% Text title : Rajarajeshvari Kavacham % File name : rAjarAjeshvarIkavacham.itx % Category : devii, devI, dashamahAvidyA, kavacha % Location : doc\_devii % Proofread by : Megha Jogithaya % Description/comments : Gandharva Tantra chaturthaH paTalaH % Latest update : August 1, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Rajarajeshvari Kavacham ..}## \itxtitle{.. shrIrAjarAjeshvarIkavacham ..}##\endtitles ## atha चतुर्थः पटलः \- पार्वती उवाच\- देवदेव महादेव लोकानां हितकारक । यत् सूचितं पुरा नाथ किमर्थं न प्रकाशितम् ॥ 1॥ राजराजेश्वरीदेव्यास्त्रिपुरायाः शुभावहम् । कवचं यदि मे प्रीतः कथयस्व वृषध्वज ॥ 2॥ ईश्वर उवाच\- लक्षवारसहस्राणि वारितासि पुनः पुनः । स्त्रीस्वभावान्महादेवि ! पुनस्त्वं परिपृच्छसि ॥ 3॥ अत्यन्तं दुर्लभं गुह्यं कवचं सर्वकामदम् । तथापि कथयाम्यद्य तव प्रीत्या वरानने ॥ 4॥ त्रैलोक्यमोहनं नाम त्रिषु लोकेषु दुर्लभम् । सर्वसौभाग्यजननं भोगमोक्षफलप्रदम् ॥ 5॥ यत् कृत्वा दानवान् विष्णुर्निजघान सुदारुणान् । लोकान् वितनुते ब्रह्मा संहर्ताऽहं यतः प्रिये ॥ 6॥ धनाधिपः कुबेरोऽपि यतः सर्वे दिगीश्वराः । नैतत् परतरं गुह्यं प्रतिजानीहि पार्वति ॥ 7॥ वेदशास्त्रपुराणेषु सारमेतद् वरानने । पुत्रदारादिसहितं शिरो देयं कथञ्चन ॥ 8॥ न देयं कवचं गुह्यं प्राणैः कण्ठगतैरपि । शृणु सर्वाङ्गसुभगे दिव्यं कवचमुत्तमम् ॥ 9॥ राजराजेश्वरीदेव्याः कवचस्य ऋषिः शिवः । छन्दो विराड् देवता च महात्रिपुरसुन्दरी ॥ 10॥ हंसः शक्तिः पराबीजं रमाबीजं च कीलकम् । धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः ॥ 11॥ त्रिपुरा त्रिविधा पातु मम सर्वार्थसिद्धये । ऐं क्लीं सौः वदने बाला पातु सर्वार्थसिद्धिदा ॥ 12॥ कण्ठं पातु महादेवी श्रीमत्त्रिपुरभैरवी । हृदयेऽव्यान्महेशानी महात्रिपुरसुन्दरी ॥ 13॥ राजराजेश्वरी विद्या षोडशी या महोदया । ब्रह्मरन्ध्रे सदा पातु कमला परमेश्वरी ॥ 14॥ गिरिराजसुता देवी पातु नित्यं च शीर्षके । कामबीजं ललाटेऽव्याद् वाग्बीजं कण्ठदेशके ॥ 15॥ सौः पातु तथा पार्श्वे प्रणवो बाहुमूलके । शम्भुप्रिया सदा पातु बाहुदक्षिणसव्ययोः ॥ 16॥ विष्णुप्रिया सदा पातु मणिबन्धद्वये तथा । पार्वतीशः करे पातु नेत्रे नक्षत्रवल्लभः ॥ 17॥ श्रोत्रे रतिप्रियः पातु घ्राणे शक्रः सदाऽवतु । पृष्ठदेशे सदा पातु पार्वती परमेश्वरी ॥ 18॥ ह्रसौः श्वासे च निःश्वासे पातां परमसिद्धिदौ । कामः कामे सदा पातु पिनाकी लिङ्गगोचरे ॥ 