% Text title : Radhakrishnasahasranamastotra from nAradapurANa % File name : rAdhAkRishNasahasra.itx % Category : सहस्रनाम, देवी, रध, स्तोत्र, देवी % Location : doc\_devii % Transliterated by : Kirk Wortman kirkwort at hotmail.com % Proofread by : Kirk Wortman kirkwort at hotmail.com, Singanallur Ganesan % Description-comments : Naradapurana pUrvArdhe adhyAya 82, Vishnu Stuti Manjari Volume 1 p. 558 % Latest update : December 6, 2002, July 9, 2017 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. श्री राधाकृष्ण ओर् युगल सहस्रनाम स्तोत्रम् ..}## \itxtitle{.. श्रीराधाकृष्णयुगलसहस्रनामस्तोत्रम् ..}##\endtitles ## सनत्कुमार उवाच \- किं त्वं नारद जानासि पूर्वजन्मनि यत्त्वया । प्राप्तं भगवतः साक्षाच्छूलिनो युगलात्मकम् ॥ 1॥ कृष्णमन्त्ररहस्यं च स्मर विस्मृतिमागतम् । सूत उवाच \- इत्युक्तो नारदो विप्राः कुमारेण तु धीमता ॥ 2॥ ध्याने विवेदाशु चिरं चरितं पूर्वजन्मनः । ततश्चिरं ध्यानपरो नारदो भगवत्प्रियः ॥ 3॥ ज्ञात्वा सर्वं सुवृत्तान्तं सुप्रसन्नाननोऽब्रवीत् । भगवन्सर्ववृत्तान्तः पूर्वकल्पसमुद्भवः ॥ 4॥ मम स्मृतिमनुप्राप्तो विना युगललम्भनम् ॥ तच्छ्रुत्वा वचनं तस्य नारदस्य महात्मनः ॥ 5॥ सनत्कुमारो भगवान् व्याजहार यथातथम् । सनत्कुमार उवाच \- शृणु विप्र प्रवक्ष्यामि यस्मिञ्जन्मनि शूलिनः ॥ 6॥ प्राप्तं कृष्णरहस्यं वै सावधानो भवाधुना । अस्मात्सारस्वतात्कल्पात्पूर्वस्मिन्पञ्चविंशके ॥ 7॥ कल्पे त्वं काश्यपो जातो नारदो नाम नामतः । तत्रैकदा त्वं कैलासं प्राप्तः कृष्णस्य योगिनः ॥ 8॥ सम्प्रष्टुं परमं तत्त्वं शिवं कैलासवासिनम् । त्वया पृष्टो महादेवो रहस्यं स्वप्रकाशितम् ॥ 9॥ कथया मास तत्त्वेन नित्यलीलानुगं हरेः । ततस्तदन्ते तु पुनस्त्वया विज्ञापितो हरः ॥ 10॥ नित्यां लीलां हरेर्द्रष्टुं ततः प्राह सदाशिवः । गोपीजनपदस्यान्ते वल्लभेति पदं ततः ॥ 11॥ चरणाच्छरणं पश्चात्प्रपद्ये इति वै मनुः । मन्त्रस्यास्य ऋषिः प्रोक्तो सुरभिश्छन्द एव च ॥ 12॥ गायत्री देवता चास्य बल्लवीवल्लभो विभुः । प्रपन्नोऽस्मीति तद्भक्तौ विनियोग उदाहृतः ॥ 13॥ नास्य सिद्धादिकं विप्र शोधनं न्यासकल्पनम् । केवलं चिन्तनं सद्यो नित्यलीलाप्रकाशकम् ॥ 14॥ आभ्यन्तरस्य धर्मस्य साधनं वच्मि साम्प्रतम् ॥ 15॥ सङ्गृह्य मन्त्रं गुरुभक्तियुक्तो विचिन्त्य सर्वं मनसा तदीहितम् । कृपां तदीयां निजधर्मसंस्थो विभावयन्नात्मनि तोषयेद्गुरुम् ॥ 16॥ सतां शिक्षेत वै धर्मान्प्रपन्नानां भयापहान् । ऐहिकामुष्मिकीचिन्ताविधुरान् सिद्धिदायकान् ॥ 17॥ स्वेष्टदेवधिया नित्यं तोषयेद्वैष्णवांस्तथा । भर्त्सनादिकमेतेषां न कदाचिद्विचिन्तयेत् ॥ 18॥ पूर्वकर्मवशाद्भव्यमैहिकं भोग्यमेव च । आयुष्यकं तथा कृष्णः स्वयमेव करिष्यति ॥ 19॥ श्रीकृष्णं नित्यलीलास्थं चिन्तयेत्स्वधियानिशम् । श्रीमदर्चावतारेण कृष्णं परिचरेत्सदा ॥ 20॥ अनन्यचिन्तनीयोऽसौ प्रपन्नैः शरणार्थिभिः । स्थेयं च देहगेहादावुदासीनतया बुधैः ॥ 21॥ गुरोरवज्ञां साधूनां निन्दां भेदं हरे हरौ । वेदनिन्दां हरेर्नामबलात्पापसमीहनम् ॥ 22॥ अर्थवादं हरेर्नाम्नि पाषण्डं नामसङ्ग्रहे । अलसे नास्तिके चैव हरिनामोपदेशनम् ॥ 23॥ नामविस्मरणं चापि नाम्न्यनादरमेव च । सन्त्यजेद् दूरतो वत्स दोषानेतान्सुदारुणान् ॥ 24॥ प्रपन्नोऽस्मीति सततं चिन्तयेद्धृद्गतं हरिम् । स एव पालनं नित्यं करिष्यति ममेति च ॥ 25॥ तवास्मि राधिकानाथ कर्मणा मनसा गिरा । कृष्णकान्तेति चैवास्मि युवामेव गतिर्मम ॥ 26॥ दासाः सखायः पितरः प्रेयस्यश्च हरेरिह । सर्वे नित्या मुनिश्रेष्ठ चिन्तनीया महात्मभिः ॥ 27॥ गमनागमने नित्यं करोति वनगोष्ठयोः । गोचारणं वयस्यैश्च विनासुरविघातनम् ॥ 28॥ सखायो द्वादशाख्याता हरेः श्रीदामपूर्वकाः । राधिकायाः सुशीलाद्याः सख्यो द्वात्रिंशदीरिताः ॥ 29॥ आत्मानं चिन्तयेद्वत्स तासां मध्ये मनोरमाम् । रूपयौवनसम्पन्नां किशोरीं च स्वलङ्कृताम् ॥ 30॥ नानाशिल्पकलाभिज्ञां कृष्णभोगानुरूपिणीम् । तत्सेवनसुखाह्लादभावेनातिसुनिर्वृताम् ॥ 31॥ ब्राह्मं मुहूर्तमारभ्य यावदर्धनिशा भवेत् । तावत्परिचरेत्तौ तु यथाकालानुसेवया ॥ 32॥ सहस्रं च तयोर्नाम्नां पठेन्नित्यं समाहितः । एतत्साधनमुद्दिष्टं प्रपन्नानां मुनीश्वर ॥ 33॥ नाख्येयं कस्यचित्तुभ्यं मया तत्त्वं प्रकाशितम् । सनत्कुमार उवाच \- ततस्त्वं नारद पुनः पृष्टवान्वै सदाशिवम् ॥ 34॥ नाम्नां सहस्रं तच्चापि प्रोक्तवांस्तच्छृणुष्व मे । ध्यात्वा वृन्दावने रम्ये यमुनातीरसङ्गतम् ॥ 35॥ कल्पवृक्षं समाश्रित्य तिष्ठन्तं राधिकायुतम् । पठेन्नामसहस्रं तु युगलाख्यं महामुने ॥ 36॥ OM देवकीनन्दनः शौरिर्वासुदेवो बलानुजः । गदाग्रजः कंसमोहः कंससेवकमोहनः ॥ 37॥ भिन्नार्गलो भिन्नलोहः पितृबाह्याः पितृस्तुतः । मातृस्तुतः शिवध्येयो यमुनाजलभेदनः ॥ 38॥ व्रजवासी व्रजानन्दी नन्दबालो दयानिधिः । लीलाबालः पद्मनेत्रो गोकुलोत्सव ईश्वरः ॥ 39॥ गोपिकानन्दनः कृष्णो गोपानन्दः सतां गतिः । बकप्राणहरो विष्णुर्बकमुक्तिप्रदो हरिः ॥ 40॥ बलदोलाशयशयः श्यामलः सर्वसुन्दरः । पद्मनाभो हृषीकेशः क्रीडामनुजबालकः ॥ 41॥ लीलाविध्वस्तशकटो वेदमन्त्राभिषेचितः । यशोदानन्दनः कान्तो मुनिकोटिनिषेवितः ॥ 42॥ नित्यं मधुवनावासी वैकुण्ठः सम्भवः क्रतुः । रमापतिर्यदुपतिर्मुरारिर्मधुसूदनः ॥ 43॥ माधवो मानहारी च श्रीपतिर्भूधरः प्रभुः । बृहद्वनमहालीलो नन्दसूनुर्महासनः ॥ 44॥ तृणावर्तप्राणहारी यशोदाविस्मयप्रदः । त्रैलोक्यवक्त्रः पद्माक्षः पद्महस्तः प्रियङ्करः ॥ 45॥ ब्रह्मण्यो धर्मगोप्ता च भूपतिः श्रीधरः स्वराट् । अजाध्यक्षः शिवाध्यक्षो धर्माध्यक्षो महेश्वरः ॥ 46॥ वेदान्तवेद्यो ब्रह्मस्थः प्रजापतिरमोघदृक् । गोपीकरावलम्बी च गोपबालकसुप्रियः ॥ 