% Text title : rAdhAkRRiShNojjvalakusumakeliH % File name : rAdhAkRRiShNojjvalakusumakeliH.itx % Category : devii, radha, raghunAthadAsagosvAmin, stavAvalI, krishna % Location : doc\_devii % Author : RaghunathadAsagosvAmi % Transliterated by : Jan Brzezinski (Jagadananda Das) jankbrz at yahoo.com and Neal Delmonico (Nitai Das) ndelmonico at sbcglobal.net % Description/comments : From Collected prayers by Raghunatha Dasa Goswami Stavavali % Acknowledge-Permission: https://grantha.jiva.org Gaudiya Grantha Mandira % Latest update : March 15, 2019 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Shriradhakrishnojjvalakusumakelih ..}## \itxtitle{.. श्रीश्रीराधाकृष्णोज्ज्वलकुसुमकेलिः ..}##\endtitles ## सखीवृन्दैर्वृन्दार्चितमुदितवृन्दावनपदं विनोदेनासाद्य प्रियकुसुमपात्राङ्कुरफलम् । हरन्त्यां राधायां ध्वनिभिरभिसङ्गम्य गिरिभृ\- द्धृताटोपं ताभिः सह विवदमानोऽवददिदम् ॥ 1॥ रहः पाटचर्यः कुरुत किमिदं यौवतमदा\- त्स्फुटं युष्माभिर्मे विपिनमपणं नाशितमदः । अतो वल्लर्यर्थे तनुतटिमवश्यं फलकृते कुचान्वो लुण्ठामः किसलयपदे चाधरकुलम् ॥ 2॥ इति निशम्य भ्रुभङ्गमवलोकन्त्यां ललितायामन्याः सस्मितमूचुः वदन्त्यः स्मो नूनं तव किटव सत्यं हितमिदं वृथाटोपं हित्वा व्रज झटटि नन्दीश्वरपुरम् । न जानीषे किं तं प्रखरललिताविक्रमतटिं यया ते वान्यान्तः क्षपितमसकृत्पौरुषयशः ॥ 3॥ इति विशाखाकथितमाकर्ण्य सदर्पाभिनयं कृष्णः पुनः प्राह अहो शिष्या एवं हि कुरुत धाऋष्त्यं मयि पुन\- र्यथा श्रुत्वा क्रुधन्त्यखिललतिकामण्डनवरः । मया कामं यत्र प्रगुणगुरुणा यत्करुणया वितीर्णा वो दीक्षा न किल कतिधा जैनरचिताः ॥ 4॥ एतन्निशम्य लज्जया कोपमिव विवृण्वतीषु सर्वासु प्रसङ्गान्तरेण तं विजेतुं विशाखा सन्यासमाह स्वयं यो निर्बन्धाद्धनवितरणैर्लोकतटिभिः करोत्यारामं यं स हि भवति तस्यैव नियतम् । इदं तु श्रीवृन्दावनमकृतमन्यैरनुदिनं समानं सर्वेषां कथमिव तवैवाद्य भविता ॥ 5॥ इति विशाखासन्यायकथितमाकर्ण्य सदर्पाभिनयं श्रीकृष्णः पुनः प्राह अकुण्ठं वैकुण्ठे दिवि भुवि च रसायां श्रुतिगणैः प्रगीतं मन्नाम्ना वनमिति न यद्वः श्रुतिमितम् । न युष्मद्दोषोऽस्मिन्प्रबलमदगर्वोत्तरुणता त्रिदोषि बाधिर्यं प्रचुरमकरोद्यत्स्फुटमिदम् ॥ 6॥ एतदाकर्ण्य तिर्यग्विलोकयन्ती राधा सस्मितमुवाच अये चेद्यन्नाम्नाङ्कितमिति भवेत्तस्य विपिनं तदास्मद्वृन्दाया भवति सुतरामेव कपटिन्। यतोऽस्य नाम्नैव त्रिजगति जनैर्गीयत इह स्वयं च श्रीस्वामिन्बत तु न हि नाम्ना क्वचिदपि ॥ 7॥ इति राधायाः सयुक्तिकवाक्पीयूषमत्तः श्रीकृष्णः सस्मितमाह इयं लक्ष्मीवृन्दादपि मधुरवृन्दा मम वधू\- र्भवेन्नो चेदारात्सशपथमिमं पृच्छत सतीम् । श्रुतौ यद्दम्पत्योर्न हि भवति भेदस्त्रुटिरतो द्वयोर्नौ नाम्नैव त्रिजगति जनो गायति वनम् ॥ 8॥ इति श्रीकृष्णस्य वागमृतमापीय राधा वृन्दां प्रति नीचैराह इदं वृन्दे सत्यं भवति न हि किं वा कथय नः पुरो लज्जां हा हा कथमिव तनोषि प्रियगणे । ऋतं चेत्तद्रोषच्छलत इव गच्छ क्षणमितो यथा नानावादैर्वयमिह जयामः शठगुरुम् ॥ 9॥ इदं कर्णे तस्या निगदितवतीष्वाशु सहसं मृषारोषादेषा चलकुटिलचिल्लीक्षणतटैः । अलं शोणैरेणीदृगतिकुटिलाः प्रेक्ष्य सखि ताः सगर्वे गोविन्दे परिषदि ददावुत्तरमिदम् ॥ 10॥ अये पद्माषण्ड व्रजनगरभण्ड व्रजवना\- दितस्त्वं चेदिच्छे रुचिरवनराजत्वमचिरात् । सखीस्थल्याः षष्ठीं भज निजवधूं तां किल तदा यथा सा तुष्ट्या ते बदरवनराज्यं वितरती ॥ 11॥ तत इत्थं तत्सौन्दर्यादिस्तवनारभट्या श्रीगान्धर्वाया वृन्दाटव्यां स्वतामर्पयन्ती तमुपलभ्य सोल्लासं पुनराह यदेतद्बिम्बत्वाल्लसति मुखमस्याः कमलतो दृशोर्द्वन्द्वं चञ्चत्कुवलयमृगानामिव चयात् । उदञ्चन्नासश्रीः शुकनवयुवत्रोटिवलना\- ल्लसद्बन्धूकेभ्योऽपि च रुचिघटराज्यदधरः ॥ 12॥ अये दन्ताः कुन्दावलीकरकबीजादिरचना\- दपि स्फीता गीताः कुमुदवनतोऽपि स्मितलवः । श्रुतिद्वन्द्वं मुञ्जाललितगुणपुञ्जादपि पुन\- र्ललाटोद्यल्लक्ष्मीः सुभगबकपुष्पादतितराम् ॥ 13॥ चलाचिल्लीवल्ली भ्रमरवरपङ्क्तेरपि ततः स्फुरञ्जम्बूपक्वप्रचुरफलतोऽप्येतदलकः । कचोल्लासः स्फुर्जन्मदशिखिशिखण्डादपि मधौ पिकोत्तानध्वानादपि परमुदारं मृदुवचः ॥ 14॥ नितम्बः शैलानामपि विपुलभारादतिगुरुः कुचौ तुङ्गौ बिल्वादिकफलकुलादप्यतिघनौ । भुजयुग्मं भ्राजद्व्रततिततितोऽपीह ललितां ललामश्रीलोमावलीरपि भुजाङ्गीततिरुचेः ॥ 15॥ वरोरू रम्भालिक्रमरचनजृम्भादपि गति\- र्मरालीपालीनामपि चलनरङ्गान्मृदुतरा । पदद्वन्द्वं फुल्लस्थलकमलवृन्दादपि सदा वदान्यत्वं कल्पद्रुमनिकरतोऽपि व्रजपुरे ॥ 16॥ दृशोः प्रेम्णा शश्वत्क्षरदमृतनिःस्यन्दवितति\- स्तथा स्वेदस्तोमः कनकजयिवर्ष्मप्रपतितः । मनोगङ्गाकृष्णाविविधसरसीवृन्दविचल\- त्प्रवाहादप्युच्चैः पुलक उत नीपस्तवकतः ॥ 