19॥ पृथ्वी सर्वांशके पातु हृल्लेखा हृदयेऽवतु । स्तनौ भृगुप्रिया पातु कुक्षौ च स पुरान्तकः ॥ 20॥ नेत्रे वज्रधरः पातु माया वै जठरेऽवतु । पदद्वन्द्वे च सौः पातु ऐं जिह्वानिलयेऽवतु ॥ 21॥ क्लीङ्कारः सर्वदा पातु दन्तौष्ठयोर्वरानने । शीर्षादिपादपर्यन्तं सर्वाङ्गं भुवनेश्वरी ॥ 22॥ रक्षाहीनं च यत् स्थानं वर्जितं कवचेन तु । तत् सर्वं परमेशानि ! पातु नित्यं हरिप्रिया ॥ 23॥ आधारे वाग्भवः पातु कामराजो हृदि प्रिये । शक्तिकूटं तथा पातु भ्रुवोर्मध्ये च पार्वति ॥ 24॥ शीर्षे कूटत्रयं पातु ललाटे सर्वमन्त्रकः । अष्टाविंशतिवर्णेयं मुखवृत्ते सदाऽवतु ॥ 25॥ षोडशीयं महाविद्या ब्रह्मविद्यैव केवला । भोगमोक्षप्रदा देवी केवलात्मस्वरूपिणी ॥ 26॥ कामेश्वरी ललाटेऽव्यान्मुखेषु भगमालिनी । दक्षनेत्रे सदा पातु नित्यक्लिन्ना महोदया ॥ 27॥ भेरुण्डा वामनेत्रेऽव्यात् कर्णे वै वह्निवासिनी । महाविद्येश्वरी पातु वामकर्णप्रदेशके ॥ 28॥ दक्षनासापुटे पातु शिवदूती महेश्वरी । वामनासापुटे पातु त्वरिता सर्वसिद्धिदा ॥ 29॥ दक्षगण्डे सदा पातु नित्यं मां कुलसुन्दरी । त्रैलोक्यविमला पातु वामगण्डप्रदेशके ॥ 30॥ ओष्ठे नीलपताकाऽव्यादधरे विजयाऽवतु । ऊर्ध्वदन्ते सदा पातु देवी मां सर्वमङ्गला ॥ 31॥ अधोदन्तप्रदेशेऽव्यान्नित्यं ज्वालांशुमालिनी । विचित्रा सर्वदा पातु नित्यं मूर्द्धनि पार्वति ॥ 32॥ आसां प्रधानभूता या महात्रिपुरसुन्दरी । षोडशी सा सदा पातु मुखे वै परमेश्वरी ॥ 33॥ पृष्ठदेशे सदा पान्तु गुरवस्त्रिविधाश्च ते । पादयोः सर्वदा पातु त्रिपुरा परमेश्वरी ॥ 34॥ अनुदेशे सदा पातु देवी मां त्रिपुरेश्वरी । ऊरुद्वये सदा पातु देवी त्रिपुरसुन्दरी ॥ 35॥ त्रिपुरवासिनी देवी कटिदेशे सदाऽवतु । त्रिपुराश्रीश्च मां नित्यं गुह्यदेशे सदाऽवतु ॥ 36॥ मूलाधारे सदा पातु देवी त्रिपुरमालिनी । नाभौ त्रिपुरसिद्धाऽव्यात् त्रिपुरा च सदा हृदि ॥ 37॥ ब्रह्मरन्ध्रे सदा पातु महात्रिपुरसुन्दरी । आसां तु मन्त्रबीजानि प्रोक्तस्थानेषु विन्यसेत् ॥ 38॥ पाषण्डगणमध्ये तु बुद्धो मां परिरक्षतु । ब्रह्माऽव्याद् ब्रह्मसंहा[घा]ते शिवो मां योगसिद्धये ॥ 39॥ ज्ञाने मां भास्करः पातु मोक्षे नारायणः प्रभुः । या शक्तिः सर्वभूतानां विद्याऽविद्येति गीयते ॥ 40॥ सा शक्तिः सर्वदा पातु स्त्रीपुत्रधनसम्पदि । अणिमा पश्चिमे पातु लघिमा चोत्तरेऽवतु ॥ 41॥ पूर्वतः पातु महिमा ईशित्वा दक्षिणेऽवतु । वशित्वा वायुनिलये ईशे प्राकाम्यसिद्धिदा ॥ 42॥ भुक्तिसिद्धिस्तथाग्नेये पात्विच्छासिद्धी राक्षसे । अधः पातु प्राप्तिसिद्धिर्मोक्ष सिद्धिस्तथोर्ध्वके ॥ 43॥ ब्रह्माणी सन्ध्ययोः पातु माहेश्वरी दिवाऽवतु । मध्याह्ने पातु कौमारी रात्रौ च शत्रुवल्लभा ॥ 44॥ ब्राह्मे मुहूर्त्तके पातु वैष्णवी सर्वसिद्धिदा । निशीथे पातु वाराही चामुण्डा शत्रुविग्रहे ॥ 45॥ महोत्साहे महालक्ष्मीः पातु नित्य महेश्वरी । शीर्षे सङ्क्षोभणी पातु तारिणी हृदयेऽवतु ॥ 46॥ आकर्षणी शिखायां तु कवचे पातु वश्यदा । (आकर्षिणी) उन्मादिनी तथा नेत्रे सर्वगात्रे महाङ्कुशा ॥ 47॥ त्रिखण्डा भुजयोः पातु बीजे बीजस्वरूपिणी । खेचरी पादयोः पातु योनिमुद्रा च सर्वतः ॥ 48॥ स[का]माकर्षणरूपाऽव्यात् सदाऽऽकर्षणकर्मणि । बुद्ध्याकर्षणरूपाऽव्यात् परबुद्धिविकर्षणे ॥ 49॥ अहङ्कारे सदा पातु अहङ्कारविकर्षणी । शब्दाकर्षणरूपाऽव्याच्छब्दाकर्षणकर्मणि ॥ 50॥ स्पर्शाकर्षणरूपा मां पातु स्पर्शनकर्मणि । रूपाकर्षणरूपाऽव्यात् पररूपविकर्षणे ॥ 51॥ रसाकर्षणरूपाऽव्याद् रसे वै परमेश्वरी । (रसाकर्षद) गन्धाकर्षणरूपा मां पातु गन्धे च सर्वदा ॥ 52॥ चित्ताकर्षणरूपा मां पायादाकृष्टिकर्मणि । धैर्याकर्षणरूपा तु पातु धैर्यविधौ सदा ॥ 53॥ स्मृत्याऽऽकर्षणरूपाऽव्याज्ज्ञानाकर्षणकर्मणि । नामाकर्षणरूपाऽव्यान्नामव्याहरणे सदा ॥ 54॥ बीजाकर्षणरूपा मां सर्वबीजप्ररोपणे । परजीवाकर्षणे पातु आत्माकर्षणरूपिणी ॥ 55॥ अमृताकर्षणी पातु अमृतीकरणी सदा । शरीराकर्षणी पातु सदा शरीररक्षणे ॥ 56॥ अनङ्गकुसुमा पातु पुरतः सर्वकर्मणि । अनङ्गमेखला पातु पृष्ठतः परमेश्वरी ॥ 57॥ अनङ्गमदना पातु वामतो मे महेश्वरी । दक्षिणे सर्वदा पातु अनङ्गमदनातुरा ॥ 58॥ नित्यं चाऽनङ्गरेखाऽव्यादूर्द्ध्वं(?) मम सदा प्रिये । अनङ्गवेगिनी पातु अधो परमेश्वरी ॥ 59॥ तथाऽनङ्गाङ्कुशा नित्यं पातु मां दिक्षु सर्वदा । अनङ्गमालिनी पातु विदिक्षु मम सर्वदा ॥ 60॥ सर्वसङ्क्षोभणी चोर्ध्वे पातु मां जगदीश्वरी । सर्वविद्राविणी चाधो दिक्षु सर्वविकर्षिणी ॥ 61॥ सर्वाह्लादकरी शक्तिर्विदिक्षु परिरक्षतु । सर्वसम्मोहिनी पातु समन्तात् परमेश्वरी ॥ 62॥ अन्तर्बहिश्च मां पातु सर्वस्तम्भनकर्मणि । तथैव पातु मां नित्यमाकाशे सर्वजृम्भणी ॥ 63॥ पाताले चैव मां पातु सर्ववश्यकरी तथा । देवलोके सदा पातु सर्वरञ्जनकारिणी ॥ 64॥ सर्वोन्मादनशक्तिर्मां भूतले परिरक्षतु । सर्वार्थसाधनी शक्तिः पायाद् भूतगणालये ॥ 65॥ सिद्धानामालये पातु सर्वसम्पत्तिपूरणी । राक्षसानां च यक्षाणां सर्वमन्त्रमयी गृहे ॥ 