% Text title : gaNeshakRitam shrIrAdhAstavanam % File name : rAdhAgaNesha.itx % Category : devii, radha, stotra, devI % Location : doc\_devii % Transliterated by : Daniel Mohanpersad danielmohanpersad98 at msn.com % Proofread by : Daniel Mohanpersad danielmohanpersad98 at msn.com % Translated by : - % Latest update : June 26, 2002 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. gaNeshakRitam shrIrAdhAstavanam ..}## \itxtitle{.. shrIrAdhAstavanaM gaNeshakR^itam ..}##\endtitles ## shrIgaNesha uvAcha | tava pUjA jaganmAtarlokashikShAkarI shubhe| brahmasvarUpA bhavatI kR^iShNavakShaHsthalasthitA || 1|| yatpAdapadmamatutalaM dhyAyante te sudurlabham | surA brahmeshasheShAdyA munIndrAH sanakAdayaH || 2|| jivanmuktAshcha bhaktAshcha siddhendrAH kapilAdayaH | tasya prANAbhidevi tvaM priyA prAnAdhikA parA || 3|| vAmA~NganirmitA rAdhA dakShiNA~Ngashcha mAdhavaH | mahAlakShmIrjaganmAtA tava vAmA~NganirmitA || 4|| vasoH sarvanivAsasya prasUstvaM parameshvarI | vedAnAM jagatAmeva mUlaprakR^itirIshvarI || 5|| sarvAH prakR^itikA mAtaH sR^iShTyAM cha tvadvibhUtayaH | vishvAni kAryarUpANi tvaM cha kAraNarUpiNI || 6|| pralaye brahmaNaH pAte tannimeSho harerapi | Adau rAdhAM samuchchArya pashchAt kR^iShNaM parAtparam || 7|| sa eva paNDito yogI golokaM yAti lIlayA | vyatikrame mahApI brahmahatyAM labhed dhruvam || 8|| jagatAM bhavatI mAtA paramAtmA pitA hariH | pitureva gururmAtA pUjyA vandyA paratparA || 9|| bhajate devamanyaM vA kR^iShNaM vA sarvakAraNam | puNyakShetre mahAmUDho yadi nindA rAdhIkAm || 10|| vaMshahAnirbhavettasya duHkhashokamihaiva cha | pachyate nirate ghore yAvachchandradivAkarau || 11|| gurushcha j~nAnodgiraNAjj~nAnaM syAnmaMtrataMtrayoH | sa cha mantrashcha tattantraM bhaktiH syAd yuvayoryataH || 12|| nishevya mantraM devAnAM jIvA janmani janmani | bhaktA bhavanti durgAyAH pAdapadme sudurlabhe || 13|| niShevya mantraM shambhoshcha jagatAM kAraNasya cha | tadA prApnoti yuvayoH pAdapadmaM sudurlabham || 14|| yuvayoH pAdapadmaM cha durlabhaM prApya puNyavAn | kShaNArdhaM ShoDashAMshaM cha na hi mu~nchati daivataH || 15|| bhaktyA cha yuvayormantraM gR^ihItvA vaiShNavAdapi | stavaM vA kavacaM vApi karmamUlanikR^intanam || 16|| yo japet parayA bhaktyA puNyakShetre cha bhArate | puruShANAM sahasraM cha svAtmanA sArdhamuddharet || 17|| gurumabhyarchya vidhivad vastrAlaMkArachandanaiH | kavachaM dhArayed yo hi viShNutulyo bhaved dhruvam || 18|| || iti shrI brahmavaivarte gaNeshakR^itaM shrIrAdhAstavanaM sampUrNam || ## Encoded by Daniel Mohanpersad danielmohanpersad98@msn.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}