17॥ अलं गन्धस्निग्धा कनकगिरिवन्द्या द्युतिरपि स्फुटत्फुल्लचम्पावलीकनकयूथीनिवहतः अपि भ्राजद्वक्षःस्थलमतुलसिंहासनकुला\- दपि भ्राम्यन्नेत्रक्रमणनटनं खञ्जनगणा\- परं चास्यादीनां विकसनभरादेषु किल स क्वचिन्मानान्म्लानेर्बत भवति सैवैष्विह यतः । अतोऽस्याश्छायैव स्फुटमटविरित्थं खलु भवे\- त्कथङ्कारं स्वामिन्भवतु भवतः साम्प्रतमियम् ॥ 19॥ अपि च मुखादीनां पद्मादिकपुरुपदार्थः समरुचः प्रपन्नाः सारूप्यं यदति विलसन्ति स्फुटमतः । अजाण्डे विख्याता प्रकृतिमधुरेयं समगुणा ततः श्रीराधायाः प्रकटमटवीयं प्रियसखी ॥ 20॥ विराजाछायात्वे प्रकटतरसारूप्यवलना\- त्सखीत्वेऽपि क्रीडास्पदमटविरेषा रसमयी । सदैतस्या एव व्रजभुवि भवत्येव सुतरां यतश्छायासख्योः स्फुरति न हि भेदः क्वचिदपि ॥ 21॥ अदो वृन्दानान्दीस्तवरसभरैः पोषितवपुः श्रिया पूर्णे घूर्णत्स्मरनटनतृष्णातरलिते । अहो राधोन्मीलन्मनसिजमहानाटकनटी नटाचार्ये तस्मिन्नटितुमिव दृष्टिं समतनोत् ॥ 22॥ विशाखा तु स्नेहस्नपनकृतरोमञ्चविलस\- द्वपुस्तामालिङ्ग्य स्तवरचितह्रीश्रीस्मितवृताम् । सहासं दृग्भङ्ग्या गिरिधरमुपालभ्य सहसं विनोदैर्वृन्दायाः शिरसि सुमनोवृष्टिमकरोत् ॥ 23॥ एतन्मधुरवर्णनाकर्णनेन स्वान्तस्तोषं बहिर्विहस्य सोत्प्रासं कृष्णः पुनराह त्वदालेरङ्गाली मम कमनवृन्दावनतनोः सदङ्गानां कुञ्जादिकरुचिरनाम्नां रुचिधनम् । ध्रुवं हृत्वा म्लानं प्रकटमकरोत्तं कथमिमं इदानीं सारूप्यस्तवनमिषतो रक्षसि शठे ॥ 24॥ तवाल्या एवं चेदति गुणगणा मत्प्रियवना\- दपि श्रेष्ठः सुष्ठु ध्रुवमिह भवन्ति स्फुटममी । तदा तुच्छं पुष्पं कथमपहरेत्सेयमथवा स्वभावश्चौराणां परधनजिघृक्षुर्न हि चलेत् ॥ 25॥ प्रकारैश्छायातो यदतिवरबिम्बास्य महिमा नमुच्चैर्विस्फार्य स्मरसि मयि राधां वितरितुम् । कथं तत्स्याद्यस्मात्पतिपरवशेयं तत इमं स चेदाराद्दद्याद्भवति मम तर्ह्येव ममता ॥ 26॥ एतद्विचित्ररङ्गोच्छलितवाग्भणिविलाससुधास्वर्धुनीतरङ्गेनोत्तरलीकृत\- हृद्वृत्तिदृढनौकं श्रीराधां सस्मितमलोकयन्तीषु सर्वासु सस्मितं ललिता ललाप पिपासार्थः कश्चित्क्षुदितविवशो वर्त्मनि चल\- न्मरुक्षेत्रे क्षारोदकमलभमानोऽपि विरसम् । स्वयम्भूसंस्तव्यं हरिपुरवरस्थामपि सुधां प्रपातुं द्रागिच्छन्जगति किल हास्यास्पदमभूत् ॥ 27॥ ततो रसिकशेखरं व्रजराजकुमारं स दृगञ्चलविभ्रमेण पश्यन्ती सखीः प्रति श्रीराधा व्यजहार स्फुटं काली शैब्या चमरवनिता मध्यमवधू\- र्महापद्मा पद्मा परमरुचिकृत्कामदकुचा । वरा षष्ठी चन्द्रावलिरपि लसेद्यस्य महिषी कथं तस्याप्यन्या भवतु भुवि योग्या नववधूः ॥ 