47॥ बालानुयायी बलवान् श्रीदामप्रिय आत्मवान् । गोपीगृहाङ्गणरतिर्भद्रः सुश्लोकमङ्गलः ॥ 48॥ नवनीतहरो बालो नवनीतप्रियाशनः । बालवृन्दी मर्कवृन्दी चकिताक्षः पलायितः ॥ 49॥ यशोदातर्जितः कम्पी मायारुदितशोभनः । दामोदरोऽप्रमेयात्मा दयालुर्भक्तवत्सलः ॥ 50॥ सुबद्धोलूखले नम्रशिरा गोपीकदर्थितः । वृक्षभङ्गी शोकभङ्गी धनदात्मजमोक्षणः ॥ 51॥ देवर्षिवचनश्लाघी भक्तवात्सल्यसागरः । व्रजकोलाहलकरो व्रजानदविवर्द्धनः ॥ 52॥ गोपात्मा प्रेरकः साक्षी वृन्दावननिवासकृत् । वत्सपालो वत्सपतिर्गोपदारकमण्डनः ॥ 53॥ बालक्रीडो बालरतिर्बालकः कनकाङ्गदी । पीताम्बरो हेममाली मणिमुक्ताविभूषणः ॥ 54॥ किङ्किणीकटकी सूत्री नूपुरी मुद्रिकान्वितः । वत्सासुरपतिध्वंसी बकासुरविनाशनः ॥ 55॥ अघासुरविनाशी च विनिद्रीकृतबालकः । आद्य आत्मप्रदः सङ्गी यमुनातीरभोजनः ॥ 56॥ गोपालमण्डलीमध्यः सर्वगोपालभूषणः । कृतहस्ततलग्रासो व्यञ्जनाश्रितशाखिकः ॥ 57॥ कृतबाहुशृङ्गयष्टिर्गुञ्जालङ्कृतकण्ठकः । मयूरपिच्छमुकुटो वनमालाविभूषितः ॥ 58॥ गैरिकाचित्रितवपुर्नवमेघवपुः स्मरः । कोटिकन्दर्पलावण्यो लसन्मकरकुण्डलः ॥ 59॥ आजानुबाहुर्भगवान्निद्रारहितलोचनः । कोटिसागरगाम्भीर्यः कालकालः सदाशिवः ॥ 60॥ विरञ्चिमोहनवपुर्गोपवत्सवपुर्द्धरः । ब्रह्माण्डकोटिजनको ब्रह्ममोहविनाशकः ॥ 61॥ ब्रह्मा ब्रह्मेडितः स्वामी शक्रदर्पादिनाशनः । गिरिपूजोपदेष्टा च धृतगोवर्द्धनाचलः ॥ 62॥ पुरन्दरेडितः पूज्यः कामधेनुप्रपूजितः । सर्वतीर्थाभिषिक्तश्च गोविन्दो गोपरक्षकः ॥ 63॥ कालियार्तिकरः क्रूरो नागपत्नीडितो विराट् । धेनुकारिः प्रलम्बारिर्वृषासुरविमर्दनः ॥ 64॥ मायासुरात्मजध्वंसी केशिकण्ठविदारकः । गोपगोप्ता धेनुगोप्ता दावाग्निपरिशोषकः ॥ 65॥ गोपकन्यावस्त्रहारी गोपकन्यावरप्रदः । यज्ञपत्न्यन्नभोजी च मुनिमानापहारकः ॥ 66॥ जलेशमानमथनो नन्दगोपालजीवनः । गन्धर्वशापमोक्ता च शङ्खचूडशिरो हरः ॥ 67॥ वंशी वटी वेणुवादी गोपीचिन्तापहारकः । सर्वगोप्ता समाह्वानः सर्वगोपीमनोरथः ॥ 68॥ व्यङ्गधर्मप्रवक्ता च गोपीमण्डलमोहनः । रासक्रीडारसास्वादी रसिको राधिकाधवः ॥ 69॥ किशोरीप्राणनाथश्च वृषभानसुताप्रियः । सर्वगोपीजनानन्दी गोपीजनविमोहनः ॥ 70॥ गोपिकागीतचरितो गोपीनर्तनलालसः । गोपीस्कन्धाश्रितकरो गोपिकाचुम्बनप्रियः ॥ 71॥ गोपिकामार्जितमुखो गोपीव्यजनवीजितः । गोपिकाकेशसंस्कारी गोपिकापुष्पसंस्तरः ॥ 72॥ गोपिकाहृदयालम्बी गोपीवहनतत्परः । गोपिकामदहारी च गोपिकापरमार्जितः ॥ 73॥ गोपिकाकृतसंनीलो गोपिकासंस्मृतप्रियः । गोपिकावन्दितपदो गोपिकावशवर्तनः ॥ 74॥ राधापराजितः श्रीमान्निकुञ्जेसुविहारवान् । कुञ्जप्रियः कुञ्जवासी वृन्दावनविकासनः ॥ 75॥ यमुनाजलसिक्ताङ्गो यमुनासौख्यदायकः । शशिसंस्तम्भनः शूरः कामी कामविजोहनः ॥ 76॥ कामाद्याः कामनाथश्च काममानसभेदनः । कामदः कामरूपश्च कामिनी कामसञ्चयः ॥ 77॥ नित्यक्रीडो महालीलः सर्वः सर्वगतस्तथा । परमात्मा पराधीशः सर्वकारणकारणः ##(ओर्##m##)##॥ 78॥ गृहीतनारदवचा ह्यक्रूरपरिचिन्तितः । अक्रूरवन्दितपदो गोपिकातोषकारकः ॥ 79॥ अक्रूरवाक्यसङ्ग्राही मथुरावासकारणः ##(ओर्##m##)##. अक्रूरतापशमनो रजकायुःप्रणाशनः ॥ 80॥ मथुरानन्ददायी च कंसवस्त्रविलुण्ठनः । कंसवस्त्रपरीधानो गोपवस्त्रप्रदायकः ॥ 81॥ सुदामगृहगामी च सुदामपरिपूजितः । तन्तुवायकसम्प्रीतः कुब्जाचन्दनलेपनः ॥ 82॥ कुब्जारूपप्रदो विज्ञो मुकुन्दो विष्टरश्रवाः । सर्वज्ञो मथुरालोकी सर्वलोकाभिनन्दनः ॥ 83॥ कृपाकटाक्षदर्शी च दैत्यारिर्देवपालकः । सर्वदुःखप्रशमनो धनुर्भङ्गी महोत्सवः ॥ 84॥ कुवलयापीडहन्ता दन्तस्कन्धबलाग्रणीः । कल्परूपधरो धीरो दिव्यवस्त्रानुलेपनः ॥ 85॥ मल्लरूपो महाकालः कामरूपी बलान्वितः । कंसत्रासकरो भीमो मुष्टिकान्तश्च कंसहा ॥ 86॥ चाणूरघ्नो भयहरः शलारिस्तोशलान्तकः । वैकुण्ठवासी कंसारिः सर्वदुष्टनिषूदनः ॥ 87॥ देवदुन्दुभिनिर्घोषी पितृशोकनिवारणः । यादवेन्द्रः सतांनाथो यादवारिप्रमर्द्दनः ॥ 88॥ शौरिशोकविनाशी च देवकीतापनाशनः । उग्रसेनपरित्राता उग्रसेनाभिपूजितः ॥ 89॥ उग्रसेनाभिषेकी च उग्रसेनदयापरः । सर्वसात्वतसाक्षी च यदूनामभिनन्दनः ॥ 90॥ सर्वमाथुरसंसेव्यः करुणो भक्तबान्धवः । सर्वगोपालधनदो गोपीगोपाललालसः ॥ 91॥ शौरिदत्तोपवीती च उग्रसेनदयाकरः । गुरुभक्तो ब्रह्मचारी निगमाध्ययने रतः ॥ 92॥ सङ्कर्षणसहाध्यायी सुदामसुहृदेव च । विद्यानिधिः कलाकोशो मृतपुत्रप्रदस्तथा ॥ 93॥ चक्री पाञ्चजनी चैव सर्वनारकिमोचनः । यमार्चितः परो देवो नामोच्चारवशोऽच्युतः ॥ 94॥ कुब्जाविलासी सुभगो दीनबन्धुरनूपमः । अक्रूरगृहगोप्ता च प्रतिज्ञापालकः शुभः ॥ 95॥ जरासन्धजयी विद्वान् यवनान्तो द्विजाश्रयः । मुचुकुन्दप्रियकरो जरासन्धपलायितः ॥ 96॥ द्वारकाजनको गूढो ब्रह्मण्यः सत्यसङ्गरः । लीलाधरः प्रियकरो विश्वकर्मा यशःप्रदः ॥ 97॥ रुक्मिणीप्रियसन्देशो रुक्मशोकविवर्द्धनः । चैद्यशोकालयः श्रेष्ठो दुष्टराजन्यनाशनः ॥ 98॥ रुक्मिवैरूप्यकरणो रुक्मिणीवचने रतः । बलभद्रवचोग्राही मुक्तरुक्मी जनार्दनः ॥ 99॥ रुक्मिणीप्राणनाथश्च सत्यभामापतिः स्वयम् । भक्तपक्षी भक्तिवश्यो ह्यक्रूरमणिदायकः ॥ 100॥ शतधन्वाप्राणहारी ऋक्षराजसुताप्रियः । सत्राजित्तनयाकान्तो मित्रविन्दापहारकः ॥ 101. सत्यापतिर्लक्ष्मणाजित्पूज्यो भद्राप्रियङ्करः । नरकासुरघाती च लीलाकन्याहरो जयी ॥ 102॥ मुरारिर्मदनेशोऽपि धरित्रीदुःखनाशनः । वैनतेयी स्वर्गगामी अदित्य कुण्डलप्रदः ॥ 103॥ इन्द्रार्चितो रमाकान्तो वज्रिभार्याप्रपूजितः । पारिजातापहारी च शक्रमानापहारकः ॥ 104॥ प्रद्युम्नजनकः साम्बतातो बहुसुतो विधुः । गर्गाचार्यः सत्यगतिर्धर्माधारो धराधरः ॥ 105॥ द्वारकामण्डनः श्लोक्यः सुश्लोको निगमालयः । पौण्ड्रकप्राणहारी च काशीराजशिरोहरः ॥ 106॥ अवैष्णवविप्रदाही सुदक्षिणभयावहः । जरासन्धविदारी च धर्मनन्दनयज्ञकृत् ॥ 