% Text title : raadhaaShodashanaamavarNam % File name : raadhaa16naarayaNa.itx % Category : devii, राधा, स्तोत्र, षोडश, देवी % Location : doc\_devii % Author : naarayaNa % Transliterated by : Daniel Mohanpersad % Proofread by : Daniel Mohanpersad % Source : brahmavaivarta puraaNa, shriinaaraayaNakRitam % Latest update : December 19, 2002 % Send corrections to : danielmohanpersad98@msn.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. rAdhAShoDashanAmavarNanam ..}## \itxtitle{.. rAdhAShoDashanAmavarNanam ..}##\endtitles ## श्रीनारायण उवाच । राधा रासेश्वरी रासवासिनी रसिकेश्वरी । कृष्णप्राणाधिका कृष्णप्रिया कृष्णस्वरूपिणी ॥ 1॥ कृष्णवामाङ्गसम्भूता परमान्दरूपिणी । कृष्णा वृन्दावनी वृन्दा वृन्दावनविनोदिनी ॥ 2॥ चन्द्रावली चन्द्रकान्ता शतचन्द्रप्रभानना । नामान्येतानि साराणि तेषामभ्यन्तराणि च ॥ 3॥ राधेत्येवं च संसिद्धौ राकारो दानवाचकः । स्वयं निर्वाणदात्री या सा राधा परिकीर्तिता ॥ 4॥ रासेसेश्वरस्य पत्नीयं तेन रासेश्वरी स्मृता । रासे च वासो यस्याश्च तेन सा रासवासिनी ॥ 5॥ सर्वासां रसिकानां च देवीनामीश्वरी परा । प्रवदन्ति पुरा सन्तस्तेन तां रसिकेश्वरीम् ॥ 6॥ प्राणाधिका प्रेयसी सा कृष्णस्य परमात्मनः । कृष्णप्राणाधिका सा च कृष्णेन परिकीर्तिता ॥ 7॥ कृष्णास्यातिप्रिया कान्ता कृष्णो वास्याः प्रियः सदा । सर्वैर्देवगणैरुक्ता तेन कृष्णप्रिया स्मृता ॥ 8॥ कृष्णरूपं संनिधातुं या शक्ता चावलीलया । सर्वांशैः कृष्णसदृशी तेन कृष्णस्वरूपिणी ॥ 9॥ वामाङ्गार्धेन कृष्णस्य या सम्भूता परा सती । कृष्णवामाङ्गसम्भूता तेन कृष्णेन कीर्तिता ॥ 10॥ परमानन्दराशिश्च स्वयं मूर्तिमती सती । श्रुतिभिः कीर्तिता तेन परमानन्दरूपिणी ॥ 11॥ कृषिर्मोक्षार्थवचनो न एतोत्कृष्टवाचकः । आकारो दातृवचनस्तेन कृष्णा प्रकीर्तिता ॥ 12॥ अस्ति वृन्दावनं यस्यास्तेन वृन्दावनी स्मृता । वृन्दावनस्याधिदेवी तेन वाथ प्रकीर्तिता ॥ 13॥ सङ्घःसखीनां वृन्दः स्यादकारोऽप्यस्तिवाचकः । सखिवृन्दोऽस्ति यस्याश्च सा वृन्दा परिकीर्तिता ॥ 14॥ वृन्दावने विनोदश्च सोऽस्या ह्यस्ति च तत्र वै । वेदा वदन्ति तां तेन वृन्दावनविनोदिनीम् ॥ 15॥ नखचन्द्रावली वक्त्रचन्द्रोऽस्ति यत्र संततम् । तेन चन्द्रवली सा च कृष्णेन परिकीर्तिता ॥ 16॥ कान्तिरस्ति चन्द्रतुल्या सदा यस्या दिवानिशम् । सा चन्द्रकान्ता हर्षेण हरिणा परिकीर्तिता ॥ 17॥ शरच्चन्द्रप्रभा यस्स्याश्चाननेऽस्ति दिवानिशम् । मुनिना कीर्तीता तेन शरच्चन्द्रप्रभानना ॥ 18॥ इदं षोडशनामोक्तमर्थव्याख्यानसंयुतम् ॥ नारायणेन यद्दत्तं ब्रह्मणे नाभिपङ्कजे। ब्रह्मणा च पुरा दत्तं धर्माय जनकाय मे ॥ 19॥ धर्मेण कृपया दत्तं मह्यमादित्यपर्वणि । पुष्करे च महातीर्थे पुण्याहे देवसंसदि॥ राधाप्रभावप्रस्तावे सुप्रसन्नेन चेतसा ॥ 20॥ इदं स्तोत्रं महापुण्यं तुभ्यं दत्तं मया मुने । निन्दकायावैष्णवाय न दातव्यं महामुने ॥ 21॥ यावज्जीवमिदं स्तोत्रं त्रिसंध्यं यः पठेन्नरः । राधामाधवयोः पादपद्मे भक्तिर्भवेदिह ॥ 22॥ अन्ते लभेत्तयोर्दास्यं शश्वत्सहचरो भवेत् । अणिमादिकसिधिं च सम्प्राप्य नित्यविग्रहम् ॥ 23॥ व्रतदानोपवाइश्च सर्वैर्नियमपूर्वकैः । चतुर्णां चैव वेदानां पाठैः सर्वार्थसंयुतैः ॥ 24॥ सर्वेषां यज्ञतीर्थानां करणैर्विधिवोधितः । प्रदक्षिणेन भुमेश्च कृत्स्नाया एव सप्तधा ॥ 25॥ शरणागतरक्षायामज्ञानां ज्ञानदानतः । देवानां वैष्णवानां च दर्शनेनापि यत् फलम् ॥ 26॥ तदेव स्तोत्रपाठस्य कलां नार्हति षोडशीम् । स्तोत्रस्यास्य प्रभावेण जीवन्मुक्तो भवेन्नरः ॥ 27॥ इति श्रीब्रह्मवैवर्ते श्रीनारायणकृतं राधाषोडशनाम वर्णनम् ॥ ## Encoded by Daniel Mohanpersad danielmohanpersad98@msn.com \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}