66॥ असुराणां निवासे तु सर्वद्वन्द्वक्षयङ्करी । सर्वसिद्धिप्रदा देवी पातु राजगृहे सदा ॥ 67॥ सर्वसम्पत्प्रदा पातु स्वगृहे सर्वसम्पदि । सर्वप्रियङ्करी पातु सर्वलोकेषु सर्वदा ॥ 68॥ सर्वमङ्गलकार्येऽव्यात् सर्वमङ्गलकारिणी । सर्वकामप्रदा देवि ! सर्वकार्येषु सर्वदा ॥ 69॥ ऐश्वर्ये सर्वदा पातु सर्वैश्वर्यप्रदायिनी । सर्वमृत्युप्रशमनी पायान्नित्यं यमालये ॥ 70॥ सर्वारम्भे सदा पातु सर्वविघ्नविनाशिनी । देहसौन्दर्यकाले तु पातु सर्वाङ्गसुन्दरी ॥ 71॥ सर्वसौभाग्यकाले तु सर्वसौभाग्यदायिनी । सर्वज्ञा च गृहे पातु सर्वशक्तिमयी रणे ॥ 72॥ सर्वैश्वर्यप्रदा मार्गे सर्वज्ञानमयी जले । सर्वव्याधिषु सर्वत्र सर्वव्याधिविनाशिनी ॥ 73॥ पर्वते पातु प्रबला सर्वाधारस्वरूपिणी । सर्वपापहरा पातु सर्वकर्मसु सर्वदा ॥ 74॥ सर्वानन्दकरी देवी नानासुकृतगोचरे । सर्ववैरिभये पातु सर्वरक्षास्वरूपिणी ॥ 75॥ सर्वसङ्कल्पकार्येषु सर्वेप्सितफलप्रदा । वशिनी ' वश्यकार्येषु कामेशी स्तम्भनेऽवतु ॥ 76॥ मोहने मोहिनी पातु विमलोच्चाटनेऽवतु । अरुणा पातु मां वादे जयिनी जल्पकर्मणि ॥ 77॥ सर्वेश्वरी काम्यकार्ये कौलिनी भेदकर्मणि । जृम्भणे सर्वदा पान्तु शराः पञ्च महेश्वरि ॥ 78॥ धनुर्मोहविधौ पातु पाशस्तु पश्यकर्मणि । महातेजोमयः पातु स्तम्भने मां तथाऽङकुशः ॥ 79॥ सर्वज्ञा हृदये पातु नित्यकृत्या च शीर्षके । अनादिबोधिका पातु नित्यं शिखाप्रदेशके ॥ 80॥ कवचे मां स्वतन्त्राऽव्यान्नेत्रे नित्यमलुप्तिका । अचिन्त्यशक्तिरस्त्रेषु पायात् परमसिद्धिदा ॥ 81॥ कामेश्वरी रतौ पातु युद्धे वज्रेश्वरी तथा । नित्यं पातु महेशानि श्रीकामे भगमालिनी ॥ 82॥ रसे रूपे च गन्धे च शब्दे स्पर्शे च पातु माम् । सर्वानन्दमयी देवी महात्रिपुरसुन्दरी ॥ 83॥ ईशाने वटुकः पातु आग्नेय्यां योगिनीगणः । त्वगसृङ्मासमेदोऽस्थिमज्जाशुक्राणि पान्तु नः ॥ 84॥ क्षेत्रेशो नैरृते(?) पातु गणेशो वायुमन्दिरे । मातङ्गवनिता पातु शेषिका कुलसुन्दरी ॥ 85॥ शक्तिर्मां सर्वदा पातु मूलाधारनिवासिनी । इतीदं कवचं देवि ! त्रिषु लोकेषु दुर्लभम् ॥ 86॥ यन्नोक्तं डामरे तन्त्रे यन्नोक्तं रुद्रयामले । सर्वतन्त्रेषु यन्नोक्तं गन्धर्वे प्रकटीकृतम् ॥ 87॥ तव प्रीत्या महादेवि ! गोपनीयं प्रयत्नतः । तव नाम्नि स्मृते देवि ! सर्वयज्ञफलं लभेत् ॥ 88॥ सर्वत्रैव जयप्राप्तिर्वाञ्छा सर्वत्र सिध्यति । नाम्नः शतगुणं स्तोत्रं व्याख्यानं चापि तच्छ्रुतम् ॥ 89॥ तस्माच्छतगुणं ध्यानं ध्यानाच्छतगुणो मनुः । मन्त्राच्छतगुणं देवि ! कवचं ते मयोदितम् ॥ 