28॥ ताछ्रवणतो रोषेणैव साटोपं तासां वासनहारादिकमादातुमुपसर्पति श्रीव्रजेन्द्रनन्दने स्फुटमेव चम्पकलता सोल्लुण्ठमवदी\- वने फुल्ले चिल्लातकपतिरयं बाढमसकृ\- त्सतीरस्मान्प्रीत्या परिचरति भोगादिकुसुमैः । इति श्रीवृत्तान्तं निषमयितुमार्यां दिश नृपे यथा शृण्वन्नस्मै स्रजमिह सुखं प्रेषयति सः ॥ 29॥ इति चम्पकलतालपितमवधार्य स्मित्वा सशिरोधुनानमुवाच कृष्णः नृपेन्द्रेणैवारादपणविपिनस्यावनकृते नियुज्यास्मान्शश्वद्यदुत गदितं ता छृणुत भोः । निजो वा बाह्यो वा हरति य इहास्यापि गलितं दलं वा पुष्पं वा हरत किल तद्वस्त्रपदकम् ॥ 30॥ अतोऽहं युष्माकं मणिवसनहारादिकमिदं बलेनैवालुञ्च्य प्रमदभरतो यामि सदनम् । न मन्यध्वे पुष्पाङ्कुरदलहृतिं चेन्ननु तदा विचारं नीवीनामपि कुचपटानां वितरत ॥ 31॥ इति सोल्लुण्ठमाभाष्य सोद्ग्रीवमुद्वीक्ष्य अये ध्रुवमेता गुणवत्यो नीव्यः परद्रव्यं न रक्षयिष्यन्त एव किन्तु कठिणेष्वेतेष्वेव तल्लक्षणं लक्ष्यते । तथा हि उरोजानुच्छूनान्यदभिकलयाम्यद्य दिवसा\- त्परस्मात्तस्मान्मे कुसुमकुलमात्रैव भविता । अतो जिज्ञासोर्मे स्वकरमिलने दोष इह वो भवेच्चेन्मत्स्पर्शात्स्वयमकपटं प्रेक्षयत तान्॥ 32॥ तदनन्तरं भङ्ग्या श्रीराधानीव्यामेव सन्देहमिवोद्भव्य तस्यां दृष्टिं निक्षिप्य अहो न्याय्यमित्युच्चैराभाष्य राधां प्रत्युवाच राधे त्वन्नवनीविका गुणमयी साध्वीति साध्वीगुणैः सश्लाघं परिगीयते यदिह तत्सोल्लुण्ठमेव स्फुटम् । यद्दृष्टेः कृपया द्रुतं निविदतो बन्धाद्विमुक्ताप्यसौ तामेवाद्य दृढं सदात्मसविधे नीत्वा बबन्ध स्वयम् ॥ 33॥ भोः पश्यत पश्यत कृताघ्न्योऽनया नीव्या दम्भवृत्तिमाचार्य मत्सुरभिपुष्पाणि स्वाधस्ताद्रक्षितानि सन्ति यतो रोमावली नाम भ्रमरपङ्क्तिस्तत्सौरभ्यमनुभूय तदनुसरन्ति वर्तते. एतदाकर्णनेन भ्रूभङ्ग्या तमाक्षिप्य गृहाय गच्छन्त्यां बलात्कृष्णेन व्याघोतितायां राधायां तुङ्गविद्याब्रवी\- शठेन्द्र त्वं शश्वत्पदकमपि हर्तुं वदसि य\- त्तदस्माभिः सोढं नृपसुततया संप्रति श्र्णु । समस्ताः सम्भूय ह्रियमिह विहाय प्रियतमां ग्रहिष्यामोऽवश्यं वयमपि तवाच्छिद्य मुरलीम् ॥ 34॥ ततः श्रीकृष्णः सदर्पमुपदिशन्निवाह अहं सख्ये दक्षस्चतुरयुवराजो व्रजपुरे स्वकं वृन्दारण्यं विकसदभिरक्षाम्यविवशः प्रदायारादङ्कस्रजमनुगता मत्करुणया समस्ता हित्वैतामपसरत चौरीं चलसखीम् ॥ 