राधायाः परिहारस्तोत्रम् (ब्रह्मवैवर्तपुराणान्तर्गतम्)

राधायाः परिहारस्तोत्रम् (ब्रह्मवैवर्तपुराणान्तर्गतम्)

त्वं देवी जगतां माता विष्णुमाया सनातनी । कृष्णप्राणाधिदेवि च कृष्णप्राणाधिका शुभा ॥ १॥ कृष्णप्रेममयी शक्तिः कृष्णसौभाग्यरूपिणी । कृष्णभक्तिप्रदे राधे नमस्ते मङ्गलप्रदे ॥ २॥ अद्य मे सफलं जन्म जीवनं सार्थकं मम । पूजितासि मया सा च या श्रीकृष्णेन् पूजिता ॥ ३॥ कृष्णवक्षसि या राधा सर्वसौभाग्यसंयुता । रासे रासेश्वरीरूपा वृन्दा वृन्दावने वने ॥ ४॥ कृष्णप्रिया च गोलोके तुलसी कानने तुया । चम्पावती कृष्णसंगे क्रीडा चम्पककानने ॥ ५॥ चन्द्राक्ली चन्द्रवने शतश्रिङ्गे सतीति च । विरजादर्पहन्त्रि च विरजातटकानने ॥ ६॥ पद्मावती पद्मवने कृष्णा कृष्णसरोवरे । भद्रा कुञ्जकुटीरे च काम्या च काम्यके वने ॥ ७॥ वैकुण्ठे च महालक्ष्मीर्वाणी नारायणोरसि । क्षीरोदे सिन्धुकन्या च मर्त्ये लक्ष्मीर्हरिप्रिया ॥ ८॥ सर्वस्वर्गे स्वर्गलक्ष्मीर्देवदुःखविनाशिनी । सनातनी विष्णुमाया दुर्गा शंकरवक्षसि ॥ ९॥ सावित्री वे! दमाता च कलया ब्रह्मवक्षसि । कलया धर्मपत्नी त्वं नरनारायणप्रसूः ॥ १०॥ कलया तुलसी त्वं च गङ्गा भुवनपावनी । लोमकूपोद्भवा गोप्यः कलांशा हरिप्रिया ॥ ११ ॥ कलाकलांशरूपा च शतरूपा शचि दितिः। अदितिर्देव्माता च त्वत्कलांशा हरिप्रिया ॥ १२॥ देव्यश्च मुनिपत्न्यश्च्ज त्वत्कलाकलया शुभे । कृष्णभक्तिं कृष्णदास्यं देहि मे कृष्णपूजिते॥ १३॥ एवं कृत्वा परीहारं स्तुत्वा च कवचं पठेत् । पुरा कृतं स्तोत्रमेतद् भक्तिदास्यप्रदं शुभम् ॥ १४॥ ॥ इति श्री ब्रह्मवैवर्ते श्रीराधायाः परिहारस्तोत्रं सम्पूर्णम् ॥ Encoded by Daniel Mohanpersad danielmohanpersad98@msn.com
% Text title            : shrI rAdhAyAH parihArastotram
% File name             : rAdhAparIhAra.itx
% itxtitle              : rAdhAyAH parihArastotram (brahmavaivartapurANAntargatam)
% engtitle              : rAdhAyAH parihArastotram
% Category              : devii, radha, stotra, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : radha
% Texttype              : stotra
% Author                : uddhava
% Language              : Sanskrit
% Subject               : hinduism/religion
% Transliterated by     : Daniel Mohanpersad (danielmohanpersad98 at msn.com)
% Proofread by          : Daniel Mohanpersad (danielmohanpersad98 at msn.com)
% Description-comments  : brahmavaivarta purANa
% Latest update         : August 13 2017, June 26, 2002
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org