श्रीराधिकायाः प्रेमपूराभिधस्तोत्रम्

श्रीराधिकायाः प्रेमपूराभिधस्तोत्रम्

मधुमधुरनिशायां ज्योतिरुद्भासितायां सितकुसुमसुवासाः कॢप्तकर्पूरभूषा । सुबलसखमुपेता दूतिकान्यस्तहस्ता क्षणमपि मम राधे नेत्रमानन्दय त्वम् ॥ १॥ स्मरगृहमविशन्ती वाम्यतो धाम गन्तुं सरणिमनुसरन्ती तेन संरुद्ध्य तूर्णम् । बलसवलितकाक्वा लम्भितान्तःस्मिताक्षी क्षणमपि मम राधे नेत्रमानन्दय त्वम् ॥ २॥ मुदिररुचिरवक्षस्युन्नते माधवस्य स्थिरचरवरविद्युद्वल्लिवन्मल्लितल्पे । ललितकनकयूथीमालिकावच्च भान्ती क्षणमपि मम राधे नेत्रमानन्दय त्वम् ॥ ३॥ स्मरविलसिततल्पे जल्पलीलामनल्पां क्रमकृतिपरिहीनां बिभ्रती तेन सार्धम् । मिथ इव परिरम्भारम्भवृत्त्येकवर्ष्मा क्षणमपि मम राधे नेत्रमानन्दय त्वम् ॥ ४॥ प्रमदमदनयुद्धश्रान्तितः कान्तकृष्ण प्रचुरसुखदवक्षःस्फारतल्पे स्वपन्ती । रसमुदितविशाखाजीविताब्धौ समृद्धा क्षणमपि मम राधे नेत्रमानन्दय त्वम् ॥ ५॥ अपि बत सुरतान्ते प्रौढिसौभाग्यदृप्य- त्प्रणयधृतसुसख्योन्मादमत्तोरुगर्वैः । दरगदितमुकुन्दाकल्पिताकल्पतल्पा क्षणमपि मम राधे नेत्रमानन्दय त्वम् ॥ ६॥ स्मरदयितनिकुञ्जप्राङ्गणे व्यावहास्यां व्रजनवयुवराजं वक्रिमाडम्बरेण । सदसि परिभवन्ती संस्तुतालीकुलेन क्षणमपि मम राधे नेत्रमानन्दय त्वम् ॥ ७॥ क्वचन च दरदोषाद्दैवतः कृष्णजाता- त्सपदि विहितमाना मौनिनी तत्र तेन । प्रकटितपटुचाटुप्रार्थ्यमानप्रसादा क्षणमपि मम राधे नेत्रमानन्दय त्वम् ॥ ८॥ पितुरिह वृसभानोर्भाग्यभङ्गी बकारेः प्रणयविपिनभृङ्गी सङ्गिनी तस्य देवी । निजगणकुमुदालेः कौमुदी हा कृपाब्धे क्षणमपि मम राधे नेत्रमानन्दय त्वम् ॥ ९॥ निरवधिगुणसिन्धो भद्रसेनादिबन्धो निरुपमगुणवृन्दप्रेयसीवृन्दमौले । अतिकदनसमुद्रे मज्जतो हा कृपार्द्रे क्षणमपि मम राधे नेत्रमानन्दय त्वम् ॥ १०॥ नटयति रुचिनान्दीमुन्नयन्सूत्रधार प्रवर इव रसज्ञानर्तकीं रङ्गरूपे । रसवति दशकेऽस्मिन्प्रेमपूराभिधे यः स सपदि लभते तत्द्वन्द्वरत्नप्रसादम् ॥ ११॥ इति श्रीरघुनाथदासगोस्वामिविरचितस्तवावल्यां श्रीराधिकायाः प्रेमपूराभिधस्तोत्रं सम्पूर्णम् ।
% Text title            : rAdhikAyAHpremapUrAbhidhastotram
% File name             : rAdhikAyAHpremapUrAbhidhastotram.itx
% itxtitle              : rAdhikAyAHpremapUrAbhidhastotram (raghunAthadAsagosvAmivirachitam)
% engtitle              : rAdhikAyAHpremapUrAbhidhastotram
% Category              : devii, radha, raghunAthadAsagosvAmin, stavAvalI, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : radha
% Author                : RaghunathadAsagosvAmi
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Jan Brzezinski (Jagadananda Das) jankbrz at yahoo.com and Neal Delmonico (Nitai Das) ndelmonico at sbcglobal.net
% Description/comments  : From Collected prayers by Raghunatha Dasa Goswami Stavavali
% Indexextra            : (Text, Meaning 1, 2, Info)
% Acknowledge-Permission: https://grantha.jiva.org Gaudiya Grantha Mandira
% Latest update         : March 15, 2019
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org