% Text title : Radha Varnamala Stutih % File name : rAdhAvarNamAlAstutiHKrishnaYamala.itx % Category : devii, rAdhA, varNamAlA % Location : doc\_devii % Proofread by : Tanvir Chowdhury % Description/comments : Krishna Yamala Tantra Adhyaya 14 % Latest update : January 28, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Radha Varnamala Stutih ..}## \itxtitle{.. rAdhAvarNamAlAstutiH ..}##\endtitles ## श्रीकृष्ण उवाच \- वशगापि महादेवी यदि नातिप्रसीदति । ततस्तां स्तोतुमारब्धवानहं प्रेमगद्गदः ॥ 1॥ शब्दब्रह्ममयीं वंशीं मूर्छयन् स्वरसम्पदा । ततो व्यक्तोऽव्यक्तरूपो नादः सप्तविधोऽभवत् ॥ 2॥ निषादर्षभगान्धारषड्जमध्यमधैवताः (दैवताः) पञ्चमश्चेति तैर्नादैः रागाः समभवंश्च षट् ॥ 3॥ एकैकस्यानुगामिन्यो रागिन्यः षट् षडुज्ज्वलाः । तथा तालगणाश्चैव त्रयो ग्रामास्तथैव च ॥ 4॥ ताराद्याश्च त्रयश्चैव मूर्च्छनास्त्वेकविंशतिः । (तालाद्याश्च) ततो भगवती देवी गायत्री त्रिपदाऽभवत् ॥ 5॥ ततोऽपि वेदाश्चत्वारः श्रुतयश्च ततः पराः । (देवाश्च) ततोऽपि देहजैर्देवैः सस्त्रीकैः सूक्ष्ममूर्तिभिः ॥ 6॥ स्वरै रागै रागिनीभिस्तालैर्ग्रामैस्तथैव च । ताराद्यैर्नादभेदैश्च मूर्च्छनाभिः समन्ततः ॥ 7॥ गायत्र्या च(श्च) महादेव्या वेदैश्च श्रुतिभिः सह । (देवैश्च) प्रसादनार्थं तस्या वै स्वयमेवाहमव्ययः ॥ 8॥ सर्वदेवस्तुतः सर्वदेवताहृदयेश्वरः । अस्तु वैश्लक्षया वाचाभविष्यद् गुणनामभिः ॥ 9॥ (आन्तरं सूक्ष्मया वाचा) अथ वर्णमाला । OM अनादिरूपे चिच्छक्तिज्ञानानन्दप्रदायिनी(नि) | (अनादिरूप वित्भक्ति) आदिदेवार्चिते नित्ये राधिके शरणं भव ॥ 10॥ इन्दुकोटिसमानास्ये इन्दीवरदलेक्षणे । ईश्वरीशानजननि राधिके त्वं भजस्व माम् ॥ 11॥ (राधिका) उज्ज्वले उज्ज्वलरसप्रिये परमदुर्लभे । ऊर्ध्वाऽधोव्यापिनीचारुतनुश्रोजितमन्मथे ॥ 12॥ (तरुःश्री) ऋतुषट्कसुखामोदयुक्ताङ्गेऽनङ्गवर्धिनि । (ऋतुषट्के) ऋक्षमालाधरे धीरे राधिके त्वं भजस्व माम् ॥ 13॥ (रूक्षमाला) एकानेकस्वरूपासि नित्यानन्दस्वरूपिणी । ओङ्कारानन्दहृदये राधे किं मामुपेक्षसे ॥ 14॥ (एकारानन्द) ओमित्येकाक्षराकारे क्षराक्षरपरापरे । ओङ्कारध्वनिसम्भूताऽऽनन्दरूपे निरामये ॥ 15॥ बिन्दुरूपे निरालम्बे परब्रह्मस्वरूपिणि । अभिनिष्ठान(अप्यधिष्ठान)रूपायै शब्दातीते नमोऽस्तु ते ॥ 16॥ कमले कालिके कान्ते कुटिलकुन्तले वरे । (कले कुटिलकुण्डले) कामप्रदे कामिनि त्वं कामुकं किङ्करं कुरु ॥ 17॥ (कप्रदे कामिनी, कामुकाङ्कङ्करं कुरु) खरांशुकोटिसङ्काशे खञ्जरीटविलोचने । खले (तु) रमखलीकारे खेलस्व खगवाहने ॥ 18॥ (खलोऽनन्तमखनीकारे, भगवाहने) गलन्मदगजग्रामगमने गणनायिके । (गदन्मद) गगनाब्जगते गीते गच्छ मां गरुण्डध्वजम् ॥ 19॥ धर्म बिन्दुशोभितास्ये घूर्णमानाक्षिघूर्घुरे । घनसारेण घटिते घ्राणाग्रगजमौक्तिके ॥ 20॥ चारुचन्दन चर्चाङ्गे चराचरविचारिणि । (चार्वङ्गे) चकोराक्षि चञ्चलाभे मां किं चकर्थचञ्चलम् ॥ 21॥ छन्दांसि छद्ममानुष्या छटया छादितानि ते । छदप्रिये छोटिकया छविशान्तिनिभा भव ॥ 22॥ (छविशालिनिभा) जगज्जननि जन्तूनां जीवातो जन्मवर्जिते । (जीवाते) जलजास्ये जलेशानि मां जानीहि जनप्रिये ॥ 23॥ (जन्मना च जले) झटिति ज्ञानविदिते झञ्झाझर्झररूपिणि । झिण्टीकुसुमसंशोभा पराभाविनि मामव ॥ 24॥ टं टं टमिति टङ्कारि घण्टोल्लासितमानसे । (झङ्कारि) टलस्थलधारस्टाले त्राहि मां शरणागतम् ॥ 25॥ (टलस्थलाधारस्थाने) ठद्वयानन्दसङ्काशे चकोरप्रियकारिणि । (ठकुरप्रिय) ठकाराक्षररूपे त्वं त्राहि मां काममोहितम् ॥ 26॥ (चकारा, पाहि) डिं डिं डिं डिमडाङ्कारि वेणुवादविनोदिनि । (डिं डिमं तदाकारि, वेणुवाद्यवि) विनोदय डकाराख्ये स्मरेण चिरदुःखितम् ॥ 27॥ ढक्काराद्यानन्दिचित्ते ढुण्ढिनाथार्चिताङ्घ्रिके । (ढकारा व) ढकारवर्णरूपे त्वमात्मानमुपढौकय ॥ 28॥ (ढक्कारवं तु रूपत्व) तरुणी तरुणानन्द तापिनी तनुरूपतः । (तरणी तरणानन्दं, तरुरूपतः) तपस्विनां तपोगम्ये तत्त्वं तारिणि तारय ॥ 29॥ स्थिरानन्दे स्थिरप्रज्ञे स्थिरप्रेमरसप्रदे । स्थिरसर्वेश्वरूपे त्वमस्थिरं मां स्थिरं कुरु ॥ 30॥ (सर्वस्वरूपे) देवाधिदेवतामौलौ दीव्यन्ती दिविदीपिका । दयामयि दकाराख्ये दूनं नूनं दयस्व माम् ॥ 31॥ धन्ये धर्मप्रिये धीरे धर्माधर्मविवर्जिते । धराधरधरोद्धारधुरीणे धर माऽधुना ॥ 32॥ नित्यानित्ये निरालम्बे नित्यानन्दलतोन्नते । (नते जने) नमस्ते नर्तने नीलनयने नयशालिनि ॥ 33॥ परब्रह्मस्वरूपाऽसि परमानन्दवन्दिते । पाथोजपुलिनप्रीते पुनीहि पथिकं प्रिये ॥ 34॥ फुल्लाम्भोजातवदने फलरूपिणि फेत्कृते । फलत्कपालफलके फलिनं त्वं कुरुष्व माम् ॥ 35॥ ब्रह्मज्योतिर्ब्रते वाले वरुणालयवासिनि । (चरणा) वरे चरय मां बीरे वचनामृतवर्षिणि ॥ 36॥ (वरं वरय) भावानन्दे भवानन्दे भावाभावविवर्जिते । भवभाविनि भावानां भवनं भूतिभाविनि ॥ 37॥ (भृति) मन्दमन्दस्मिते मुग्धे मधुराक्षरमोदिते । माद्यन्ती मकरन्देन मालामयि मतामयि ॥ 38॥ यज्ञालये यज्ञरूपा योगिनां योगमूर्तिका । यतिनां यत्तसो(पो) लभ्या यायामि शरणं हि ताम् ॥ 39॥ रम्ये रक्तक्षणे राधे राधिके रमणीरमे । रामे मनोरमे रत्नमाले रममया समम् ॥ 40॥ रेफस्तु सर्वमन्त्राणामाधार कथ्यते बुधैः । तस्याधानस्वरूपेयं तेन राधेति साध्यते ॥ 41॥ (तस्मान्नैव स्व, बाध्येति) रेफस्तु वह्निराख्यातो यज्ञे वह्निः प्रतिष्ठिताः । देवाः प्रतिष्ठिता यज्ञे ततो वर्षं तदौदनम् ॥ 