% Text title : shrIraadhaastotraM shrIkRiShNakRitam % File name : raadhaakrishnakrit.itx % Category : devii, rAdhA, stotra, devI % Location : doc\_devii % Transliterated by : Daniel Mohanpersad (danielmohanpersad98 at msn.com) % Proofread by : Daniel Mohanpersad (danielmohanpersad98 at msn.com) % Translated by : - % Latest update : July 1, 2002 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Radhastotram ShrIkrishnakritam ..}## \itxtitle{.. श्रीराधास्तोत्रं श्रीकृष्णकृतम् ..}##\endtitles ## श्रीकृष्ण उवाच । एवमेव प्रियोऽहं ते प्रमोदश्चैव ते मयि । सुव्यक्तमद्य कापट्यवचनं ते वरानने ॥ 1॥ हे कृष्ण त्वं मम प्राणा जीवात्मेति च संततम् । ब्रूषे नित्यं तु यत् प्रेम्णा साम्प्रतं तद् गतं द्रुतम् ॥ 2॥ अस्माकं वचनं सत्यं यद् व्रवीमिती तद् ध्रुवम् । पञ्चप्राणाधिदेवी त्वं राधा प्राणधिकेति मे ॥ 3॥ शक्तो न रक्षितुं त्वां च यान्ति प्राणस्त्वया विना । विनाधिष्ठातृदेवीं च को वा कुत्र च जीवति ॥ 4॥ महाविष्णोश्च माता त्वं मूलप्रकृतिरीश्वरी । सगुणा त्वं च कलया निर्गुणा स्वयमेव तु ॥ 5॥ ज्योतीरूपा निराकारा भक्तानुग्रहविग्रहा । भक्तानां रुचिवैचित्र्यन्नानामूर्तीश्च बिभ्रमती ॥ 6॥ महालक्ष्मिश्च वैकुण्ठे भारती च सतां प्रसूः । पुण्यक्षेत्रे भारते च सती त्वं पार्वती तथा ॥ 7॥ तुलसी पुण्यरूपा च गङ्गा भुवनपावनी । ब्रह्मलोके च सावित्री कलया त्वं वसुन्धरा ॥ 8॥ गोलोके राधिका त्वं च सर्वगोपालकेश्वरी । त्वया विनाहं निर्जीवो ह्यशक्तः सर्वकर्मसु ॥ 9॥ शिवः शक्तस्त्वया शक्त्या शवाकारस्त्वया विना । वेदकर्ता स्वयं ब्रह्मा वेदमात्रा त्वया सह ॥ 10॥ नारायणस्त्वया लक्ष्म्या जगत्पाता जगत्पतिः । फलं ददाति यज्ञश्च त्वया दक्षिणया सह ॥ 11॥ बिभर्ति सृष्टिं शेषश्च त्वां कृत्वा मस्तके भुवम् । बिभर्ति गङ्गारूपां त्वां मूर्घ्नि गङ्गाधरः शिवः ॥ 12॥ शक्तिमच्च जगत् सर्वं शवरूपं त्वया विना । वक्ता सर्वस्त्वया वाण्या सूतो मूकस्त्वया विना ॥ 13॥ यथा मृदा घटं कर्तुं कुलालः शक्तिमान् सदा । सृष्टिं स्रष्टुं तथाहं च प्रकृत्या च त्वया सह ॥ 14॥ त्वया विना जडश्चाहं सर्वत्र च न शक्तिमान् । सर्वशक्तिखरूपा त्वं समागच्छ ममान्तिकम् ॥ 15॥ वह्नौ त्वं दाहिका शक्तिर्नाग्निः शक्तस्त्वया विना । शोभास्वरूपा चन्द्रे त्वं त्वां विना न स सुन्दरः ॥ 16॥ प्रभारूपा हि सूर्ये त्वं विना न स भानुमान् । न कामः कामिनीबन्घुस्त्वया रत्या विना प्रिये ॥ 17॥ इत्येवं स्तवनं कृत्वा तां सम्प्राष जगत्प्रभुः । देवा बभूवुः सथीकाः सभार्याः शक्तिसंयुताः ॥ 18॥ सस्त्रीकं च जगत् सर्वं बभूव् शैलकन्यके । गोपीपूर्णश्च गोलोको बभूव तत्प्रसादतः ॥ 19॥ राजा च जगाम् गोलोकमिति स्तुत्वा हरिप्रियाम् । श्रीकृष्णेन कृतं स्तोत्रं राधाया यः पठेन्नरः ॥ 20॥ कृष्णभक्तिं च तद्दास्यं स प्राप्नोति न संसयः । स्त्रीविच्छेदेयः शृणोति मासमेकमिदं शुचिः ॥ 21॥ अचिराल्लभते भार्यां सुशीलां सुन्दरीं सतीम् । भार्याहीनो भाग्यहीनो वर्षमेकं शृणोति यः ॥ 22॥ अचिराल्लभते भार्यां सुशीलां सुन्दरीं सतीम् । पुर मया च त्वं प्राप्ता स्तोत्रेणानेन पार्वति ॥ 23॥ मृतायां दक्षकन्यायामाज्ञया परमात्मनः । स्तोत्रेणानेन सम्प्राप्ता सावित्री ब्रह्मणा पुरा ॥ 24॥ पुरा दुर्वाससः शापान्निःश्रीके देवतागणे । स्तोत्रेणानेन देवैस्तैः सम्प्राप्ता श्रीः सुदुर्लभा ॥ 25॥ शृणोति वर्षमेकं च पुत्रार्थि लभते सुतम् । महाव्याधी रोगमुक्तो भवेत् स्तोत्रप्रसादतः ॥ 26॥ कार्तिकीपूर्णमायां तु तां सम्पूज्य पठेत्तु यः । अचलां श्रियमाप्नोति राजसूयफलं लभेत् ॥ 27॥ नारी शृणोति चेत् स्तोत्रं स्वामिसौभाग्यसंयुता । भक्त्या शृणोति यः स्तोत्रं बन्धनान्मुच्यते ध्रुवम् ॥ 28॥ नित्यं पठति यो भक्त्या राधां सम्पूज्य भक्तितः । स प्रयाति च गोलोकं निर्मुक्तो भवबनात् ॥ 29॥ इति श्रीब्रह्मवैवर्ते श्रीकृष्णकृष्णकृतं श्रीराधास्तोत्रं सम्पूर्णम् । ##\medskip\hrule\medskip Encoded by Daniel Mohanpersad danielmohanpersad98@msn.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}