107॥ शिशुपालशिरश्छेदी दन्तवक्त्रविनाशनः । विदूरथान्तकः श्रीशः श्रीदो द्विविदनाशनः ॥ 108॥ रुक्मिणीमानहारी च रुक्मिणीमानवर्द्धनः । देवर्षिशापहर्ता च द्रौपदीवाक्यपालकः ॥ 109॥ दुर्वासोभयहारी च पाञ्चालीस्मरणागतः । पार्थदूतः पार्थमन्त्री पार्थदुःखौघनाशनः ॥ 110॥ पार्थमानापहारी च पार्थजीवनदायकः । पाञ्चालीवस्त्रदाता च विश्वपालकपालकः ॥ 111॥ श्वेताश्वसारथिः सत्यः सत्यसाध्यो भयापहः । सत्यसन्धः सत्यरतिः सत्यप्रिय उदारधीः ॥ 112॥ महासेनजयी चैव शिवसैन्यविनाशनः । बाणासुरभुजच्छेत्ता बाणबाहुवरप्रदः ॥ 113॥ तार्क्ष्यमानापहारी च तार्क्ष्यतेजोविवर्द्धनः । रामस्वरूपधारी च सत्यभामामुदावहः ॥ 114॥ रत्नाकरजलक्रीडो व्रजलीलाप्रदर्शकः । स्वप्रतिज्ञापरिध्वंसी भीष्माज्ञापरिपालकः ॥ 115॥ वीरायुधहरः कालः कालिकेशो महाबलः । वर्वरीषशिरोहारी वर्वरीषशिरःप्रदः ॥ 116॥ धर्मपुत्रजयी शूरदुर्योधनमदान्तकः । गोपिकाप्रीतिनिर्बन्धनित्यक्रीडो व्रजेश्वरः ॥ 117॥ राधाकुण्डरतिर्धन्यः सदान्दोलसमाश्रितः । सदामधुवनानन्दी सदावृन्दावनप्रियः ॥ 118॥ अशोकवनसन्नद्धः सदातिलकसङ्गतः । सदागोवर्द्धनरतिः सदा गोकुलवल्लभः ॥ 119॥ भाण्डीरवटसंवासी नित्यं वंशीवटस्थितः । नन्दग्रामकृतावासो वृषभानुग्रहप्रियः ॥ 120॥ गृहीतकामिनीरूपो नित्यं रासविलासकृत् । वल्लवीजनसङ्गोप्ता वल्लवीजनवल्लभः ॥ 121॥ देवशर्मकृपाकर्ता कल्पपादपसंस्थितः । शिलानुगन्धनिलयः पादचारी घनच्छविः ॥ 122॥ अतसीकुसुमप्रख्यः सदा लक्ष्मीकृपाकरः । त्रिपुरारिप्रियकरो ह्युग्रधन्वापराजितः ॥ 123॥ षड्धुरध्वंसकर्ता च निकुम्भप्राणहारकः । वज्रनाभपुरध्वंसी पौण्ड्रकप्राणहारकः ॥ 124॥ बहुलाश्वप्रीतिकर्ता द्विजवर्यप्रियङ्करः । शिवसङ्कटहारी च वृकासुरविनाशनः ॥ 125॥ भृगुसत्कारकारी च शिवसात्त्विकताप्रदः । गोकर्णपूजकः साम्बकुष्ठविध्वंसकारणः ॥ 126॥ वेदस्तुतो वेदवेत्ता यदुवंशविवर्द्धनः । यदुवंशविनाशी च उद्धवोद्धारकारकः ॥ 127॥ (इति कृष्णनामावलिः\-500 अथ राधानामावलिः\-500) राधा च राधिका चैव आनन्दा वृषभानुजा । वृन्दावनेश्वरी पुण्या कृष्णमानसहारिणी ॥ 128॥ प्रगल्भा चतुरा कामा कामिनी हरिमोहिनी । ललिता मधुरा माध्वी किशोरी कनकप्रभा ॥ 129॥ जितचन्द्रा जितमृगा जितसिंहा जितद्विपा । जितरम्भा जितपिका गोविन्दहृदयोद्भवा ॥ 130॥ जितबिम्बा जितशुका जितपद्मा कुमारिका । श्रीकृष्णाकर्षणा देवी नित्यं युग्मस्वरूपिणी ॥ 131॥ नित्यं विहारिणी कान्ता रसिका कृष्णवल्लभा । आमोदिनी मोदवती नन्दनन्दनभूषिता ॥ 132॥ दिव्याम्बरा दिव्यहारा मुक्तामणिविभूषिता । कुञ्जप्रिया कुञ्जवासा कुञ्जनायकनायिका ॥ 133॥ चारुरूपा चारुवक्त्रा चारुहेमाङ्गदा शुभा । श्रीकृष्णवेणुसङ्गीता मुरलीहारिणी शिवा ॥ 134॥ भद्रा भगवती शान्ता कुमुदा सुन्दरी प्रिया । कृष्णक्रीडा कृष्णरतिः श्रीकृष्णसहचारिणी ॥ 135॥ वंशीवटप्रियस्थाना युग्मायुग्मस्वरूपिणी । भाण्डीरवासिनी शुभ्रा गोपीनाथप्रिया सखी ॥ 136॥ श्रुतिनिःश्वसिता दिव्या गोविन्दरसदायिनी । श्रीकृष्णप्रार्थनीशाना महानन्दप्रदायिनी ॥ 137॥ वैकुण्ठजनसंसेव्या कोटिलक्ष्मीसुखावहा । कोटिकन्दर्पलावण्या रतिकोटिरतिप्रदा ॥ 138॥ भक्तिग्राह्या भक्तिरूपा लावण्यसरसी उमा । ब्रह्मरुद्रादिसंराध्या नित्यं कौतूहलान्विता ॥ 139॥ नित्यलीला नित्यकामा नित्यशृङ्गारभूषिता । नित्यवृन्दावनरसा नन्दनन्दनसंयुता ॥ 140॥ गोपिकामण्डलीयुक्ता नित्यं गोपालसङ्गता । गोरसक्षेपणी शूरा सानन्दानन्ददायिनी ॥ 141॥ महालीला प्रकृष्टा च नागरी नगचारिणी । नित्यमाघूर्णिता पूर्णा कस्तूरीतिलकान्विता ॥ 142॥ पद्मा श्यामा मृगाक्षी च सिद्धिरूपा रसावहा । कोटिचन्द्रानना गौरी कोटिकोकिलसुस्वरा ॥ 143॥ शीलसौन्दर्यनिलया नन्दनन्दनलालिता । अशोकवनसंवासा भाण्डीरवनसङ्गता ॥ 144॥ कल्पद्रुमतलाविष्टा कृष्णा विश्वा हरिप्रिया । अजागम्या भवागम्या गोवर्द्धनकृतालया ॥ 145॥ यमुनातीरनिलया शश्वद्गोविन्दजल्पिनी । शश्वन्मानवती स्निग्धा श्रीकृष्णपरिवन्दिता ॥ 146॥ कृष्णस्तुता कृष्णवृता श्रीकृष्णहृदयालया । देवद्रुमफला सेव्या वृन्दावनरसालया ॥ 147॥ कोटितीर्थमयी सत्या कोटितीर्थफलप्रदा । कोटियोगसुदुष्प्राप्या कोटियज्ञदुराश्रया ॥ 148॥ मनसा शशिलेखा च श्रीकोटिसुभगाऽनघा । कोटिमुक्तसुखा सौम्या लक्ष्मीकोटिविलासिनी ॥ 149॥ तिलोत्तमा त्रिकालस्था त्रिकालज्ञाप्यधीश्वरी । त्रिवेदज्ञा त्रिलोकज्ञा तुरीयान्तनिवासिनी ॥ 150॥ दुर्गाराध्या रमाराध्या विश्वाराध्या चिदात्मिका । देवाराध्या पराराध्या ब्रह्माराध्या परात्मिका ॥ 151॥ शिवाराध्या प्रेमसाध्या भक्ताराध्या रसात्मिका । कृष्णप्राणार्पिणी भामा शुद्धप्रेमविलासिनी ॥ 152॥ कृष्णाराध्या भक्तिसाध्या भक्तवृन्दनिषेविता । विश्वाधारा कृपाधारा जीवधारातिनायिका ॥ 153॥ शुद्धप्रेममयी लज्जा नित्यसिद्धा शिरोमणिः । दिव्यरूपा दिव्यभोगा दिव्यवेषा मुदान्विता ॥ 154॥ दिव्याङ्गनावृन्दसारा नित्यनूतनयौवना । परब्रह्मावृता ध्येया महारूपा महोज्ज्वला ॥ 155॥ कोटिसूर्यप्रभा कोटिचन्द्रबिम्बाधिकच्छविः । कोमलामृतवागाद्या वेदाद्या वेददुर्लभा ॥ 156॥ कृष्णासक्ता कृष्णभक्ता चन्द्रावलिनिषेविता । कलाषोडशसम्पूर्णा कृष्णदेहार्द्धधारिणी ॥ 157॥ कृष्णबुद्धिः कृष्णसारा कृष्णरूपविहारिणी । कृष्णकान्ता कृष्णधना कृष्णमोहनकारिणी ॥ 158॥ कृष्णदृष्टिः कृष्णगोत्री कृष्णदेवी कुलोद्वहा । सर्वभूतस्थितावात्मा सर्वलोकनमस्कृता ॥ 159॥ कृष्णदात्री प्रेमधात्री स्वर्णगात्री मनोरमा । नगधात्री यशोदात्री महादेवी शुभङ्करी ॥ 160॥ श्रीशेषदेवजननी अवतारगणप्रसूः । उत्पलाङ्कारविन्दाङ्का प्रसादाङ्का द्वितीयका ॥ 161॥ रथाङ्का कुञ्जराङ्का च कुण्डलाङ्कपदस्थिता । छत्राङ्का विद्युदङ्का च पुष्पमालाङ्कितापि च ॥ 162॥ दण्डाङ्का मुकुटाङ्का च पूर्णचन्द्रा शुकाङ्किता । कृष्णान्नाहारपाका च वृन्दाकुञ्जविहारिणी ॥ 