90॥ यस्मै कस्मै न दातव्यं सुगोप्यमतिदुर्लभम् । न देयं परशिष्याय कृपणाय सुरेश्वरि ॥ 91॥ शिष्याय भक्तिहीनाय चुम्बकाय तथैव च । गुरुभक्तिविहीनाय परहिंसारताय च ॥ 92॥ निन्दकाय कुशीलाय दाम्भिकाय महेश्वरि । अभक्तेभ्योऽपि पुत्रेभ्यो दत्वा मृत्युमवाप्नुयात् ॥ 93॥ यो ददाति निषिद्धेभ्यः कवचं मन्मुखाच्च्युतम् । तस्य नश्यन्ति देवेशि ! विद्याऽऽयुः कीर्तिसञ्चयाः ॥ 94॥ तं हिंसन्ति च योगिन्यो मदीयशासनात् प्रिये । परे नरकमाप्नोति जन्मकोटिशतानि च ॥ 95॥ सर्वलक्षणयुक्ताय मन्त्रयन्त्ररताय च । शिष्याय शान्तचित्ताय गुरुभक्तिरताय च ॥ 96॥ उदके लवणं लीनं यथा भवति पार्वति । मनो भवति वै लीनं पादयोः श्रीगुरोः प्रिये ॥ 97॥ देयं महद् गुह्यं कृपया चातिदुर्लभम् । गुरोः पादप्रसादेन श्रीविद्या यदि लभ्यते ॥ 98॥ तथैव कवचं देवि ! त्रिषु लोकेषु दुर्लभम् । स च देवो हरः साक्षात् तत्पत्नी परमेश्वरी ॥ 99॥ प्रमादादपि देवेशि ! श्रीगुरोर्नाम नाददेत् । यस्य भक्तिर्गुरौ नित्यं वर्तते देववत् प्रिये ॥ 100॥ तस्य मन्त्रस्य यन्त्रस्य सिद्धिर्भवति नान्यथा । कवचस्य तथा सिद्धिर्गुटिकायाश्च सुन्दरि ॥ 101॥ इदं कवचमज्ञात्वा यो जपेत् सुन्दरी पराम् । नवलक्षं प्रजप्त्वापि तस्य विद्या न सिद्ध्यति ॥ 102॥ शुचिः समाहितो भूत्वा भक्तिश्रद्धासमन्वितः । सर्वभूतालये सुप्ते निशायामर्द्धरात्रके ॥ 103॥ हेतुयुक्तो महेशानि! निर्जने पशुवर्जिते । रक्तासनोपविष्टस्तु रक्ताभरणभूषितः ॥ 104॥ ताम्बूलपूरितमुखो धूपामोदसुगन्धितः । संस्थाप्य वामभागे तु शक्तिं स्वामिपरायणाम् ॥ 105॥ रक्तवस्त्रपरीधानां शिवमन्त्रधरां शुभाम् । या शक्तिः सा महादेवी हररूपस्तु साधकः ॥ 106॥ अन्योन्यचिन्तनाद् देवि! देवत्वमुपजायते । शक्तियुक्तो यजेद् देवीं श्रीचक्रे लक्षणान्विते ॥ 107॥ पुष्पाञ्जलित्रयं देव्यै मूलमन्त्रेण दापयेत् । भोगैश्च मधुपर्काद्यैस्ताम्बूलाद्यैः सुवासितैः ॥ 108॥ पूजयित्वा महादेवीं पूजाकोटिफलं लभेत् । पूर्वोक्तन्यासमेवास्मिन् समये च प्रविन्यसेत् ॥ 109॥ आत्मानं परमं ध्यायेद् दिव्यस्त्रीभिरलङ्कृतम् । दिव्यं मूर्ध्नि महच्छत्रं सहस्रदलनिर्मितम् ॥ 110॥ सुधावर्षिमुखाम्भोजं सस्मितं दिव्यवर्चसम्! | परमानन्दसन्दोहमुदितं परमाव्ययम् ॥ 111॥ दिव्यालङ्कारवस्त्राढ्यं दिव्यमाल्यानुलेपितम् । दिव्यासनसमासीनं दिव्यभोगविभोगिनम् ॥ 112॥ सर्वगं सर्वभूतेशं सृष्टिस्थित्यन्तकारिणम् । निर्लेपं निर्मलं शान्तं सर्वव्यापिनमीश्वरम् ॥ 