42॥ ततस्तु सर्वभूतानि नानावर्णाकृतीनि च । (तदस्तु) सर्वं तदाधीयते यत्तेन राधेति कथ्यते ॥ 43॥ (ये तेन) नानाविधै रसैर्भावैर्जगत्स्थावरजङ्गमम् । स्रष्टुं प्राप्ता मया त्वं हि राधिका कार्यसाधिका ॥ 44॥ (अष्टौ प्राप्ता निधित्वं) मम देहस्थितैः सर्वैर्देवैर्ब्रह्मपुरोगमैः । आराधिता यतस्तस्माद् राधेति परिकीर्तिते ॥ 45॥ (परिकीर्त्यते) लक्ष्मी लक्षलक्षिते त्वं लक्ष्यलक्षणलक्षणे । ललामललिते लास्य लीलालापिनि मामव ॥ 46॥ वासुदेवार्चिते विद्ये वेदवादबहिर्गते । वरदे वसनावीते वलन्ती बलिनं कुरु ॥ 47॥ शब्दातीते शब्दरूपे शान्ते सर्वादिरूपिणि । शाश्वती त्वं शक्तिकले श्रय मां शक्तिशालिनम् ॥ 48॥ समस्तस्य प्रिये साध्वि सीमन्तोपरि संस्थिते । सकले सकलेशानि नित्यं मे स्थाः सहायिनि ॥ 49॥ (सत्यं) षट्पदी षटपदी चञ्चद् वनमालाविभूषिते । षडॄतूत्सवसम्पन्ने षण्मुखेशे दयस्व माम् ॥ 50॥ षट्चक्रैकनिवासि[नि] षड्दर्शनविदर्शिते । षट्कर्मणां कर्मषट्कविधात्री षडरिपुञ्जया ॥ 51॥ हंसरूपे हेमगर्भे हंसगामिनि हारिणि । हंसकारकृतप्राणे कथं हरसि मां क्षणात् ॥ 52॥ (ओङ्कार) क्षमारूपे क्षमाशीले क्षीणमध्ये क्षणान्विते । अक्षमालाधरे देवि सिद्धविद्ये नमोऽस्तु ते ॥ 53॥ इति वर्णमाला । एवं स्तुता मया देवी कृष्णेन परमात्मना । प्रससाद रसमयी योगिनामपि दुर्लभा ॥ 54॥ राधां निरीक्ष्य सप्रेमदृष्ट्या सपदि मामथ । (सत्प्रेम) समाश्वास्यैकमनसा वद्धयाऽभीतिमुद्रया ॥ 55॥ (स्यैव मनसा) वामेन पाणिपद्मेन पद्मयुक्तेन शोभना । आत्मानं दातुकामापि किञ्चिन्नोवाच लज्जया ॥ 56॥ ततोऽहं च जगत्स्वामी तस्या रूपेण मोहितः । निक्षिप्य मुरलीं भूमौ तामालिङ्गितुमुत्तमाम् ॥ 57॥ एतस्मिन्नेव समये तद्देहप्रतिबिम्बतः । चतुर्भुजा कापि शक्तिस्तिष्ठतिष्ठेति चाब्रवीत् ॥ 58॥ इमामेकाकिनीं प्राप्य बलात्त्वं रन्तुमिच्छसि । (बाला त्वं वर्णमिच्छसि) सापि पाशाङ्कुशधरा वराभयकराऽपरा ॥ 59॥ (या साङ्कुशधरा) रक्तवर्णा त्रिनेत्रा च रक्ताम्बरसमुज्ज्वला । रक्ताभरणमालाढ्या समुत्तुङ्गस्तनद्वया ॥ 60॥ रत्ननूपुरसम्पद्भ्यां पद्भ्यां सम्पाद्य वेदिकाम् । (लसन्नूपुर) नानारत्नमयीं दिव्यां ज्वलज्ज्वलनसन्निभाम् ॥ 61॥ जपन्तीं मोहनं मन्त्रं क्रीङ्कारं भुक्तिमुक्तिदम् । (हुङ्कारं । झङ्कारं) आकर्षयन्ती नितरामङ्कुशेन मनो मम ॥ 62॥ बन्धयन्ती प्रेमदाम्ना हसन्ती वामपाणिना । (बद्धयन्ती, राम) मा भयं कुरु सर्वेश प्राप्स्यसीमां वराङ्गनाम् ॥ 63॥ वन्दितां सकलैर्देवैः सर्वशक्तिशिखामणिम् । वरं दास्यामि ते कृष्ण प्रसन्नवदनो भव ॥ 64॥ प्रकृतिस्त्वं पुमांश्च त्वं त्वमहं त्वमियं विभो । (पुमांस्त्वं वै त्वं, त्वमिमं) आत्मारामोऽस्मि भगवान् विमोहोऽयं कुतस्त्वयि ॥ 