163॥ कृष्णप्रबोधनकरी कृष्णशेषान्नभोजिनी । पद्मकेसरमध्यस्था सङ्गीतागमवेदिनी ॥ 164॥ कोटिकल्पान्तभ्रूभङ्गा अप्राप्तप्रलयाच्युता । सर्वसत्त्वनिधिः पद्मशङ्खादिनिधिसेविता ॥ 165॥ अणिमादिगुणैश्वर्या देववृन्दविमोहिनी । सर्वानन्दप्रदा सर्वा सुवर्णलतिकाकृतिः ॥ 166॥ कृष्णाभिसारसङ्केता मालिनी नृत्यपण्डिता । गोपीसिन्धुसकाशाह्वा गोपमण्डपशोभिनी ॥ 167॥ श्रीकृष्णप्रीतिदा भीता प्रत्यङ्गपुलकाञ्चिता । श्रीकृष्णालिङ्गनरता गोविन्दविरहाक्षमा ॥ 168॥ अनन्तगुणसम्पन्ना कृष्णकीर्तनलालसा । बीजत्रयमयी मूर्तिः कृष्णानुग्रहवाञ्छिता ॥ 169॥ विमलादिनिषेव्या च ललिताद्यर्चिता सती । पद्मवृन्दस्थिता हृष्टा त्रिपुरापरिसेविता ॥ 170॥ वृन्तावत्यर्चिता श्रद्धा दुर्ज्ञेया भक्तवल्लभा । दुर्लभा सान्द्रसौख्यात्मा श्रेयोहेतुः सुभोगदा ॥ 171॥ सारङ्गा शारदा बोधा सद्वृन्दावनचारिणी । ब्रह्मानन्दा चिदानन्दा ध्यानानन्दार्द्धमात्रिका ॥ 172॥ गन्धर्वा सुरतज्ञा च गोविन्दप्राणसङ्गमा । कृष्णाङ्गभूषणा रत्नभूषणा स्वर्णभूषिता ॥ 173॥ श्रीकृष्णहृदयावासमुक्ताकनकनालि##(ओर्##सि##)##का । सद्रत्नकङ्कणयुता श्रीमन्नीलगिरिस्थिता ॥ 174॥ स्वर्णनूपुरसम्पन्ना स्वर्णकिङ्किणिमण्डिता । अशोषरासकुतुका रम्भोरूस्तनुमध्यमा ॥ 175॥ पराकृतिः परानन्दा परस्वर्गविहारिणी । प्रसूनकबरी चित्रा महासिन्दूरसुन्दरी ॥ 176॥ कैशोरवयसा बाला प्रमदाकुलशेखरा । कृष्णाधरसुधास्वादा श्यामप्रेमविनोदिनी ॥ 177॥ शिखिपिच्छलसच्चूडा स्वर्णचम्पकभूषिता । कुङ्कुमालक्तकस्तूरीमण्डिता चापराजिता ॥ 178॥ हेमहारान्विता पुष्पाहाराढ्या रसवत्यपि । माधुर्य्यमधुरा पद्मा पद्महस्ता सुविश्रुता ॥ 179॥ भ्रूभङ्गाभङ्गकोदण्डकटाक्षशरसन्धिनी । शेषदेवा शिरस्था च नित्यस्थलविहारिणी ॥ 180॥ कारुण्यजलमध्यस्था नित्यमत्ताधिरोहिणी । अष्टभाषवती चाष्टनायिका लक्षणान्विता ॥ 181॥ सुनीतिज्ञा श्रुतिज्ञा च सर्वज्ञा दुःखहारिणी । रजोगुणेश्वरी चैव शरच्चन्द्रनिभानना ॥ 182॥ केतकीकुसुमाभासा सदा सिन्धुवनस्थिता । हेमपुष्पाधिककरा पञ्चशक्तिमयी हिता ॥ 183॥ स्तनकुम्भी नराढ्या च क्षीणापुण्या यशस्विनी । वैराजसूयजननी श्रीशा भुवनमोहिनी ॥ 184॥ महाशोभा महामाया महाकान्तिर्महास्मृतिः । महामोहा महाविद्या महाकीर्तिर्महारतिः ॥ 185॥ महाधैर्या महावीर्या महाशक्तिर्महाद्युतिः । महागौरी महासम्पन्महाभोगविलासिनी ॥ 186॥ समया भक्तिदाशोका वात्सल्यरसदायिनी । सुहृद्भक्तिप्रदा स्वच्छा माधुर्यरसवर्षिणी ॥ 187॥ भावभक्तिप्रदा शुद्धप्रेमभक्तिविधायिनी । गोपरामाभिरामा च क्रीडारामा परेश्वरी ॥ 188॥ नित्यरामा चात्मरामा कृष्णरामा रमेश्वरी । एकानेकजगद्व्याप्ता विश्वलीलाप्रकाशिनी ॥ 189॥ सरस्वतीशा दुर्गेशा जगदीशा जगद्विधिः । विष्णुवंशनिवासा च विष्णुवंशसमुद्भवा ॥ 190॥ विष्णुवंशस्तुता कर्त्री विष्णुवंशावनी सदा । आरामस्था वनस्था च सूर्य्यपुत्र्यवगाहिनी ॥ 