% Text title : Radha Krishna Kavacham % File name : rAdhAkRRiShNakavacham.itx % Category : devii, devI, radha % Location : doc\_devii % Transliterated by : Sivakumar Thyagarajan shivakumar24 at gmail % Proofread by : Sivakumar Thyagarajan, PSA Easwaran % Description-comments : vishvanAthasAroddhAre mahAtantre % Latest update : March 14, 2020 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Radhakrishna Kavacham ..}## \itxtitle{.. shrIrAdhAkR^iShNakavacham ..}##\endtitles ## OM श्रीगणेशाय नमः । श्रीभैरव उवाच । अधुना कथयिष्यामि राधकृष्णस्य भैरवि । कवचं मन्त्रगर्भं तु वज्रपञ्जरसंज्ञकम् ॥ 1॥ रहस्यं सर्वदेवानां मर्त्यानां च विशेषतः । अस्यैव धारणाच्चाहं सर्वज्ञोऽस्मि महेश्वरि ॥ 2॥ यद्धारणात्ससर्जादौ ब्रह्मा सृष्टिं पृथग्विधाम् । यं धृत्वा त्रिदशेन्द्रत्वं प्रालेभे पाकशासनः ॥ 3॥ व्योम्नि प्रकाशते भानुर्नित्यं यद्धारणात्प्रिये ॥ सर्वप्राणिनियन्तापि बभूव धर्मराड्यतः ॥ 4॥ धनाध्यक्षः कुबेरोऽभूदस्य सन्धारणादपि ॥ यस्मिन्धृते पाशहस्तः सलिलेशो बभूव ह ॥ 5॥ ये ये पूर्वं दानवेन्द्राः प्रबलाः कर्मणापि च ॥ अस्यैव धारणात्सर्वे ते ते नीता मृतिं मया ॥ 6॥ शक्नुयात्को गणयितुं माहात्म्यमस्य चेश्वरि । विनानेन न सिद्धिः स्यादिह लोके परत्र च ॥ 7॥ कवचं यं समाबध्य मन्त्रजापं समाचरेत् । तेनैव मन्त्रसिद्धिश्च जायते परमाद्भुता ॥ 8॥ कवचस्यास्य देवेशि ब्रह्मा प्रोक्तो मुनिस्तथा । गायत्रं छन्द इत्युक्तं श्रीराधाप्रियवल्लभः ॥ 9॥ देवतात्र परं बीजं मायायाः परमेश्वरि । रमा शक्तिः कामराजबीजं कीलकमीश्वरि ॥ 10॥ चतुर्वर्गफलावाप्तौ विनियोगः प्रकीर्तितः ॥ 11॥ अथ ध्यानम् ॥ ध्यानं वक्ष्ये महादेवि श्रीराधामाधवस्य च । यज्ज्ञात्वा मन्त्रवित्प्राज्ञः सिद्धिं प्राप्नोति चैश्वरीम् ॥ 12| श्रीमदुद्यानकल्पद्रुमविटपलसत्स्वर्णदोलाधिरूढं श्रीराधां रिङ्खमाणं कटितटविलसत्क्षुद्रघणटारवाढयम् । वंशीरन्ध्रान्तरं श्रीमुखकमलगलद्वायुना पूर्यमाणं राधाप्रेक्षणहर्षफुल्लनयनं वन्दे सदा माधवम् ॥ 13॥ श्यामं पूर्णेन्दुवदनं वराभयलसत्करम् । राधाऽऽश्लिष्टतनुं कान्तं मुक्तिदं माधवं भजे ॥ 14॥ OM ह्रीं मस्तकं माधवोऽव्याच्छ्रीं श्रीकृष्णो ललाटकम् । पायान्नेत्रे सदा पातु क्लीं गोविन्दः समन्ततः ॥ 15॥ श्रीराधावल्लभः पातु नासां मे भक्तवत्सलः ॥ दामोदरो मुखं पातु वैकुण्ठः पातु कण्ठकम् ॥ 16॥ वक्षःस्थलं सदा पायान्मम श्रीवत्सलाञ्छनः ॥ चतुर्भुजो भुजौ पातु हस्तौ रक्षतु केशवः ॥ 17॥ पार्श्वौ मम सदा पातु पूर्णचन्द्रनिभाननः ॥ हृदयं मुकुन्दः पायान्मे कुक्षिं विश्वम्भरो मम ॥ 18॥ पृष्ठं पार्थसखः पातु नाभिं पञ्चजनाभियुक् ॥ गुह्यं मे रक्षतु श्रीमान्सर्वतोविष्टरश्रवाः ॥ 19॥ शिश्नं श्रीशः सदा पायात्कटिं कैटभजित्तथा ॥ ऊरू त्रिविक्रमः पातु जानुनी च जनार्दनः ॥ 20॥ जङ्घे गदाधरः पातु गुल्फौ मे गरुडध्वजः ॥ पादौ सहस्रपात्पातु राधेशः सकलं वपुः ॥ 21॥ इन्द्रो मां पूर्वतः पातु वह्निर्वह्नौ सदा मम ॥ यमो दक्षिणतः पातु नैरृते निरृतिस्तथा ॥ 22॥ वरुणः पश्चिमे पायाद्वायव्येऽव्यात्सदागतिः ॥ कुबेर उत्तरे पायादैशान्यामीश्वरोऽवतु ॥ 23॥ दशदिक्षु सदा पातु श्रीराधावल्लभः प्रभुः ॥ प्रभाते पातु श्रीकृष्णो मध्याह्ने गोपवल्लभः ॥ 24॥ सायं राधाप्रियः पातु प्रदोषे गोपतिप्रियः ॥ अर्धरात्रे सदा पातु प्रद्युम्नो भगवान्मम ॥ 25॥ निशान्ते माधवः पातु विष्वक्सेनस्तु सर्वदा ॥ रणे राजभये द्यूते विवादे शत्रुसङ्कटे ॥ 26॥ OM ह्रीं श्रीं क्लीं सदा पातु श्रीराधावल्लभः प्रभुः ॥ 27॥ OM ह्रीं श्रीं गरुडध्वजः सगतिमान्पायाद्रणे सङ्कटे श्रीकृष्णो भगवान्ममारिनिवहान्विध्वंसयेत्तत्क्षणात् । गोविन्दोऽवतु मां सदा हरिभयाद्राधाप्रियो माधवो मां पायाद्विपदः श्मशानगचरोऽव्याद्भयात्सर्वतः ॥ 28॥ (तोयौघाज्ज्वलनोद्भवादरिभयान्माम्पातु राधेश्वरः)| इतीदं कवचं दिव्यं वज्रपञ्जरकाभिधम् ॥ सर्वसौभाग्यजननं सुखदं सन्ततिप्रदम् ॥ 29॥ लक्ष्मीसंवर्धनं देवि परमार्थरसायनम् ॥ 30॥ मन्त्रगर्भपरं साररहस्यं त्रिदिवौकसाम् । त्रिसन्ध्यं यः पठेन्नित्यं कवचं प्रयतः पुमान् ॥ 31॥ स याति परमं धाम वैष्णवं साधकोत्तमः । दशवारं पठेद्यस्तु रतादौ वैष्णवोत्तमः ॥ 32॥ विष्णुभक्तिरतं पुत्रं प्राप्नोति कुलदीपकम् ॥ रविवारे लिखेद्यस्तु तिष्यर्क्षे साधकोत्तमः ॥ 33॥ गन्धाष्टकेन विमले भूर्जे रन्ध्रविहीनके ॥ लिखित्वा रक्तवस्त्रेण संवेष्ट्य स मनुं जपन् ॥ 34॥ सुवर्णगुटिकामध्ये स्थापयित्वा विधानतः ॥ मूर्ध्नि तान्धारयेद्धीमान् श्रीराधावल्लभं स्मरन् ॥ 35॥ रणे रिपूञ्जयत्याशु वादे स्तुत्यो भविष्यति ॥ नारीं रूपवतीं साध्वीं लभते नात्रसंशयः ॥ 36॥ वन्ध्या वा काकवन्ध्या वा मृतवत्सापि याङ्गना ॥ सा बध्नीयात्कण्ठदेशे लभेत्पुत्रांश्चिरायुषः ॥ 37॥ गुरूपदेशतो धृत्वा गुरुं ध्यात्वा मनुं जपन् ॥ वर्णलक्षपुरश्चर्याफलं प्राप्नोति साधकः ॥ 38॥ बहुनात्र किमुक्तेन कवचस्यास्य पार्वति ॥ विनानेन न सिद्धिः स्यान्मन्त्रस्यास्य महेश्वरि ॥ 39॥ गोप्याद्गोप्यं महादेवि श्रीराधाकृष्णसम्भवम् । वज्रपञ्जरकं वर्म गोपनीयं महेश्वरि ॥ 40॥ दीक्षिताय कुलीनाय शिष्याय गुणशालिने । दातव्यं श्रद्दधानाय कृष्णभक्तिरतायच ॥ 41॥ अभक्ताय न दातव्यं कुचैलाय दुरात्मने ॥ क्रूराय परशिष्याय शठाय परमेश्वरि ॥ 42॥ रहस्यं सर्वसाराढ्यं गोपनीयं स्वयोनिवत् ॥ 43॥ ॥ इति श्रीविश्वनाथसारोद्धारे महातन्त्रे श्रीराधाकृष्णकवचं समाप्तम् ॥ ## Entered by Sivakumar Thyagarajan Proofread by Sivakumar Thyagarajan, PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}