35॥ एवमाकर्ण्य ललितान्तः सुष्ठु प्रमुदिता साकुटभङ्ग्याह पुनर्गर्वं कुर्यान्न हि विट शठास्मत्पुर इह व्रजस्यैतस्यालं चतुरयुवराजोऽहमिति भोः । यदेषा त्वत्सेव्यस्मरनुतरसेन्द्रप्रियसखी महारञ्जी चण्डा त्वदुपरि च रागात्प्रतपति ॥ 36॥ कुटिलदृष्ट्या सहासलज्जया तामवलोकयन्तीं श्रीराधां प्रति श्रीकृष्णो व्यजहार मुधावादं राधे न सृज निजमत्तालिलपना\- द्व्रजे शुद्धा साध्वी यदसि तदिदं वाच्णि विनयैः । त्वमेता हित्वोग्रा वनकरकृते मह्यमचिरा\- त्प्रसादं दत्त्वा ते रुचिरशुचिमालां व्रज गृहम् ॥ 37॥ ता छ्रुत्वा सभ्रूभङ्गं श्रीराधा भङ्ग्याह त्वमासां वैदग्धीघटितवपुषां संसदि मदा\- न्न चेमं भङ्ग्याख्यां कुनटकुनतिं नाटय वृथा । वनादस्माद्गत्वा स्वकमुचितभण्डत्वमचिरा\- न्निजस्थानीमध्ये रचय निवसन्भण्डसखिभिः ॥ 38॥ ततः कृष्णः स्मित्वा ससौटीर्यमुवाच व्रजेऽस्मञ्जुष्टान्नाशननिरतकीनाशवनिताः कुरुध्वे मे नष्टां प्रकटमटवीं कस्य बलतः । इदानीं ताछान्तिं बत झटिति लब्धुं गिरिपते\- र्गुहाकारागारं घनतरतमिश्रं प्रविशत ॥ 39॥ तदाकर्ण्य सस्मितगर्वं विशाखाब्रवी\- भवादृक्सम्पूज्योज्ज्वलकुलवदेतत्पितृपदैः स्वयं दत्ता यस्मै नवकमलिनीयं गुणवती । अहो सर्वश्रेष्ठः स च तव वितस्यापि कृषक\- स्तथोच्छिष्टप्राशी प्रथितजटिलासूनुरभवत् ॥ 40॥ सदा पद्मापुष्टाधरगलितमाध्वीकधयना\- न्निकामं श्यामात्मा भवसि यदपि द्रागपि तथा । विचार्य त्वं साध्वीनुतगुणविधुं मातुलवधूं भजेमामत्र स्यात्किटव शिवलाभस्तव यथा ॥ 41॥ ता छ्रुत्वा सनर्मभङ्ग्योक्त्या दवीयःसम्बन्धं ख्यापयन्कृष्णः साद्रमाललाप असावस्मन्मातुर्जनयतृप्रसूपौत्रवनितेत्य्\- अलं ज्ञातं यस्मिन्क्षण इह सदैनं तदवधि । नमामि ध्यायामि द्रुतमनुसरामि व्रजपुरे ग्रहीतुं सत्कामाशिषमतितरां भक्तिविनतः ॥ 42॥ उदञ्चन्मञ्जीरध्वनिसहचरीसञ्चयजुष\- श्चलन्त्या राधायाः प्रकटितरुषः श्रीगिरिधरः । गिरीन्द्रात्पारीन्द्राधिकगतिरुपेत्याशु नखरै\- र्गजेन्द्रोद्यत्कुम्भद्वयमिव ददार स्तनयुगम् ॥ 43॥ इदं राधाकृष्णोज्ज्वलकुसुमकेलिकलिमधु प्रियालीनर्मालिपरिमलयुतं यस्य भजनात् । ममान्धस्याप्येतद्वचनमधुपेनाल्पगतिना मनाग्घ्रातं तन्मे गतिरतुलरूपाङ्घ्रिजरजः ॥ 44॥ इति श्रीरर्घुनाथदासगोस्वामिविरचितस्तवावल्यां श्रीश्रीराधाकृष्णोज्ज्वलकुसुमकेलिः सम्पूर्णा । ## \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}