% Text title : Rajni Kavacham % File name : rAjnIkavacham.itx % Category : devii, kavacha, dashamahAvidyA % Location : doc\_devii % Proofread by : Aruna Narayanan narayanan.aruna at gmail.com % Description/comments : rudrayAmale tantre dashavidyArahasye % Latest update : September 29, 2019 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Rajni Kavacham ..}## \itxtitle{.. rAj~nIkavacham ..}##\endtitles ## OM श्रीभैरव उवाच \- शृणु देवि प्रवक्ष्यामि राज्ञीकवचमुत्तमम् । त्रैलोक्यविजयं नाम दिव्यं भोगापवर्गदम् ॥ 1॥ मूलमन्त्रमयं साध्यमष्टसिद्धिप्रदायकम् । सर्वैश्वर्यप्रदं लोके सर्वागमविनिश्चितम् ॥ 2॥ पठनाद्धारणाद्देवि महापातकनाशनम् । महोत्पातप्रशमनं मूलविद्यामनोहरम् ॥ 3॥ विरूपाक्षः शिवो देवि विष्णुर्नारायणो बली । ब्रह्मा पितामहो लोके जिष्णुर्गीर्वाणनायकः ॥ 4॥ महोनिधिस्तथा सूर्यस्तारकाधिपतिः शशी । रत्नाकरश्च जलधिः शेषश्चानन्ततां गतः ॥ 5॥ श्रीराज्ञ्याः कवचस्यास्य पठनाद्धारणात्सदा । बहुनोक्तेन किं देवि कवचस्यास्य धारणात् ॥ 6॥ मर्त्योप्यमर्त्यतां याति राज्ञीपदमवाप्नुयात् ॥ 7॥ ऋषिरस्य महादेवि ब्रह्मा छन्द उदाहृतम् । गायत्रं देवता राज्ञी माया बीजमुदाहृतम् ॥ 8॥ शरच्छक्तिः कीलकं च कामराजो महेश्वरि । भोगापवर्गसिद्ध्यर्थे विनियोगः प्रकीर्तितः ॥ 9॥ अस्य श्रीमहाराज्ञिकवचमन्त्रस्य, ब्रह्मा ऋषिः, गायत्रं छन्दः, श्रीमहाराज्ञी देवता, ह्रीं बीजं, सौः शक्तिः, क्लीं कीलकं, आत्मनो वाङ्मनःकायोपार्जितपापनिवारणार्थं महाराज्ञीप्रीत्यर्थं पाठे विनियोगः ॥ ध्यानम् \- OM लक्ष्मीर्मे शिरः पातु ह्रीं ललाटं सरस्वती । श्रीं बाला पातु मे नेत्रे त्र्य श्रं पातु श्रुती मम ॥ 1॥ रां दुर्गा पातु मे नासां क्लीं मुखं पातु शारिका । सौः कण्ठं वैखरी पातु भं भुजौ पातु मे शिवा ॥ 2॥ गं हस्तौ पातु मे काली वं वक्षस्त्रिपुराऽवतु । षडश्रं पातु मे मध्यं वृत्तं पार्श्वौ ममावतु ॥ 3॥ त्यै पृष्ठं पातु मे ब्राह्मी रां नाभिं पातु वैष्णवी । ज्ञ्यै गुदं पातु रुद्राणी ह्रीं कटिं मे पराजिता ॥ 4॥ स्वां कौमारी पातु जानू हां जङ्घेऽवतु चण्डिका । स्वाहा गुल्फौ च वाराही OM पादौ नारसिंहिका ॥ 5॥ विस्मारितं च यत्स्थानं यत्स्थानं नामवर्जितम् । तत्सर्वं पातु मे राज्ञी मूलविद्यामयी परा ॥ 6॥ वासुकिः पूर्वतः पातु नीलनागोऽनलेऽवतु । तक्षको दक्षिणे पातु नैरृते पद्मनायकः ॥ 7॥ कार्कोटकः पश्चिमेऽव्याद्वायव्यां शङ्खपालकः । कुलिकश्चोत्तरे पातु शेष ईशानमण्डले ॥ 