191॥ प्रीतिस्था नित्ययन्त्रस्था गोलोकस्था विभूतिदा । स्वानुभूतिस्थिता व्यक्ता सर्वलोकनिवासिनी ॥ 192॥ अमृता ह्यद्भुता श्रीमन्नारायणसमीडिता । अक्षरापि च कूटस्था महापुरुषसम्भवा ॥ 193॥ औदार्यभावसाध्या च स्थूलसूक्ष्मातिरूपिणी । शिरीषपुष्पमृदुला गाङ्गेयमुकुरप्रभा ॥ 194॥ नीलोत्पलजिताक्षी च सद्रत्नकवरान्विता । प्रेमपर्यङ्कनिलया तेजोमण्डलमध्यगा ॥ 195॥ कृष्णाङ्गगोपनाऽभेदा लीलावरणनायिका । सुधासिन्धुसमुल्लासामृतास्यन्दविधायिनी ॥ 196॥ कृष्णचित्ता रासचित्ता प्रेमचित्ता हरिप्रिया । अचिन्तनगुणग्रामा कृष्णलीला मलापहा ॥ 197॥ राससिन्धुशशाङ्का च रासमण्डलमण्डिनी । नतव्रता सिंहरीच्छा सुमूर्तिः सुरवन्दिता ॥ 198॥ गोपीचूडामणिर्गोपी गणेड्या विरजाधिका । गोपप्रेष्ठा गोपकन्या गोपनारी सुगोपिका ॥ 199॥ गोपधामा सुदामाम्बा गोपाली गोपमोहिनी । गोपभूषा कृष्णभूषा श्रीवृन्दावनचन्द्रिका ॥ 200॥ वीणादिघोषनिरता रासोत्सवविकासिनी । कृष्णचेष्टा परिज्ञाता कोटिकन्दर्पमोहिनी ॥ 201॥ श्रीकृष्णगुणनागाढ्या देवसुन्दरिमोहिनी । कृष्णचन्द्रमनोज्ञा च कृष्णदेवसहोदरी ॥ 202॥ कृष्णाभिलाषिणी कृष्णप्रेमानुग्रहवाञ्छिता । क्षेमा च मधुरालापा भ्रुवोमाया सुभद्रिका ॥ 203॥ प्रकृतिः परमानन्दा नीपद्रुमतलस्थिता । कृपाकटाक्षा बिम्बोष्ठी रम्भा चारुनितम्बिनी ॥ 204॥ स्मरकेलिनिधाना च गण्डताटङ्कमण्डिता । हेमाद्रिकान्तिरुचिरा प्रेमाद्या मदमन्थरा ॥ 205॥ कृष्णचिन्ता प्रेमचिन्ता रतिचिन्ता च कृष्णदा । रासचिन्ता भावचिन्ता शुद्धचिन्ता महारसा ॥ 206॥ कृष्णादृष्टित्रुटियुगा दृष्टिपक्ष्मिविनिन्दिनी । कन्दर्पजननी मुख्या वैकुण्ठगतिदायिनी ॥ 207॥ रासभावा प्रियाश्लिष्टा प्रेष्ठा प्रथमनायिका । शुद्धा सुधादेहिनी च श्रीरामा रसमञ्जरी ॥ 208॥ सुप्रभावा शुभाचारा स्वर्णदी नर्मदाम्बिका । गोमती चन्द्रभागेड्या सरयूस्ताम्रपर्णिसूः ॥ 209॥ निष्कलङ्कचरित्रा च निर्गुणा च निरञ्जना । एतन्नामसहस्रं तु युग्मरूपस्य नारद ॥ 210॥ पठनीयं प्रयत्नेन वृन्दावनरसावहे । महापापप्रशमनं वन्ध्यात्वविनिवर्तकम् ॥ 211॥ दारिद्र्यशमनं रोगनाशनं कामदं महत् । पापापहं वैरिहरं राधामाधवभक्तिदम् ॥ 212॥ नमस्तस्मै भगवते कृष्णायाकुण्ठमेधसे । राधासङ्गसुधासिन्धौ नमो नित्यविहारिणे ॥ 213॥ राधादेवी जगत्कर्त्री जगत्पालनतत्परा । जगल्लयविधात्री च सर्वेशी सर्वसूतिका ॥ 214॥ तस्या नामसहस्रं वै मया प्रोक्तं मुनीश्वर । भुक्तिमुक्तिप्रदं दिव्यं किं भूयः श्रोतुमिच्छसि ॥ 215॥ ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे राधाकृष्णसहस्रनामकथनं नाम द्व्यशीतितमोऽध्यायः ॥ ## Encoded by Kirk Wortman kirkwort@hotmail.com Naradapurana Purvardha adhyAya 82 There are 500 nAmas for Krishna and 500 for Radha separated at verse 127 \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}