राज्ञीस्तोत्रम्

राज्ञीस्तोत्रम्

ॐ शीतांशुबालार्ककृशानुनेत्रां चतुर्भुजामेणत्वगासनस्थाम् । शङ्खाब्जशूलासिधरां महेशीं राज्ञीं भजेऽहं तुहिनाद्रिरूपाम् ॥ १॥ स्मृतैवान्तर्गता पुंसां हरन्ती सकलं मलम् । जयत्येषा महाराज्ञी भक्तानां क्षेमदायिनी ॥ २॥ त्रिजगन्मोहिनीमीडे मयूरीभूतसद्गुणे । नमोऽस्तु ते महाराज्ञि पाहि मां शरणागतम् ॥ ३॥ शेषाशेषमुखैर्गुण्ये गुणीगुणगणप्रिये । नमोऽस्तु ते महाराज्ञि पाहि मां शरणागतम् ॥ ४॥ सुरासुरमुनीन्द्राद्यैर्वन्दनीयपदाम्बुजे । नमोऽस्तु ते महाराज्ञि पाहि मां शरणागतम् ॥ ५॥ चराचरजगत्सृष्टिस्थितिसंहृतिकारिणि । नमोऽस्तु ते महाराज्ञि पाहि मां शरणागतम् ॥ ६॥ भक्तकल्पलतेऽनल्पवाङ्माधुर्याजिताखिले । नमोऽस्तु ते महाराज्ञि पाहि मां शरणागतम् ॥ ७॥ ब्रह्मविष्णुमहेशानवन्दिते गिरिनन्दिनि । नमोऽस्तु ते महाराज्ञि पाहि मां शरणागतम् ॥ ८॥ भक्तानां भीमसंसारपारावारप्रतारिणि । नमोऽस्तु ते महाराज्ञि पाहि मां शरणागतम् ॥ ९॥ निर्गुणे निष्क्रिये नित्ये सच्चिदानन्दरूपिणि । नमोऽस्तु ते महाराज्ञि पाहि मां शरणागतम् ॥ १०॥ राज्ञीस्तोत्रमिदं पुण्यं त्रिसन्ध्यं प्रयतः पठन् । असंशयं विशेषेण वशयेदखिलं जगत् ॥ ११॥ इति राज्ञीस्तोत्रं सम्पूर्णम् । Proofread by PSA Easwaran
% Text title            : rAjnIstotram 1
% File name             : rAjnIstotram.itx
% itxtitle              : rAjnIstotram 1 (shItAMshubAlArkakRishAnunetrAm)
% engtitle              : rAjnIstotram 1
% Category              : devii, devI, otherforms
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : otherforms
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran
% Description/comments  : BhaktivivekasAra
% Indexextra            : (Scanned)
% Latest update         : November 18, 2018
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org