8॥ ब्राह्मी ब्राह्मे मुहूर्तेऽव्याद्दिनादौ वैष्णवी मम । रुद्राणी पातु मध्याह्ने सायं पात्वपराजिता ॥ 9॥ निशादौ पातु कौमारी निशीथे चण्डिकावतु । निशान्ते पातु वाराही सर्वदा नारसिंहिका ॥ 10॥ असिताङ्गः क्षितेः पातु पयसो रुरुभैरवः । चण्डो मां पवनात्पातु क्रोधेशः पातु माऽनलात् ॥ 11॥ उन्मत्तः सोमतः पातु भीषणः सूर्यतोऽवतु । याजकाच्च कपालेशो व्योम्नः संहारकोऽवतु ॥ 12॥ सदा समन्ततः पातु वपुर्वसुदलं पातु मम । गुरवः पान्तु सर्वत्र दिगीशः पातु सर्वतः ॥ 13॥ वृत्तत्रयं पातु नित्यं धरा गेहं सदाऽवतु । श्रीचक्रं पातु भीतिभ्यो योगिन्यः पान्तु सर्वदा ॥ 14॥ ऊर्ध्वं चाधः सदा पातु दिग्भ्यो राज्ञीश्वरः शिवः । सर्वत्र सर्वदा सर्वं वपुर्भूतेश्वरोऽवतात् ॥ 15॥ पादादिमूर्धपर्यन्तं वपुः सर्वत्र मेऽवतु । शिरसः पादपर्यन्तं राज्ञी पञ्चदशाक्षरी ॥ 16॥ इत्येवं कवचं राज्ञ्या मन्त्रगर्भं जयावहम् । त्रैलोक्यविजयं नाम दारिद्र्यभयनाशनम् ॥ 17॥ सर्वरोगहरं साक्षात्सिद्दिदं पापनाशनम् । महाभयहरं देवि मूलविद्यामयं परम् ॥ 18॥ परमार्थप्रदं नित्यं भोगमोक्षैककारणम् । यः पठेत्कवचं देवि रणे राजभये क्षणात् ॥ 19॥ सङग्रामेषु रिपुञ्जित्वा विजयी गृहमेष्यति । पठनात्कवचस्यास्य राजकोपः प्रशाम्यति ॥ 20॥ द्यूते धनं लभेद्द्युती श्मशाने सिद्धिमाप्नुयात् । त्रिवारं यः पठेद्रात्रौ रेतःस्रावे महेश्वरि ॥ 21॥ तस्य राज्ञी महाविद्या स्वप्नेऽभीष्टप्रदा भवेत् । स्वयम्भूकुसुमैः शुद्धै रेतःस्तन्योभयाङ्कितैः ॥ 22॥ रसैर्भूर्जे लिखेद्वर्म रवौ प्रातर्महेश्वरि । चीरतन्तुभिरव्यक्तं लाक्षया वेष्टितं तथा ॥ 23॥ सुवर्णगुटिकान्तःस्थं पूजयेद्यन्त्रराजवत् । गुटिकैषा महाविद्या राज्ञीमूर्तिरिवापरा ॥ 24॥ मूलविद्यामयी देवि कुक्षिस्था भोगदायिनी । पृष्ठस्था बलदा देवि कुक्षिस्था रोगनाशिनी ॥ 25॥ सर्वार्थसाधनी लोके यथाभीष्टफलप्रदा । गुटिकेयं शुभा राज्ञ्या न देया यस्य कस्यचित् ॥ 26॥ इदं कवचमीशानि मूलविद्यामयं परम् । सारस्वतप्रदं लक्ष्मीपुत्रपौत्रविवर्धनम् ॥ 27॥ आयुष्करं पुष्टिकरं श्रीकरं च यशस्करम् । चतुःषष्ट्यादितन्त्राणां सारमादाय वर्णितम् ॥ 28॥ श्मशाने यः पठेत्सायं महाचीनक्रमेश्वरः । स साधको महादेवि राज्ञीपुत्रो भविष्यति ॥ 29॥ इदं ते मम सर्वस्वं त्रैलोक्यविजयाभिधम् । कवचं मन्त्रगर्भं च गोपनीयं स्वयोनिवत् ॥ 30॥ इति श्रीरुद्रयामले तन्त्रे दशविद्यारहस्ये श्रीराज्ञीकवचम् । ## Proofread by Aruna Narayanan narayanan.aruna at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}