65॥ इत्येवं च प्रजल्पन्ती कल्पयन्ती सुकल्पनाम् । a[A]विरास महादेवी सर्वशक्तिशिरोमणिः ॥ 66॥ अहं (श्रीकृष्ण ) उवाच का त्वं कञ्जपलाशाक्षि कुतो जाताऽसि सुन्दरि । किमर्थमिह वाऽऽयाता कथ्यतां मा विलम्ब्यताम् ॥ 67॥ भुवनेश्वरी उवाच अहमस्या महादेव्या द्वितीया मूर्तिरुत्तमा । महामायाऽस्मि देवेश जगन्मोहनरूपिणी ॥ 68॥ तव वक्त्रोदितां श्रुत्वा स्तुतिं श्रुतिरसायनीम् । (वक्रोदितां) इहाऽऽयातास्मि वरद वरं दातुं समुद्यता । किमिच्छसि जगत्स्वामिंस्तुभ्यं दास्यामि तद्विभो ॥ 69॥ (जगत्स्वामिन् स्तुत्यं दा, यद्विभो) अहं (श्रीकृष्ण ) उवाच प्रसन्ना यदि मे देवी वरमेकं प्रयच्छतु । असौ भवतु सुप्रीता गौराङ्गी विश्वमोहिनी ॥ 70॥ तव प्रसादाद् यद्येषा वश्या मम भवत्युत । ममापि पूज्या भवती भविता भुवनेश्वरी ॥ 71॥ भुवनेश्वरी उवाच कृष्ण कृष्ण महायोगिन् प्रधानपुरुषेश्वर । भाविता तव वश्येयं राधा त्रैलोक्यसुन्दरी ॥ 72॥ यदा त्वया वर्णमालास्तुतिर्वशकरी कृता । (रन्तुमानास्तुति) तदैवेयं महादेवी स्वयं तव वशं गता ॥ 73॥ (यदैवेयं) सन्निरीक्ष्य भवद्रूपं त्रैलोक्यातिमनोहरम् । आकर्ण्य वंशीनिनदं का स्त्री न स्याद्विमोहिता ॥ 74॥ त्वया प्रोक्तमिदं स्तोत्रं राधामोहनमोहनम् । यः पठेत्तस्य तुष्टाऽसौ प्रदास्यति मनोगतम् ॥ 75॥ वयं तद्वशगा नित्यं विश्वं च सचराचरम् । तस्य दर्शनमात्रेण वादिनो निष्प्रभाः सदा ॥ 76॥ ध्यात्वा देवीं जगद्योनिमादिभूतां सनातनीम् । (त्वां देवीं) राधां त्रैलोक्यविजयां जयां सर्वसुखप्रदाम् ॥ 77॥ (पथां) जपन्नष्टाक्षरं मन्त्रं पठन् स्तोत्रं समाहितः । (पठेत्) प्रणमेत् परया भक्त्या करस्थास्तस्य सिद्धयः ॥ 78॥ (प्रणमेतत् परया) धर्मार्थकाममोक्षाद्या अणिमालघिमादयः । अथ तस्या महामन्त्रं कथयामि शृणुष्व तम् ॥ 79॥ (तस्यामहं मन्त्रं) क्लीबं च वह्निसंयुक्तमनन्तं तदनन्तरम् । (ङकारं वह्नि) नादबिन्दुकलायुक्तं राधिकायै ततः परम् ॥ 80॥ (राधिकार्ण ततः) हृदयान्तो महादेव्या मनुरष्टाक्षरः परः । (हृदयान्ता, मनुरष्टाकरः) अस्य स्मरणमात्रेण किन्न सिध्यति साधनम् ॥ 81॥ इदं स्तोत्रमसौ मन्त्रो यस्य वाचि प्रवर्तते । त्रैलोक्यसुन्दरी राधा चित्ते यस्य सदा स्थिता ॥ 82॥ (स्थिरः) तस्य वाक्सिद्धिरतुला धनधान्यादिसम्पदः । भविष्यन्ति न सन्देहो भुवनेशी वचो यथा ॥ 83॥ (वचनो यथा) ॥ श्रीकृष्णयामले महातन्त्रे राधावशीकारे भुवनेश्युत्पत्ति\- र्भगवन्मुखविनिर्गता वर्णमालास्तुतिश्चतुर्दशोऽयायः ॥ 14॥ इति राधावर्णमालास्तुतिः समाप्ता । ## Proofread by Tanvir Chowdhury \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}