% Text title : Rajasvala Pujavivarna Stotram % File name : rajasvalApUjAvivarNastotram.itx % Category : devii, stavarAja, otherforms, devI % Location : doc\_devii % Proofread by : Rajesh Thyagarajan % Latest update : March 10, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Rajasvala Pujavivarna Stotram ..}## \itxtitle{.. rajasvalA pUjAvivarNastotram ..}##\endtitles ## atha रजस्वला पूजाविवर्णस्तोत्रप्रारम्भः । अस्य श्रीरजस्वलामन्त्रस्यः ईश्वरऋषिः । अनुष्टुप्छन्दः । रजस्वला देवता । क्रौं बीजम् । क्रीं शक्तिः । क्रूं कीलकम् । मम रजस्वलोपासनार्थे जपे विनियोगः ॥ ऋष्यादीन् विन्यस्य । OM रजस्वला अङ्गुष्ठाभ्यां हृदयाय नमः । OM क्रौं तर्जनीभ्यां शिरसे स्वाहा । ह्रीं मध्यमाभ्यां शिखायै वषट् । क्रीं अनामिकाभ्यां कवचाय हुम् । क्रः कनिष्ठिकाभ्यां नेत्रत्रयाय वौषट् । रजस्वलायै करतलकरपृष्ठाभ्यां अस्त्राय फट् ॥ अथ ध्यानं \- बालार्कगौरवर्णाभां बालचन्द्रनिभाननाम् । अनन्तबाणसहितान्ध्यायेद्देवी रजस्वलाम् ॥ 1॥ भगोद्भवां भगात्सर्वं त्रैकोक्यं सचराचरम् । सप्तपाताललोकं च सप्ताकारं भगोद्भवम् ॥ 2॥ कमलञ्च भगाकारं विरिञ्चि कमलोद्भवः । भगवान्भगरूपस्तु नमामि भगदैवतम् ॥ 3॥ एवन्ध्यात्वा महामायां भगेपुष्पं समुद्भवः । इति ध्यात्वा मानसैः सम्पूज्य स्तोत्रं पठेत् ॥ 4॥ श्रीदेव्युवाच \- नमः पूजाविधिः प्रोक्ता यन्त्रपूजाविधिस्तथा । वदतानि महादेव योनिपूजाविधिर्मम ॥ 1॥ ईश्वरोवाच\- आनीतामुत्तमान्तासां पूर्वोक्तानाञ्चनायकाम् । सुन्दरां यौवनोन्मत्तान्निर्लज्जां चारुहासिनीम् ॥ 2॥ कृत्वा दिगम्बरान्तासाङ्गन्धकुङ्कुमचन्दनैः । अनुलिप्तां मुक्तकेशीन्ततस्तद्योनिमण्डले ॥ 3॥ गुरुपङ्क्तिं समाराध्य पूजयित्वा षडङ्गकम् । पीठपूजां समादाय तन्मध्ये चिन्तयेत्छिवाम् ॥ 4॥ अत्राप्या वाहनं नास्ति अङ्गन्न्या संविधीयते । उपचारैः पूजयित्वा अर्घ्यन्दद्यात्ततः परम् ॥ 5॥ स्मृत्वालिङ्गेश्वरन्देवं पूजयित्वा महेश्वरम् । गन्धपुष्पाक्षतैः पूज्यहोमं कुर्यात्ततः परम् ॥ 6॥ धर्माधर्महविर्दीप्तं आत्मानौ मनसा स्रुचा । सुषुम्णा वर्त्मना नित्यमक्षवृत्तिं जुहोम्यहम् ॥ 7॥ स्वाहान्ते होममन्त्रश्च प्रतिज्ञाता हुतैः शिवे । पूर्णाहुति रसान्ते च जुहुयान्मनुमामुना ॥ 8॥ प्रकाशाकाश हस्ताभ्यामवलम्ब्योन्मनीस्फुटम् । धर्माधर्मकलस्नेहं पूर्णवह्नो जुहोम्यहम् ॥ 9॥ स्वाहान्तोयं भवेन्मन्त्रो घोरपातकनाशनः । पूजाकालं विनानैव कुर्याच्छक्तिदिगम्बराम् ॥ 10॥ पूजाकालं विनानैव सुरादेयाहिसाधकैः । शिवे ज्ञानमये देहे शक्तिबुद्धिमयी तथा ॥ 11॥ शुक्रं शिवोमहादेवी शक्तिः कुण्डलिनी तथा । लिङ्गं शिवो महादेवी शक्तिर्योनिस्वरूपिणी ॥ 12॥ इत्येवं त्रिपुराशक्तिरित्येवं त्रिपुराशिवः । नानयोर्विद्यतेभेदो या शक्तिः सशिवे ध्रुवम् ॥ 13॥ श्री देव्युवाच \- त्रिधा भिन्ना यदा देव त्रिषु पीठेषु पूजयेत् । तानि पीठानी केष्वाह वाग्बीजेन पूजयेत् ॥ 14॥ ईश्वरोवाच\- बुद्धिरूपपरादेवी बुद्धिपीठेर्चनन्तदा । चिदग्नौ मनसो देवी होमश्चाग्नाहुतिस्तथा ॥ 15॥ वर्णमयितदा जाप्या जपोमानस उच्यते । चित्तिरूपायदा देवी शक्तिकुण्डलिनी तदा ॥ 16॥ यन्त्रे पूजा तदा ज्ञेया होमकुण्डे विधीयते । तत्रापि गुटिकामय्या जपश्चैवाक्षमालया ॥ 17॥ उषांशुस्थान महादेवी शीघ्रं सिद्धिप्रदायकः । योनिरूपायदा देवी पूजयेद्योनिमण्डले ॥ 18॥ होमसूत्रे नदेद्देवी मैथुनेन विधानतः । जपःकर्योमहेशानि तथैव करमालया ॥ 19॥ एतद्देवी प्रयत्नेन गोप्याद्गोप्यतरं कुरू । प्रकाशात्सिद्धिहानिस्यात् गोप्यात्सिद्धिमवाप्नुयात् ॥ 20॥ ॥ इति श्री गर्भकुलार्णवे ईश्वरपार्वतिसंवादे भवापूजाविवर्णं सम्पूर्णम् ॥ ॥ श्री ललिताम्बार्पणमस्तु । ## Proofread by rajesh thyagarajan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}