रात्रिसूक्त (ऋग्वेद)

रात्रिसूक्त (ऋग्वेद)

ऋग्वेद १०-१०-१२७ रात्रीति सूक्तस्य कुशिकः ऋषिः रात्रिर्देवता, गायत्रीच्छन्दः, श्रीजगदम्वा प्रीत्यर्थे सप्तशतीपाठादौ जपे विनियोगः । ॐ रात्री व्यख्यदायति पुरुत्रा देव्यक्षभिः । विश्वा अधि श्रियोऽधित ॥ १॥ ओर्वप्रा अमर्त्या निवतो देव्युद्वतः । ज्योतिषा वाधते तमः ॥ २॥ निरु स्वसारम्स्कृतोषसं देव्यायती । अपेदुहासते तमः ॥ ३॥ सा नो अद्य यस्या वयं नितेयामन्यविक्ष्महि । वृक्षेण् वसतिं वयः ॥ ४॥ नि ग्रामासो अविक्षत निपद्वन्तो निपक्षिणः । नि श्येनासश्चिदर्थिनः ॥ ५॥ यावया वृक्यं वृकं यवयस्तेनमूर्म्म्ये । अथा नः सुतरा भव ॥ ६॥ उप मा पेपिशत्तमः कृष्णं व्यक्तमस्थित । उष ऋणेव यातय ॥ ७॥ उप ते गा इवाकरं वृणीष्व दुहितर्द्दिवः । रात्रि स्तोमं न जिग्युषे ॥ ८॥ इति ऋग्वेदोक्तं रात्रिसुक्तं समाप्तम् । (सामविधान ब्राह्मण, ३-८-२) ॐ रात्रिं प्रपद्ये पुनर्भूं मयोभूं कन्यां शिखण्डिनीं पाशहस्तां युवतीं कुमारिणीमादित्यः । श्रीचक्षुषे वान्तः प्राणाय सोमो गन्धाय आपः स्नेहाय मनः अनुज्ञाय पृथिव्यै शरीरम् ॥ ॥ इति सामविधानब्राह्मणोक्तं रात्रिसूक्तम् ॥ Encoded and proofread by Dhruba Chakroborty dhruba at nfinity.nfinity.com
% Text title            : rAtrisUkta (Rigveda)
% File name             : raatrisuukta.itx
% itxtitle              : rAtrisUktam svararahita (RigvedIya)
% engtitle              : rAtrisUkta (Rigveda)
% Category              : sUkta, devii, otherforms, svara, rigveda, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : otherforms
% Texttype              : svara
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Dhruba Chakroborty dhruba at nfinity.nfinity.com
% Proofread by          : Dhruba Chakroborty dhruba at nfinity.nfinity.com
% Description-comments  : There are additional Richas from Khilas in Mantrapusham book
% Indexextra            : (svarasahita, Meaning)
% Latest update         : November 1, 2010
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org