% Text title : Rajasvala Mahastotram % File name : rajasvalAmahAstotram.itx % Category : devii, stavarAja, otherforms, devI % Location : doc\_devii % Proofread by : Rajesh Thyagarajan % Latest update : March 10, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Rajasvala Mahastotram ..}## \itxtitle{.. rajasvalA mahAstotram ..}##\endtitles ## श्रीगणेशाय नमः । OM सरस्वत्यै नमः । श्री गुरुभ्यो नमः ॥ अथ रजस्वलास्तोत्रप्रारम्भः ॥ श्री शिव उवाच\- OM भगोदेवं जगद्सर्वं त्रैलोक्यं सचराचरम् । सत्यपाताललोचनं च सत्यकाशोभवोद्भवम् ॥ 1॥ OM ह्रीं कमलं च भगाकारं विरञ्ची कमलोद्भवम् । तस्मात्भगमायोति सृष्टिस्थितिलयात्मका ॥ 2॥ OM श्रीभगवान् भगरूपश्च नौम्यहं भगदेवताम् । चतुरासिति लक्षानां जीवयोनिसमुद्भवः ॥ 3॥ OM क्लीं भगलीङ्गात्मकं रूपं प्रदर्शये सचराचरम् । निन्दत्ये नरकं यान्ति कल्पकोटी न संशयः ॥ 4॥ OM एँ यदि भाग्यवशोद्रष्टं पूष्टीभूतं भगं शिवः । दर्शयात्फलमाप्नोति शृणु एवात्मनोप्रिये ॥ 5॥ OM सौं गजाश्वरथदानञ्च गृहणेदत्त्यते फलम् । रूप्यश्रवणं तुलादिनां लक्षकोटिगुणं फलम् ॥ 6॥ भगलिङ्गार्चनं कृत्वा एकान्ते निश्चलव्रते । स्वर्गपातालभूर्लोके पूजनं फलमाप्नुयात् ॥ 7॥ भगन्दृष्ट्वा जपङ्कृत्वा स्वल्पमात्रं च कोटिधा । पूजयीत्वा वन्दितात्वा जपान्ते च पुनःपुनः ॥ 8॥ ते धन्यं सर्वलोकेषु पूनर्जन्म न लभ्यते । तरन्ति तारयन्ति च निर्भयो यत्रकुत्रचित् ॥ 9॥ रूपयौवन लावण्यां षोडशाब्दन्तु सुन्दरी । रजोदृष्ट्वा भगन्दृष्ट्वा नमस्कृत्वा च चन्द्रवत् ॥ 10॥ संसिद्धी संपुजित्वा च ध्यात्वा नत्वा पूनःपूनः । तरन्ति तारयन्ति च नौकावनं नवकार्णवात् ॥ 11॥ एककालं द्विकालं वा त्रिकालं मध्यरात्रिके । एकान्ते निश्चलस्थानेः पूजित्वा वा पठन्ति च ॥ 12॥ अनेककोटीविघ्नानां नाशयेत् नात्र संशयः । अनन्तफलमवाप्नोति ममवाक्ये च पार्वती ॥ 13॥ गुरूदेवात्मनानेक्यं भावित्वा वा जपन्ति च । तत्सर्वं फलं (लब्ध्वा) अन्यथा न च सिध्यते ॥ 14॥ सप्तकोटीमहामन्त्रे सावर्णान्सगुणान्विता । सर्वेप्रश्नमायान्ति क्रोधद्रोहादिकं त्यजेत् ॥ 15॥ रजस्वलामहास्तोत्रं पठ्यते प्रत्यहं सदा । जपार्चनादिहोमेन प्रयोगेन च सिद्धिदम् ॥ 16॥ जपहोमार्चन कृत्वा विधियुक्तं वरानने । रजस्वला विनास्तोत्रं न च सिध्यन्ति भूतले ॥ 17॥ सर्वेशाक्तमहामन्त्रं शक्तिउत्कीलनं तथा । एतत्परमं श्रेष्ठं च शाक्तानां नास्ति सुन्दरि ॥ 18॥ महाबीजन्त्रयं देवी राध्यते च रजस्वला । प्रणवादि जपं मात्र त्रिबीजं सर्वसिद्धिदा ॥ 19॥ एषां रजस्वलाविद्या पितापुत्रं न कथ्यते । दाम्भिकाय कृतघ्नाय गुरुद्रोहरताय च ॥ 20॥ घातकाय च दुष्टाय रजस्वला न दीयते । दद्याय शान्ताय शिष्याय गुरुभक्ताय विशेषतः ॥ 21॥ दुर्जनञ्चापि दुष्टाश्च आयुर्भाग्यञ्च नश्यति । इदं यः पठ्यते देवि आयुर्भाग्यं च तिष्ठति ॥ 22॥ इदं स्तोत्रं न दृष्यते रजस्वलां कदाचन । इदं स्तोत्रप्रभावेन त्रैलोक्यदर्शनं भवेत् ॥ 23॥ ॥ इति रजस्वलामहास्तोत्रं सम्पूर्णम् ॥ ॥ श्री ललिताम्बार्पणमस्तु । ## Proofread by rajesh thyagarajan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}