113॥ ततो देवी हृदम्भोजे ध्यायेत् तद्गतमानसः । जपाकुसुमसङ्काशां बालार्ककिरणारुणाम् ॥ 114॥ रक्तपद्मसमासीनां रक्ताभरणभूषिताम् । रक्तवस्त्रपरीधानां पूर्णचन्द्रनिभाननाम् ॥ 115॥ सैवाहमित्यभेदेन द्वैतहीनं विचिन्तयेत् । अद्वैतानन्दभावेन साधकः परमात्मनः ॥ 116॥ छायया शोणया व्याप्तं जगदेतच्चराचरम् । भावनावशसम्पन्नो भावयेद् भावतः परम् ॥ 117॥ एवं चिन्तापरस्याऽऽशु सिद्धयोऽष्टौ भवन्ति हि । सम्प्राप्य विपुलान् भोगान् राज्यास्पदञ्च भूतले ॥ 118॥ ऐन्द्र पदमवाप्याथ ' विहरेन्नन्दने वने । उर्वशीप्रमुखाभिश्च स्वेच्छया दिव्यभोगवान् ॥ 119॥ तदाप्नोति परं स्थानं दुरापं त्रिदशैरपि । ततस्तु कवचं दिव्यं पठेदेकमनाः प्रिये ॥ 12 तस्य सर्वार्थसिद्धिः स्यान्नात्र कार्या विचारणा । इदं रहस्यं परमं परं स्वस्त्ययनं महत् ॥ 12॥ सर्वेषामेव हिंस्राणां डाकिनीनां महेश्वरि । निशाचरगणानाञ्च वारणं नाशनं तथा ॥ 122॥ आयुर्बलप्रदं नित्यं तुष्टिपुष्टिशुभावहम् । नारीणां मृतवत्सानां गुणवत्सुतदायकम् ॥ 123॥ सूत्या सूतिगृहस्यापि बालग्रहनिवारणम् । विषदस्युग्रहाणाञ्च सदा शान्तिविवर्द्धनम् ॥ 124॥ विषशस्त्राऽग्निरुद्राणां वारणं जयदं युधि । जले स्थले तथाऽऽकाशे सर्वोत्पातेषु सर्वदा ॥ 125॥ त्रैलोक्यवासिनामेव सर्वमङ्गलदायकम् । सकृद् यस्तु पठेद् देवि ! कवचं देवदुर्लभम् ॥ 126॥ हयमेधफलं तस्य भवत्येव संशयः । नित्यं यस्तु पठेद् देवि शृणुयाद् वा समाहितः ॥ 127॥ स सर्वान् लभते कामान् परे देवीपुरं व्रजेत् । सङ्ग्रामे च जयेच्छत्रून् मातङ्गानिव केशरी ॥ 128॥ दहेत् तृणं यथा वह्निस्तथा शत्रून् जयेत् सदा । नास्त्राणि तस्य शस्त्राणि शरीरे प्रभवन्ति च ॥ 129॥ तद्गात्रं प्राप्य शस्त्राणि ' ब्रह्मास्त्रादीनि यानि च । माल्यानि कुसुमानीव सुखदानि भवन्ति हि ॥ 130॥ पराः पराङ्मुखा यान्ति विना युद्धेन पार्वति । व्याधिस्तस्य कदाचित् तु दुःखं नास्ति कदाचन ॥ 131॥ गतिस्तस्यैव सर्वत्र वायोस्तुल्या सदा भवेत् । दीर्घायुः कामभोगीशो धनधान्यसमृद्धिमान् ॥ 132॥ जितव्याधी रूपवान् स्याद् गुणवानभिजायते । चातुर्वर्ग्यं करे तस्य भवत्येव न संशयः ॥ 133॥ अन्यस्य वल्लभः सो वै पुत्रदारकुलान्वितः । इहलोके सुखं भुक्त्वा परे मुक्तो भविष्यति ॥ 134॥ न तस्य दुर्गतिर्देवि ! कदाचिदपि जायते । दुर्ग्रहाः सुग्रहा यान्ति वशं गच्छन्ति मानवाः ॥ 135॥ न तस्य विघ्नो भवति न शोको भुवि जायते । वेतालाश्च पिशाचाश्च राक्षसाश्च भयानकाः ॥ 136॥ ते सर्वे विलयं यान्ति कवचस्यास्य कीर्तनात् । तस्यैव शत्रवो देवि ! चिन्तामात्रप्रयोगतः ॥ 137॥ विनश्यन्ति न सन्देहो योगिन्यो भक्षयन्ति तान् । शान्तिकादीनि कर्माणि मारणोच्चाटनानि च ॥ 138॥ वचोमात्रेण देवेशि ! तस्य सिध्यन्ति भूतले । न पापैर्लिप्यते देवि ! महोग्रैस्तु सुदारुणैः ॥ 139॥ न कालस्य वशं गच्छेन्न जरा न च दुःखिता । तत्र देशे न दुर्भिक्षं न च मारी प्रवर्तते ॥ 140॥ न रोगास्तत्र जायन्ते नोत्पाताः प्रभवन्ति च । विविधाश्चैव योगिन्यस्तस्य साधकसन्निधौ ॥ 141॥ शान्ति चैव प्रयच्छन्ति रक्षन्ति पुत्रवत् सदा । सर्वदा च सुखप्राप्तिः सर्वतीर्थफलं लभेत् ॥ 142॥ नानेन सदृशः कश्चित् साधको भुवि जायते । सुरासुरमनुष्याणां तत्त्वरूपः सुखावहः ॥ 143॥ येन विज्ञातमात्रेण स्मृतेनैव च सुन्दरि । अक्षयान् लभते कामान् मुक्तिस्थानं च गच्छति ॥ 144॥ सर्वलक्षणहीनोऽपि स्मरणात् ' कलुषापहः । अहो कवचमाहात्म्य पठमानस्य नित्यशः ॥ 145॥ विनापि योगचर्येण योगिनां समतां व्रजेत् । भूर्जत्वचि समालिख्य चक्रं तत्त्वविनिर्मितम् ॥ 146॥ मध्ये त्रिकोणं संलिख्य साध्यसाधकयोर्लिपिम् । तदूर्ध्वे मूलमन्त्रञ्च मातृकार्णेन वेष्टयेत् ॥ 147॥ अगुरुद्रवमिश्रेण चन्दनेन सुगन्धिना । एतद् यन्त्रम् महादेवि ! सुरासुरसुदुर्लभम् ॥ 148॥ रोचनाकुडकुमेनैव तद्बाह्ये कवचं लिखेत् । श्वेतसूत्रेण संवेष्ट्य लाक्षया परिवेष्टयेत् ॥ 149॥ पञ्चामृतैः पञ्चगव्यैः स्नापयित्वा शुभेऽहनि । सम्पूज्य देवीरूपां तां गुटिकां सर्वकामदाम् ॥ 150॥ प्राणप्रतिष्ठामन्त्रेण प्राणांस्तत्र निवेशयेत् । चारुणा शाक्तकुम्भेन भूषितां योनिमुद्रया ॥ 151॥ अन्तर्योनिं ततो ध्यात्वा तत्र संस्थापयेद् बुधः । एषा तु गुटिका देवि ! कण्ठलग्ना धनप्रदा ॥ 152॥ शीर्षे वश्यकरी देवि ! कट्यां स्तम्भनकारिणी । बद्धा वामभुजे चैव वैरिपक्षविनाशिनी ॥ 153॥ जठरे रोगशमनी पुत्रदा हृदिसंस्थिता । विद्याकरी ललाटस्था शिखायां तु यशःप्रदा ॥ 154॥ दक्षिणे बाहुमूले वै यदि तिष्ठति सर्वदा । तदा सर्वार्थसिद्धिः स्याद् यद्यन्मनसि वर्तते ॥ 155॥ सत्यं सत्यं पुनः सत्यं सत्यं सत्यं पुनः पुनः । न शक्नोमि प्रभावं हि कथितुं कवचस्य वै ॥ 156॥ एतत्तु कवचेनैव पठनं साधनं प्रिये । कथितं मे तव स्नेहाद् गोपनीय सदा भुवि ॥ 157॥ ॥ इति श्रीराजराजेश्वरीकवचं सम्पूर्णम् । ॥ इति श्रीगन्धर्वतन्त्रे महात्रिपुरसुन्दरीत्रैलोक्यमोहनाख्यः चतुर्थः पटलः ॥ 4॥ ## Proofread by Megha Jogithaya \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}