श्रीराधिकासहस्रनामावलिः

श्रीराधिकासहस्रनामावलिः

ॐ श्रीराधायै नमः । राधिकायै । कृष्णवल्लभायै । कृष्णसंयुतायै । वृन्दावनेश्वर्यै । कृष्णप्रियायै । मदनमोहिन्यै । श्रीमत्यै । कृष्णकान्तायै । कृष्णानन्द- प्रदायिन्यै । यशस्विन्यै । यशोगम्यायै । यशोदानन्दवल्लभायै । दामोदरप्रियायै । गोप्यै । गोपानन्दकर्यै । कृष्णाङ्गवासिन्यै । हृद्यायै । हरिकान्तायै । हरिप्रियायै नमः ॥ २० ॐ प्रधानगोपिकायै नमः । गोपकन्यायै । त्रैलोक्यसुन्दर्यै । वृन्दावनविहारिण्यै । विकासितमुखाम्बुजायै । गोकुलानन्दकर्त्र्यै । गोकुलानन्ददायिन्यै । गतिप्रदायै । गीतगम्यायै । गमनागमनप्रियायै । विष्णुप्रियायै । विष्णुकान्तायै । विष्णोरङ्कनिवासिन्यै । यशोदानन्दपत्न्यै । यशोदानन्दगेहिन्यै । कामारिकान्तायै । कामेश्यै । कामलालसविग्रहायै । जयप्रदायै । जयायै नमः ॥ ४० ॐ जीवायै नमः । जीवानन्दप्रदायिन्यै । नन्दनन्दनपत्न्यै । वृषभानुसुतायै । शिवायै । गणाध्यक्षायै । गवाध्यक्षायै । गवां अनुत्तमायै गत्यै । काञ्चनाभायै । हेमगात्रायै । काञ्चनाङ्गदधारिण्यै । अशोकायै । शोकरहितायै । विशोकायै । शोकनाशिन्यै । गायत्र्यै । वेदमात्रे । वेदातीतायै । विदुत्तमायै । नीतिशास्त्रप्रियायै नमः ॥ ६० ॐ नीत्यै नमः । गत्यै । अभीष्टदायै । मत्यै । वेदप्रियायै । वेदगर्भायै । वेदमार्गप्रवर्धिन्यै । वेदगम्यायै । वेदपरायै । विचित्रकनकोज्ज्वलायै । उज्ज्वलप्रदायै । नित्यायै । उज्ज्वलगात्रिकायै । नन्दप्रियायै । नन्दसुताराध्यायै । आनन्दप्रदायै । शुभायै । शुभाङ्ग्यै । विलासिन्यै । अपराजितायै नमः ॥ ८० ॐ जनन्यै नमः । जन्मशून्यायै । जन्ममृत्युजरापहायै । गतिमताङ्गत्यै । धात्र्यै । धात्र्यानन्दप्रदायिन्यै । जगन्नाथप्रियायै । शैलवासिन्यै । हेमसुन्दर्यै । किशोर्यै । कमलायै । पद्मायै । पद्महस्तायै । पयोददायै । पयस्विन्यै । पयोदात्र्यै । पवित्रायै । सर्वमङ्गलायै । महाजीवप्रदायै । कृष्णकान्तायै नमः ॥ १०० ॐ कमलसुन्दर्यै नमः । विचित्रवासिन्यै । चित्रवासिन्यै । चित्ररूपिण्यै । निर्गुणायै । सुकुलीनायै । निष्कुलीनायै । निराकुलायै । गोकुलान्तरगेहायै । योगानन्दकर्यै । वेणुवाद्यायै ॥ वेणुरत्यै । वेणुवाद्यपरायणायै । गोपलास्यप्रियायै । सौम्यरूपायै । सौम्यकुलोद्वहायै । मोहायै । अमोहायै । विमोहायै । गतिनिष्ठायै नमः ॥ १२० ॐ गतिप्रदायै नमः । गीर्वाणवन्द्यायै । गीर्वाणायै । गीर्वाणगणसेवितायै । ललितायै । विशोकायै । विशाखायै । चित्रमालिन्यै । जितेन्द्रियायै । शुद्धसत्त्वायै । कुलीनायै । कुलदीपिकायै । दीपप्रियायै । दीपदात्र्यै । विमलायै । विमलोदकायै । कान्तारवासिन्यै । कृष्णायै । कृष्णचन्द्रप्रियायै । मत्यै नमः ॥ १४० अनुत्तरायै नमः । दुःखहन्त्र्यै । दुःखकर्त्र्यै । कुलोद्वहायै । मर्त्यै । लक्ष्म्यै । धृत्यै । लज्जायै । कान्त्यै । पुष्ट्यै । स्मृत्यै । क्षमायै । क्षीरोदशायिन्यै । देव्यै । देवारिकुलमर्दिन्यै । वैष्णव्यै । महालक्ष्म्यै । कुलपूज्यायै । कुलप्रियायै । सर्वदैत्यानां संहर्त्र्यै नमः ॥ १६० ॐ सावित्र्यै नमः । वेदगामिन्यै । वेदातीतायै । निरालम्बायै । निरालम्बगणप्रियायै । निरालम्बजनैः पूज्यायै । निरालोकायै । निराश्रयायै । एकाङ्ग्यै । सर्वगायै । सेव्यायै । ब्रह्मपत्न्यै । सरस्वत्यै । रासप्रियायै । रासगम्यायै । रासाधिष्ठातृदेवतायै । रसिकायै । रसिकानन्दायै । स्वयं रासेश्वर्यै । परायै नमः ॥ १८० ॐ रासमण्डलमध्यस्थायै नमः । रासमण्डलशोभितायै । रासमण्डलसेव्यायै । रासक्रीडामनोहरायै । पुण्डरीकाक्षनिलयायै । पुण्डरीकाक्षगेहिन्यै । पुण्डरीकाक्षसेव्यायै । पुण्डरीकाक्षवल्लभायै । सर्वजीवेश्वर्यै । सर्वजीववन्द्यायै । परात्परायै । प्रकृत्यै । शम्भुकान्तायै । सदाशिवमनोहरायै । क्षुधे । पिपासायै । दयायै । निद्रायै । भ्रान्त्यै । श्रान्त्यै नमः ॥ २०० ॐ क्षमाकुलायै नमः । वधूरूपायै । गोपपत्न्यै । भारत्यै । सिद्धयोगिन्यै । सत्यरूपायै । नित्यरूपायै । नित्याङ्ग्यै । नित्यगेहिन्यै । स्थानदात्र्यै । धात्र्यै । महालक्ष्म्यै । स्वयम्प्रभायै । सिन्धुकन्यायै । आस्थानदात्र्यै । द्वारकावासिन्यै । बुद्ध्यै । स्थित्यै । स्थानरूपायै । सर्वकारणकारणायै नमः ॥ २२० ॐ भक्तप्रियायै नमः । भक्तगम्यायै । भक्तानन्दप्रदायिन्यै । भक्तकल्पद्रुमातीतायै । अतीतगुणायै । मनोऽधिष्ठातृदेव्यै । कृष्णप्रेमपरायणायै । निरामयायै । सौम्यदात्र्यै । मदनमोहिन्यै । एकायै । अनंशायै । शिवायै । क्षेमायै । दुर्गायै । दुर्गतिनाशिन्यै । ईश्वर्यै । सर्ववन्द्यायै । गोपनीयायै । शुभङ्कर्यै नमः ॥ २४० ॐ सर्वभूतानां पालिन्यै नमः । कामाङ्गहारिण्यै । सद्योमुक्तिप्रदायै देव्यै । वेदसारायै । परात्परायै । हिमालयसुतायै । सर्वायै । पार्वत्यै । गिरिजायै सत्यै । दक्षकन्यायै । देवमात्रे । मन्दलज्जायै । हरेस्तन्वै । वृन्दारण्यप्रियायै वृन्दायै । वृन्दावनविलासिन्यै । विलासिन्यै । वैष्णव्यै । ब्रह्मलोकप्रतिष्ठितायै । रुक्मिण्यै । रेवत्यै नमः ॥ २६० ॐ सत्यभामायै नमः । जाम्बवत्यै । सुलक्ष्मणायै । मित्रविन्दायै । कालिन्द्यै । जह्नुकन्यकायै । परिपूर्णायै । पूर्णतरायै । हैमवत्यै । गत्यै । अपूर्वायै । ब्रह्मरूपायै । ब्रह्माण्डपरिपालिन्यै । ब्रह्माण्डाभाण्डमध्यस्थायै । ब्रह्माण्डभाण्डरूपिण्यै । अण्डरूपायै । अण्डमध्यस्थायै । अण्डपरिपालिन्यै । अण्डबाह्याण्डसंहर्त्र्यै । शिवब्रह्महरिप्रियायै नमः ॥ २८० ॐ महाविष्णुप्रियायै । कल्पवृक्षरूपायै । निरन्तरायै । सारभूतायै । स्थिरायै । गौर्यै । गौराङ्ग्यै । शशिशेखरायै । श्वेतचम्पकवर्णाभार्यै । शशिकोटिसमप्रभायै । मालतीमाल्यभूषाढ्यायै । मालतीमाल्यधारिण्यै । कृष्णस्तुतायै । कृष्णकान्तायै । वृन्दावनविलासिन्यै । तुलस्यधिष्ठातृदेव्यै । संसारार्णवपारदायै । सारदायै । आहारदायै । अम्भोदायै नमः ॥ ३०० ॐ यशोदायै नमः । गोपनन्दिन्यै । अतीतगमनायै । गोर्यै । परानुग्रहकारिण्यै । करुणार्णवसम्पूर्णायै । करुणार्णवधारिण्यै । माधव्यै । माधवमनोहारिण्यै । श्यामवल्लभायै । अन्धकारभयध्वस्तायै । मङ्गल्यायै । मङ्गलप्रदायै । श्रीगर्भायै । श्रीप्रदायै । श्रीशायै । श्रीनिवासाच्युतप्रभायै । श्रीरूपायै । श्रीहरायै । श्रीदायै नमः ॥ ३२० ॐ श्रीकामायै नमः । श्रीस्वरूपिण्यै । श्रीदामानन्ददात्र्यै । श्रीदामेश्वरवल्लभायै । श्रीनितम्बायै । श्रीगणेशायै । श्रीस्वरूपाश्रितायै । श्रुत्यै । श्रीक्रियारूपिण्यै । श्रीलायै । श्रीकृष्णभजनान्वितायै । श्रीराधायै । श्रीमत्यै । श्रेष्ठायै । श्रेष्ठरूपायै । श्रुतिप्रियायै । योगेश्यै । योगमात्रै । योगातीतायै । युगप्रियायै नमः ॥ ३४० ॐ योगप्रियायै नमः । योगगम्यायै । योगिनीगणवन्दितायै । जपाकुसमसङ्काशायै । दाडिमीकुसुमोपमायै । नीलाम्बरधरायै । धीरायै । धैर्यरूपधराधृत्यै । रत्नसिंहासनस्थायै । रत्नकुण्डलभूषितायै । रत्नालङ्कारसंयुक्तायै । रत्नमालाधरायै । परायै । रत्नेन्द्रसारहाराढ्यायै । रत्नमालाविभूषितायै । इन्द्रनीलमणिन्यस्तपादपद्मशुभायै । शुचये । कार्तिक्यै पौर्णमास्यै । अमावास्यायै । भयापहायै नमः ॥ ३६० ॐ गोविन्दराजगृहिण्यै नमः । गोविन्दगणपूजितायै । वैकुण्ठनाथगृहिण्यै । वैकुण्ठपरमालयायै । वैकुण्ठदेवदेवाढ्यायै । वैकुण्ठसुन्दर्यै । मदालसायै । वेदवत्यै । सीतायै । साध्व्यै । पतिव्रतायै । अन्नपूर्णायै । सदानन्दरूपायै । कैवल्यसुन्दर्यै । कैवल्यदायिन्यै । श्रेष्ठायै । गोपीनाथमनोहरायै । गोपीनाथायै । ईश्वर्यै । चण्ड्यै नमः ॥ ३८० ॐ नायिकानयनान्वितायै नमः । नायिकायै । नायकप्रीतायै । नायकानन्दरूपिण्यै । शेषायै । शेषवत्यै । शेषरूपिण्यै । जगदम्बिकायै । गोपालपालिकायै । मायायै । जयायै । आनन्दप्रदायै । कुमार्यै । यौवनानन्दायै । युवत्यै । गोपसुन्दर्यै । गोपमात्रे । जानक्यै । जनकानन्दकारिण्यै । कैलासवासिन्यै नमः ॥ ४०० ॐ रम्भायै नमः । वैराग्यकुलदीपिकायै । कमलाकान्तगृहिण्यै । कमलायै । कमलालयायै । त्रैलोक्यमात्रे । जगतामधिष्ठात्र्यै । प्रियाम्बिकायै । हरकान्तायै । हररतायै । हरानन्दप्रदायिन्यै । हरपत्न्यै । हरप्रीतायै । हरतोषणतत्परायै । हरेश्वर्यै । रामरतायै । रामायै । रामेश्वर्यै । रमायै । श्यामलायै नमः ॥ ४२० ॐ चित्रलेखायै नमः । भुवनमोहिन्यै । सुगोप्यै । गोपवनितायै । गोपराज्यप्रदायै । शुभायै । अङ्गारपूर्णायै । माहेय्यै । मत्स्यराजसुतायै । सत्यै । कौमार्यै । नारसिंह्यै । वाराह्यै । नवदुर्गिकायै । चञ्चलाचञ्चलामोदायै । नार्यै भुवनसुन्दर्यै । दक्षयज्ञहरायै । दाक्ष्यै । दक्षकन्यायै । सुलोचनायै नमः ॥ ४४० ॐ रतिरूपायै नमः । रतिप्रीतायै । रतिश्रेष्ठायै । रतिप्रदायै । रतिलक्षणगेहस्थायै । विरजायै । भुवनेश्वर्यै । शङ्कास्पदायै । हरेर्जायायै । जामातृकुलवन्दितायै । वकुलायै । वकुलामोदधारिण्यै । यमुनाजयायै । विजयायै । जयपत्न्यै । यमलार्जुनभञ्जिन्यै । वक्रेश्वर्यै । वक्ररूपायै । वक्रवीक्षणवीक्षितायै । अपराजितायै नमः ॥ ४६० ॐ जगन्नाथायै नमः । जगन्नाथेश्वर्यै । यत्यै । खेचर्यै । खेचरसुतायै । खेचरत्वप्रदायिन्यै । विष्णुवक्षःस्थलस्थायै । विष्णुभावनतत्परायै । चन्द्रकोटिसुगात्र्यै । चन्द्राननमनोहरायै । सेवासेव्यायै । शिवायै । क्षेमायै । क्षेमकर्यै । वध्वै । यादवेन्द्रवध्वै । शैब्यायै । शिवभक्तायै । शिवान्वितायै । केवलायै नमः ॥ ४८० ॐ निष्कलायै नमः । सूक्ष्मायै । महाभीमायै । अभयप्रदायै । जीमूतरूपायै । जैमूत्यै । जितामित्रप्रमोदिन्यै । गोपालवनितायै । नन्दायै । कुलजेन्द्रनिवासिन्यै । जयन्त्यै । यमुनाङ्ग्यै । यमुनातोषकारिण्यै । कलिकल्मषभङ्गायै । कलिकल्मषनाशिन्यै । कलिकल्मषरूपायै । नित्यानन्दकर्यै । कृपायै । कृपावत्यै । कुलवत्यै नमः ॥ ५०० ॐ कैलासाचलवासिन्यै नमः । वामदेव्यै । वामभागायै । गोविन्दप्रियकारिण्यै । नरेन्द्रकन्यायै । योगेश्यै । योगिन्यै । योगरूपिण्यै । योगसिद्धायै । सिद्धरूपायै । सिद्धक्षेत्रनिवासिन्यै । क्षेत्राधिष्ठातृरूपायै । क्षेत्रातीतायै । कुलप्रदायै । केशवानन्ददात्र्यै । केशवानन्ददायिन्यै । केशवाकेशवप्रीतायै । कैशवीकेशवप्रियायै । रासक्रीडाकर्यै । रासवासिन्यै नमः ॥ ५२० ॐ राससुन्दर्यै नमः । गोकुलान्वितदेहायै । गोकुलत्वप्रदायिन्यै । लवङ्गनाम्न्यै । नारङ्ग्यै । नारङ्गकुलमण्डनायै । एलालवङ्गकर्पूरमुखवासमुखान्वितायै । मुख्यायै । मुख्यप्रदायै । मुख्यरूपायै । मुख्यनिवासिन्यै । नारायण्यै । कृपातीतायै । करुणामयकारिण्यै । कारुण्यायै । करुणायै । कर्णायै । गोकर्णायै । नागकर्णिकायै । सर्पिण्यै नमः ॥ ५४० ॐ कौलिन्यै नमः । क्षेत्रवासिन्यै । जगदन्वयायै । जटिलायै । कुटिलायै । नीलायै । नीलाम्बरधरायै । शुभायै । नीलाम्बरविधात्र्यै । नीलकन्ठप्रियायै । भगिन्यै । भागिन्यै । भोग्यायै । कृष्णभोग्यायै । भगेश्वर्यै । बलेश्वर्यै । बलाराध्यायै । कान्तायै । कान्तनितम्बिन्यै । नितम्बिन्यै नमः ॥ ५६० ॐ रूपवत्यै नमः । युवत्यै । कृष्णपीवर्यै । विभावर्यै । वेत्रवत्यै । सङ्कटायै । कुटिलालकायै । नारायणप्रियायै । शैलायै । सृक्विणीपरिमोहितायै । दृक्पातमोहितायै । प्रातराशिन्यै । नवनीतिकायै । नवीनायै । नवनार्यै । नारङ्गफलशोभितायै । हैम्यै । हेममुखायै । चन्द्रमुख्यै । शशिसुशोभनायै नमः ॥ ५८० ॐ अर्धचन्द्रधरायै नमः । चन्द्रवल्लभायै । रोहिण्यै । तम्यै । तिमिङ्गिलकुलामोदमत्स्यरूपाङ्गहारिण्यै । सर्वभूतानां कारिण्यै । कार्यातीतायै । किशोरिण्यै । किशोरवल्लभायै । केशकारिकायै । कामकारिकायै । कामेश्वर्यै । कामकलायै । कालिन्दीकूलदीपिकायै । कलिन्दतनयातीरवासिन्यै । तीरगेहिन्यै । कादम्बरीपानपरायै । कुसुमामोदधारिण्यै । कुमुदायै । कुमुदानन्दायै नमः ॥ ६०० ॐ कृष्णेश्यै नमः । कामवल्लभायै । तर्काल्यै । वैजयन्त्यै । निम्बदाडिम्बरूपिण्यै । बिल्ववृक्षप्रियायै । कृष्णाम्बरायै । बिल्वोपमस्तन्यै । बिल्वात्मिकायै । बिल्ववसवे । बिल्ववृक्षनिवासिन्यै । तुलसीतोषिकायै । तैतिलानन्दपरितोषिकायै । गजमुक्तायै । महामुक्तायै । महामुक्तिफलप्रदायै । अनङ्गमोहिनीशक्तिरूपायै । शक्तिस्वरूपिण्यै । पञ्चशक्तिस्वरूपायै । शैशवानन्दकारिण्यै नमः ॥ ६२० ॐ गजेन्द्रगामिन्यै नमः । श्यामलतायै । अनङ्गलतायै । योषिच्छक्तिस्वरूपायै । योषिदानन्दकारिण्यै । प्रेमप्रियायै । प्रेमरूपायै । प्रेमानन्दतरङ्गिण्यै । प्रेमहारायै । प्रेमदात्र्यै । प्रेमशक्तिमय्यै । कृष्णप्रेमवत्यै । धन्यायै । कृष्णप्रेमतरङ्गिण्यै । प्रेमभक्तिप्रदायै । प्रेमायै । प्रेमानन्दतरङ्गिण्यै । प्रेमक्रीडापरीताङ्ग्यै । प्रेमभक्तितरङ्गिण्यै । प्रेमार्थदायिन्यै नमः ॥ ६४० ॐ सर्वश्वेतायै नमः । नित्यतरङ्गिण्यै । हावभावान्वितायै । रौद्रायै । रुद्रानन्दप्रकाशिन्यै । कपिलायै । श‍ृङ्खलायै । केशपाशसम्बाधिन्यै । धट्यै । कुटीरवासिन्यै । धूम्रायै । धूम्रकेशायै । जलोदर्यै । ब्रह्माण्डगोचरायै । ब्रह्मरूपिण्यै । भवभाविन्यै । संसारनाशिन्यै । शैवायै । शैवलानन्ददायिन्यै । शिशिरायै नमः ॥ ६६० ॐ हेमरागाढ्यायै नमः । मेघरूपायै । अतिसुन्दर्यै । मनोरमायै । वेगवत्यै । वेगाढ्यायै । वेदवादिन्यै । दयान्वितायै । दयाधारायै । दयारूपायै । सुसेविन्यै । किशोरसङ्गसंसर्गायै । गौरचन्द्राननायै । कलायै । कलाधिनाथवदनायै । कलानाथाधिरोहिण्यै । विरागकुशलायै । हेमपिङ्गलायै । हेममण्डनायै । भाण्डीरतालवनगायै नमः ॥ ६८० ॐ कैवर्त्यै नमः । पीवर्यै । शुक्यै । शुकदेवगुणातीतायै । शुकदेवप्रियायै । सख्यै । विकलोत्कर्षिण्यै । कोषायै । कौशेयाम्बरधारिण्यै । कौषावर्यै । कोषरूपायै । जगदुत्पत्तिकारिकायै । सृष्टिस्थितिकर्यै । संहारिण्यै । संहारकारिण्यै । केशशैवलधात्र्यै । चन्द्रगात्रायै । सुकोमलायै । पद्माङ्गरागसंरागायै । विन्ध्याद्रिपरिवासिन्यै नमः ॥ ७०० ॐ विन्ध्यालयायै नमः । श्यामसख्यै । सखीसंसाररागिण्यै । भूतायै । भविष्यायै । भव्यायै । भव्यगात्रायै । भवातिगायै । भवनाशान्तकारिण्यै । आकाशरूपायै । सुवेशिन्यै । रत्यै । अङ्गपरित्यगायै । रतिवेगायै । रतिप्रदायै । तेजस्विन्यै । तेजोरूपायै । कैवल्यपथदायै । शुभायै । भक्तिहेतवे नमः ॥ ७२० ॐ मुक्तिहेतवे नमः । लङ्घिन्यै । लङ्घनक्षमायै । विशालनेत्रायै । वैशाल्यै । विशालकुलसम्भावायै । विशालगृहवासायै । विशालबदरीरत्यै । भक्त्यतीतायै । भक्तिगत्यै । भक्तिकायै । शिवभक्तिदायै । शिवभक्तिस्वरूपायै । शिवार्धाङ्गविहारिण्यै । शिरीषकुसुमामोदायै । शिरीषकुसुमोज्ज्वलायै । शिरीषमृद्व्यै । शैरीष्यै । शिरीषकुसुमाकृत्यै । शैरीष्यै । विष्णोः वामाङ्गहारिण्यै नमः ॥ ७४० ॐ शिवभक्तिसुखान्वितायै नमः । विजितायै । विजितामोदायै । गणगायै । गणतोषितायै । हयास्यायै । हेरम्बसुतायै । गणमात्रे । सुखेश्वर्यै । दुःखहन्त्र्यै । दुःखहरायै । सेवितेप्सितसर्वदायै । सर्वज्ञत्वविधात्र्यै । कुलक्षेत्रनिवासिन्यै । लवङ्गायै । पाण्डवसख्यै । सखीमध्यनिवासिन्यै । ग्राम्यगीतायै । गयायै । गम्यायै नमः ॥ ७६० ॐ गमनातीतनिर्भरायै नमः । सर्वाङ्गसुन्दर्यै । गङ्गायै । गङ्गाजलमय्यै । गङ्गेरितायै । पूतगात्रायै । पवित्रकुलदीपिकायै । पवित्रगुणशीलाढ्यायै । पवित्रानन्ददायिन्यै । पवित्रगुणसीमाढ्यायै । पवित्रकुलदीपिन्यै । कल्पमानायै । कंसहरायै । विन्ध्याचलनिवासिन्यै । गोवर्द्धनेश्वर्यै । गोवर्द्धनहास्यायै । हयाकृत्यै । मीनावतारायै । मीनेश्यै । गगनेश्यै नमः ॥ ७८० ॐ हयायै नमः । गज्यै । हरिण्यै । हारिण्यै । हारधारिण्यै । कनकाकृत्यै । विद्युत्प्रभायै । विप्रमात्रे । गोपमात्रे । गयेश्वर्यै । गवेश्वर्यै । गवेश्यै । गवीशीगतिवासिन्यै । गतिज्ञायै । गीतकुशलायै । दनुजेन्द्रनिवारिण्यै । निर्वाणधात्र्यै । नैर्वाण्यै । हेतुयुक्तायै । गयोत्तरायै नमः ॥ ८०० ॐ पर्वताधिनिवासायै नमः । निवासकुशलायै । सन्न्यासधर्मकुशलायै । सन्न्यासेश्यै । शरन्मुख्यै । शरच्चन्द्रमुख्यै । श्यामहारायै । क्षेत्रनिवासिन्यै । वसन्तरागसंरागायै । वसन्तवसनाकृत्यै । चतुर्भुजायै । षड्भुजायै । द्विभुजायै । गौरविग्रहायै । सहस्रास्यायै । विहास्यायै । मुद्रास्यायै । मोददायिन्यै । प्राणप्रियायै । प्राणरूपायै नमः ॥ ८२० ॐ प्राणरूपिण्यै नमः । अपावृतायै । कृष्णप्रीतायै । कृष्णरतायै । कृष्णतोषणतत्परायै । कृष्णप्रेमरतायै । कृष्णभक्तायै । भक्तफलप्रदायै । कृष्णप्रेमायै । प्रेमभक्तायै । हरिभक्तिप्रदायिन्यै । चैतन्यरूपायै । चैतन्यप्रियायै । चैतन्यरूपिण्यै । उग्ररूपायै । शिवक्रोडायै । कृष्णक्रोडायै । जलोदर्यै । महोदर्यै । महादुर्गकान्तारस्थसुवासिन्यै नमः ॥ ८४० ॐ चन्द्रावल्यै नमः । चन्द्रकेश्यै । चन्द्रप्रेमतरङ्गिण्यै । समुद्रमथनोद्भूतायै । समुद्रजलवासिन्यै । समुद्रामृतरूपायै । समुद्रजलवासिकायै । केशपाशरतायै । निद्रायै । क्षुधायै । प्रेमतरङ्गिकायै । दूर्वादलश्यामतनवे । दूर्वादलतनुच्छवये । नागर्यै । नागरागारायै । नागरानन्दकारिण्यै । नागरालिङ्गनपरायै । नागराङ्गणमङ्गलायै । उच्चनीचायै । हैमवतीप्रियायै नमः ॥ ८६० ॐ कृष्णतरङ्गदायै नमः । प्रेमालिङ्गनसिद्धाङ्ग्यै । सिद्धसाध्यविलासिकायै । मङ्गलामोदजनन्यै । मेखलामोदधारिण्यै । रत्नमञ्जीरभूषाङ्ग्यै । रत्नभूषणभूषणायै । जम्बालमालिकायै । कृष्णप्राणायै । प्राणविमोचनायै । सत्यप्रदायै । सत्यवत्यै । सेवकानन्ददायिकाय । जगद्योनये । जगद्बीजायै । विचित्रमणीभूषणायै । राधारमणकान्तायै । राध्यायै । राधनरूपिण्यै । कैलासवासिन्यै नमः ॥ ८८० ॐ कृष्णप्राणसर्वस्वदायिन्यै । कृष्णावतारनिरतकृष्णभक्तफलार्थिन्यै । याचकायाचकानन्दकारिण्यै । याचकोज्ज्वलायै । हरिभूषणभूषाढ्यायै । आनन्दयुक्तायै । आर्द्रपादगायै । है-है-हरिभूषणभूषाढ्यायै । आनन्दयुक्तायै । आर्द्रपादगायै । है-है-तालधरायै । थै-थै-शब्दशक्तिप्रकाशिन्यै । हे-हे-शब्दस्वरूपायै । ही-ही-वाक्यविशारदायै । जगदानन्दकर्त्र्यै । सान्द्रानन्दविशारदायै । पण्डितापण्डितगुणायै । पण्डितानन्दकारिण्यै । परिपालनकर्त्र्यै । स्थितिविनोदिन्य । संहारशब्दाढ्यायै । विद्वज्जनमनोहरायै । विदुषां प्रीतिजनन्यै नमः ॥ ९०० ॐ विद्वत्प्रेमविवर्द्धिन्यै नमः । नादेश्यै । नादरूपायै । नादबिन्दुविधारिण्यै । शून्यस्थानस्थितायै । शून्यरूपपादपवासिन्यै । कार्तिकव्रतकर्त्र्यै । वासनाहारिण्यै । जलाशयायै । जलतलायै । शिलातलनिवासिन्यै । क्षुद्रकीटाङ्गसंसर्गायै । सङ्गदोषविनाशिन्यै । कोटिकन्दर्पलावण्यायै । कोटिकन्दर्पसुन्दर्यै । कन्दर्पकोटिजनन्यै । कामबीजप्रदायिन्यै । कामशास्त्रविनोदायै । कामशास्त्रप्रकाशिन्यै । कामप्रकाशिकायै नमः ॥ ९२० ॐ कामिन्यै नमः । अणिमाद्यष्टसिद्धिदायै । यामिन्यै । यामिनीनाथवदनायै । यामिनीश्वर्यै । यागयोगहरायै । भुक्तिमुक्तिदात्र्यै । हिरण्यदायै । कपालमालिन्यै । देव्यै । धामरूपिण्यै । अपूर्वदायै । कृपान्वितायै । गुणागौण्यायै । गुणातीतफलप्रदायै । कूष्माण्डभूतवेतालनाशिन्यै । शारदान्वितायै । शीतलायै । शबलायै । हेलालीलायै नमः ॥ ९४० ॐ लावण्यमङ्गलायै । विद्यार्थिन्यै । विद्यमानायै । विद्यायै । विद्यास्वरूपिण्यै । आन्वीक्षिकीशास्त्ररूपायै । शास्त्रसिद्धान्तकारिण्यै । नागेन्द्रायै । नागमात्रे । क्रीडाकौतुकरूपिण्यै । हरिभावनशीलायै । हरितोषणतत्परायै । हरिप्राणायै । हरप्राणायै । शिवप्राणाय । शिवान्वितायै । नरकार्णवसंहत्र्यै । नरकार्णवनाशिन्यै । नरेश्वर्यै । नरातीतायै नमः ॥ ९६० ॐ नरसेव्यायै नमः । नराङ्गनायै । यशोदानन्दनप्राणवल्लभायै । हरिवल्लभायै । यशोदानन्दनारम्यायै । यशोदानन्दनेश्वर्यै । यशोदानन्दनाक्रीडायै । यशोदाक्रोडवासिन्यै । यशोदानन्दनप्राणायै । यशोदानन्दनार्थदायै । वत्सलायै । कोशलायै । कलायै । करुणार्णवरूपिण्यै । स्वर्गलक्ष्म्यै । भूमिलक्ष्म्यै । द्रौपदीपाण्डवप्रियायै । अर्जुनसख्यै । भोग्यै । भैम्यै नमः ॥ ९८० ॐ भीमकुलोद्भवायै नमः । भुवनामोहनायै । क्षीणायै । पानासक्ततरायै । पानार्थिन्यै । पानपात्रायै । पानपानन्ददायिन्यै । दुग्धमन्थनकर्माढ्यायै । दधिमन्थनतत्परायै । दधिभाण्डार्थिन्यै । कृष्णक्रोधिन्यै । नन्दनाङ्गनायै । घृतलिप्तायै । तक्रयुक्तायै । यमुनापारकौतुकायै । विचित्रकथकायै । कृष्णहास्यभाषणतत्परायै । गोपाङ्गनावेष्टितायै । कृष्णसङ्गार्थिन्यै । राससक्तायै नमः ॥ १००० ॐ रासरत्यै नमः । आसवासक्तवासनायै । हरिद्राहरितायै । हारिण्यै । आनन्दार्पितचेतनायै । निश्चैतन्यायै । निश्चेतायै । दारुहरिद्रिकायै । सुबलस्य स्वस्रे । कृष्णभार्यायै । भाषातिवेगिन्यै । श्रीदामस्य सख्यै । दामदायिन्यै । दामधारिण्यै । कैलासिन्यै । केशिन्यै । हरिदम्बरधारिण्यै । हरिसान्निध्यदात्र्यै । हरिकौतुकमङ्गलायै । हरिप्रदायै नमः ॥ १०२० ॐ हरिद्वारायै नमः । यमुनाजलवासिन्यै । जैत्रप्रदायै । जितार्थिन्यै । चतुरायै । चातुर्यै । तम्यै । तमिस्रायै । आतपरूपायै । रौद्ररूपायै । यशोऽर्थिन्यै । कृष्णार्थिन्यै । कृष्णकलायै । कृष्णानन्दविधायिन्यै । कृष्णार्थवासनायै । कृष्णरागिण्यै । भवभाविन्यै । कृष्णार्थरहितायै । भक्ताभक्तभक्तिशुभप्रदायै । श्रीकृष्णरहितायै नमः ॥ १०४० ॐ दीनायै नमः । हरेः विरहिण्यै । मथुरायै । मथुराराजगेहभावनभवनायै । अलकेश्वरपूज्यायै । कुबेरेश्वरवल्लभायै । श्रीकृष्णभावनामोदायै । उन्मादविधायिन्यै । कृष्णार्थव्याकुलायै । कृष्णसारचर्मधरायै । शुभायै । धनधान्यविधात्र्यै । जायायै । कायायै । हयायै । हय्यै । प्रणवायै । प्रणवेश्यै । प्रणवार्थस्वरूपिण्यै । ब्रह्मविष्णुशिवार्धाङ्गहारीण्यै नमः ॥ १०६० ॐ शैवशिंशपायै नमः । राक्षसीनाशिन्यै । भूतप्रेतप्राणविनाशिन्यै । सकलेप्सितदात्र्यै । शच्यै । साध्व्यै । अरुन्धत्यै । पतिव्रतायै । पतिप्राणायै । पतिवाक्यविनोदिन्यै । अशेषसाधिन्यै । कल्पवासिन्यै । कल्परूपिण्यै नमः ॥ १०७३ इति श्रीराधिकासहस्रनामावलिः समाप्ता । Proofread by PSA Easwaran
% Text title            : rAdhikAsahasranAmAvaliH
% File name             : rAdhikAsahasranAmAvaliH.itx
% itxtitle              : rAdhikAsahasranAmAvaliH
% engtitle              : rAdhikAsahasranAmAvaliH
% Category              : devii, sahasranAmAvalI, rAdhA, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : radha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran at gmail.com
% Indexextra            : (VSM 1)
% Latest update         : March 10, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org