तवराजमिमं जनः । श्रीराधिकाकृपाहेतुं पठंस्तद्दास्यमाप्नुयात् ॥ १३॥ इति श्रीरघुनाथदासगोस्वामिविरचितस्तवावल्यां प्रेमाम्भोजमरन्दस्तवराजः सम्पूर्णः ।
% Text title            : premAmbhojamarandastavarAjaH
% File name             : premAmbhojamarandastavarAjaH.itx
% itxtitle              : premAmbhojamarandastavarAjaH (raghunAthadAsagosvAmivirachitaH)
% engtitle              : premAmbhojamarandastavarAjaH
% Category              : devii, radha, raghunAthadAsagosvAmin, stavAvalI, stavarAja, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : radha
% Author                : RaghunathadAsagosvAmi
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Jan Brzezinski (Jagadananda Das) jankbrz at yahoo.com and Neal Delmonico (Nitai Das) ndelmonico at sbcglobal.net
% Description/comments  : From Collected prayers by Raghunatha Dasa Goswami Stavavali
% Indexextra            : (Text, Meaning 1, 2, Info)
% Acknowledge-Permission: https://grantha.jiva.org Gaudiya Grantha Mandira
% Latest update         : March 15, 2019
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org