% Text title : rAdhikAdhyAnAmRRitastotram % File name : rAdhikAdhyAnAmRRitastotram.itx % Category : devii, radha, विश्वनाथचक्रवर्तिन्, ध्यानम्, स्तवामृतलहरी, देवी % Location : doc\_devii % Author : Vishwanatha Chakravarti % Transliterated by : Jan Brzezinski (Jagadananda Das) jankbrz at yahoo.com and Neal Delmonico (Nitai Das) ndelmonico at sbcglobal.net % Proofread by : Jan Brzezinski, Neal Delmonico % Acknowledge-Permission: http://granthamandira.net Gaudiya Grantha Mandira % Latest update : March 16, 2019 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Radhikadhyanamritastotram ..}## \itxtitle{.. shrIrAdhikAdhyAnAmR^itastotram ..}##\endtitles ## तडिच्चम्पकस्वर्णकाश्मीरभासः स्वकान्त्या भृशं दण्डयित्र्या विलासः । स्वरूपस्य तस्यास्तु वर्ण्यः सुबोधद्रवो नामवर्णोऽपि कर्ण्यः ॥ 1॥ प्रफुल्लकुसुमप्रभाद्योतितानां लसच्चन्द्रिकाप्रोतमेघोपमानाम् । कचानां सचातुर्यबन्धेयमेणी दृशः सच्चमर्याग्रिमा भाति वेणी ॥ 2॥ महानर्घ्यचूडामणीकामलेखा प्लुता राजते चारुसीमन्तरेखा । उडुद्योतिमुक्तैकपङ्क्तिं वहन्ती किमास्येन्दुसौधैकधारोच्चलन्ती ॥ 3॥ नवेन्दूपमे पत्रपाश्याप्रभाले सुलीलालकालीवृते चारुभाले । मदेनान्तरा चित्रितं चित्रकं तत् विभात्यच्युतातृप्तनेत्रैकसम्पत् ॥ 4॥ अतिश्यामला विज्यकन्दर्पचाप प्रभाजिष्णुतां भ्रूद्वयी कुञ्चिताप । मुखाम्भोजमाध्वीकपानादभीष्टा\- दचेष्टालिपङ्क्तिः किमेषा निविष्टा ॥ 5॥ सफर्याविव प्रेष्ठलावण्यवन्ये प्सिते राजतस्ते दृशौ हन्त धन्ये । लसत्कज्जलाक्ते तयोः श्यामपक्ष्म क्वचिद्विन्दते कान्तताम्बूललक्ष्म ॥ 6॥ तडित्कन्दली मूर्ध्नि नक्षत्रयुक्ता स्थिराधःसुधाबुद्बुदद्वन्द्वसक्ता । यदि स्यात्सरोजान्तरे तां च भासा मृगाक्ष्यास्तिरस्कुर्वती भाति नासा ॥ 7॥ कपोलाक्षिबिम्बाधरश्रीविषक्तं बह्वेन्मौक्तिकं पीतनीलातिरक्तम् । स्मितोद्यत्पुटोदीर्णमाधुर्यवृष्टि\- र्लसत्यच्युतस्वान्ततर्षैकसृष्टिः ॥ 8॥ लसत्कुण्डले कुण्डलीभूय मन्ये स्थिते कामपाशायुधे हन्त धन्ये । श्रुती रत्नचक्रीशलाकाञ्चिताग्रे दृशौ कर्षतः श्रीहरये समग्रे ॥ 9॥ अतिस्वच्छमन्तःस्थताम्बूलराग\- च्छटोद्गारि शोभाम्बुधौ किं ललाग । कपोलद्वयं लोलताटङ्करत्न द्युमच्चुम्बितं प्रेयसो यत्र यत्नः ॥ 10॥ स्फुटद्बन्धुजीवप्रभाहारिदन्त\- च्छदद्वन्द्वमाभाति तस्या यदन्तः । स्मितज्योत्स्नया क्षालितं या सतृष्णं चकोरीकरोत्यत्यन्वहं हन्त कृष्णम् ॥ 11॥ न सा विन्दते पाकिमारुण्यभाजि\- च्छविर्यत्तुलां दाडिमीबीजराजिः । कथं वर्ण्यतां या त्वियं दन्तपङ्क्ति\- र्मुकुन्दाधरे पौरुषं या व्यनक्ति ॥ 12॥ मुखाम्भोजमाधुर्यधारा वहन्ती यदन्तः कियन् निम्नतां प्रापयन्ती । किमेषा कस्तूरिकाबिन्दुभृत्तं हरिं किं दधानं विभात्यासावृत्तम् ॥ 13॥ स कण्ठस्तडित्कम्बुसौभाग्यहारी त्रिरेखः पिकस्तव्यसौस्वर्यधारी । स्रजं मालिकां मालिकां मौक्तिकानां दधत्येव यः प्रेयसा गुम्फितानाम् ॥ 14॥ उरोजद्वयं तुङ्गतापीनताभ्यां समं सख्ययुक् कृष्णपाण्यम्बुजाभ्याम् । नखेन्दुर्यदोदेतुमिच्छां विधत्ते तदा कञ्चुकी कालिका नापि धत्ते ॥ 15॥ म्रदिम्णा शिरीषस्य सौभाग्यसारं क्षिपन्त्या वहन्त्या भुजाभोगभारम् । तुलाशून्यसौन्दर्यसीमां दधत्या निजप्रेयसेऽजस्रसौख्यं ददत्याः ॥ 16॥ श्रितायाः स्वकान्तस्वतां कम्रगात्र्याः श्रियाः श्रीविलासान् भृशं खर्वयन्त्याः । गतांसद्वयी सौभगैकान्तकान्तं यदा पाणिनोत्क्रामयेति सालकान्तम् ॥ 17॥ तडिद्धामभृत्कङ्कणानद्धसीमा घनद्योतचूडावली सास्त्रसीमा । चकास्ति प्रकोष्ठद्वये या स्वनन्ती स्मराजौ सुखाब्धौ सखीः प्लावयन्ती ॥ 18॥ तद्भाति रक्तोत्पलद्वन्द्वशोचि\- स्तिरस्कारिपाणिद्वयं यत्र रोचिः । शुभाङ्कावलेः सौभगं यद्व्यनक्ति प्रियान्तर्हृदि स्थापने यस्य शक्तिः ॥ 19॥ (चतुर्भिः कुलकम्) नखज्योतिषा भान्ति ताः पाणिशाखाः करोत्यूर्मिकालङ्कृता या विशाखा । समासज्य कृष्णाङ्गुलीभिर्विलास\- स्तदासां यदा राजते हन्त रासः ॥ 20॥ जनित्वैव नाभिसरस्युद्गता सा मृणालीव रोमावलिर्भाति भासा । स्तनच्छद्मनैवाम्बुजाते यदग्रे मुखेन्दुप्रभामुद्रिते ते समग्रे ॥ 21॥ कृशं किं नु शोकेन मुष्तिप्रमेयं न लेभे मणिभूषणं यत्पिधेयम् । निबद्धं वलीभिश्च मध्यं तथापि स्फुटं तेन सुस्तव्यसौन्दार्यमपि ॥ 22॥ क्वनत्किङ्किणीमण्डितं श्रोणीरोधः परिस्फारि यद्वर्णने क्वास्ति बोधः । कियान्वा कवेर्हन्त यत्रैव नित्यं मुकुन्दस्य दृक्खञ्जनोऽवाप नृत्यम् ॥ 23॥ प्रियानङ्गकेलिभरैकान्तवाटी पटीव स्फुरत्यञ्चिता पट्टशाटी । विचित्रान्तरीयोपरि श्रीभरेण क्षिपन्ती नवेन्दीवराभाम्बरेण ॥ 24॥ कदल्याविवानङ्गमाङ्गल्यसिद्धौ समारोपिते श्रीमदूरू समृद्धौ । विभातः परं वृत्ततापीनताभ्यां विलासैर्हरेः चेतनाहारि याभ्याम् ॥ 25॥ विराजत्यहो जानुयुग्मं पटान्तः समाकर्षति द्रागथाप्यच्युतान्तः । यदालक्ष्यते तत्र लावण्यसम्पत् सुव्रित्तं लसत्कानकं सम्पुटं तत् ॥ 26॥ तनुत्वं क्रमान्मूलतश्चारुजङ्घे प्रयातः परिप्राप्तसौभाग्यसङ्घे । पदाम्भोजयोर्नालता धारयन्त्यौ स्वभामन्तरीयान्तरे गोपयन्त्यौ ॥ 27॥ जयत्यङ्घ्रिपङ्केरुहद्वन्द्वमिष्टं दलाग्रे नखेन्दुव्रजेनापि हृष्टम् । क्वनन्नूपुरं हंसकारावभक्तं हरिं रञ्जयत्येव लाक्षारसाक्तम् ॥ 28॥ दराम्भोजताटङ्कवल्लीरथद्यै\- र्महालक्षनैर्भव्यवृन्दाभिवाद्यैः । युतं यत्तलं मार्दवारुण्यशालि स्मृतं यद्भवेदच्युताभीष्टपालि ॥ 29॥ प्रिये श्यामलो लेढुभृङ्गो नलिन्या मरन्दं परं दन्दशीति क्षुदन्या । यदेतं बतेत्यच्युतोक्त्याञ्चलान्त\- र्मुखाब्जे सितेन्दुं दधे सालकान्तः ॥ 30॥ तमालम्ब्य लब्धौजसो माधवस्य स्फुटं पाणिचापल्यमल्पं निरस्य । तया स्वाधरः साधु कर्पूरलिप्तः कृतो नेति नेत्यक्षरोद्गारदीप्तः ॥ 31॥ स जागर्ति तस्याः परिवारचेत\- स्तटेऽनुक्षणं रम्यलीलासमेतः । अथाप्यष्टयामिक्यमुष्याः सपर्या यथाकालमाचर्यते तेन वर्या ॥ 32॥ इति श्रीविश्वनाथचक्रवर्तिठक्कुरविरचितस्तवामृतलहर्यां श्रीराधिकाध्यानामृतस्तोत्रं सम्पूर्णम् । ## \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}