% Text title : Rajasvala Stavarajam % File name : rajasvalAstavarAjam.itx % Category : devii, stavarAja, otherforms, devI % Location : doc\_devii % Proofread by : Rajesh Thyagarajan % Latest update : March 10, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Rajasvala Stavarajam ..}## \itxtitle{.. rajasvalA stavarAjam ..}##\endtitles ## श्रीगणेशाय नमः । OM सरस्वत्यै नमः । OM अस्य श्रीरजस्वलास्तोत्रमन्त्रस्य, ईश्वरऋषिः, अनुष्टुप्छन्दः, श्रीरजस्वला देवतायै, ममोपासने जपे विनियोगः ॥ अथ ऋष्यादि षडङ्गन्यासः । OM ह्रां क्लां ईश्वरऋषये नमः शिरसि । OM ह्रीं क्लीं अनुष्टुप् छन्दसे नमः मुखे । OM ह्रूं क्लूं रजस्वला देवतायै नमः हृदये । OM ह्रैं क्लैं बीजाय नमः गुह्ये । OM ह्रैं क्लौं शक्तये नमः पादयोः । OM ह्रः क्लः कीलकाय नमः नाभौ सर्वाङ्गेतिव्यापकम् ॥ अथ करन्यासः । OM ह्रां क्लां अङ्गुष्टाभ्यां नमः । OM ह्रीं क्लीं तर्जनिभ्यां नमः । OM ह्रूं क्लूं मध्यमाभ्यां नमः । OM ह्रैं क्लैं अनामिकाभ्यां नमः । OM ह्रौं क्लौं कनिष्ठिकाभ्यां नमः । OM ह्रः क्लः करतलकरपृष्टाभ्यां नमः ॥ अथ हृदयादि षडङ्गन्यासः । OM ह्रां क्लां हृदयाय नमः । OM ह्रीं क्लीं शिरसे स्वाहा । OM ह्रूं क्लूं शिखायै वषट् । OM ह्रैं क्लैं कवचाय हुम् । OM ह्रौं क्लौं नेत्रत्रयाय वौषट् । OM ह्रः क्लः अस्त्राय फट् ॥ अथ ध्यानम् । बालार्ककोटिवर्णाभ्यां भालचन्द्रनिभाननाम् । अनन्तबाणसहितां ध्यायेद्देविरजस्वलाम् ॥ इति ध्यानम् । अथ गायत्री । OM ह्रां क्लीं रजस्वलायै विद्महे । OM ह्रां क्लौं सर्व शक्ति च धीमहि । OM ह्रां क्लुः तन्नोरजस्वला प्रचोदयात् । इति गायत्री मन्त्रः ॥ अथ मूलमन्त्रः । OM ह्रीं श्रीं क्लीं ऐं स्वाहा ॥ 1300 जपसङ्ख्या ॥ अथ जटिका खोलनमन्त्रः । OM श्रीं क्लीं एकाक्षराय भगवते विश्वरूपाय सर्वयोगेश्वराय त्रैलोकनाथाय सर्वकामप्रदाय नमः स्वाहा । सिद्धिर्भवति मनवाञ्छितफलप्राप्तिर्भवति ॥ OM श्रीं ह्रीं क्लीं रजस्वलायै हः हः हः स्वाहा ॥ इति मूल मन्त्रः ॥ OM ऐं ह्रीं क्लीं उच्छिष्टचाण्डालिनि OM सुं मुखिदेविमहापिशाचिनी OM ह्रीं OM ठः ठः ठः OM स्वाहा ॥ इति मूलमन्त्रः ॥ OM नमः कालिकाय नमः । रजस्वलाधोमुखन्दृष्ट्वा सर्वपापं व्यपोहति । भाषणङ्कुरुते राज अश्वमेधादिकं फलम् ॥ 1॥ तस्य स्पृश्यमात्रेण लभ्यते फलचतुर्विधम् । यस्य सङ्गममात्रेण त्रैलोक्यक्षोभनक्षमः ॥ 2॥ श्रद्धायां पूजितं भक्त्यो भगं स रजशोभितम् । न्यासङ्कृत्वा स्वदेहे च कलाभिः कामषोडशैः ॥ 3॥ मात्रिकान्यास देहेषु अनुलोम विलोमतः । शिवरूपं विचिन्त्यस्य भगपूजासमाचरेत् ॥ 4॥ कोटिजन्मार्जितैर्पुण्यैर्भक्त्यायां पूजयेद्भगम् । विशेष्य पूज्यते योनिपुष्पसङ्ख्या न विद्यते ॥ 5॥ महद्यत्नेन देवेशि पुष्पवन्ति सुलक्षणः । पुज्यते देव्या भक्त्या च पिशितालिङ्गसंयुतम् ॥ 6॥ नवपात्रन्तु विधिवत् स्वयं भक्त्याघरक्षया । पिबन्ति च सुराज्योति तज्जाड्यं हरते ध्रुवम् ॥ 7॥ वृत्यैभूतो स्वयं भक्त्या विकल्पेन च अचेतसाम् । पुष्पैभूतं भगं पूज्य तन्मध्ये लिङ्गविक्षिपेत् ॥ 8॥ स्तोत्रपाठं मैथुनं च क्रियते जप पूर्वकम् । यावत् भुक्तं सुखं जाप्यं जपित्वाचसुरेश्वरि ॥ 9॥ निर्जनस्य च पाठस्य पूनःकार्य सर्वैशुभैः । एवं कृतेतुवीरेण शिवतुल्यो भवेन्नरः ॥ 10॥ अत्यन्त गोप्यं देवेशि तस्ययोनि विनिक्षिपेत् । अप्रकास्य कुपात्रस्य गोप्यागोप्यकृतं शुभम् ॥ 11॥ प्रकाशं परमाद्रहस्यं सद्योमृत्युः न संशयः । इन्द्रलोकेन देवेशि गोप्यात्सफलम्महत् ॥ 12॥ भक्त्याचयमतेवीरो पूज्यते साधकोभवेत् । रतिकाले विशेषेण शिवतुल्यो भवेन्नरः ॥ 13॥ इति त्रयोदश श्लोकै स्तवनं परमाद्भुतम् । रजस्वला समीपेतु पठ्यते सर्वसिद्धिदे ॥ 14॥ सत्यं सत्यं पुनः सत्यं सत्यं सत्यं न संशय । सम्पुष्पं भगपूजाच ब्रह्मलोकेऽपिदुर्लभम् ॥ 15॥ यस्य स्तोत्रस्य माहात्म्यं यावक्तुर्नशक्यते । विरञ्चिभगवान् विष्णुः पठ्यते च निरन्तरम् ॥ 16॥ यस्य पाठप्रभावेण सृष्टिस्थितिभवेदिहः । तस्मात्सर्वप्रयत्नेन देविगोप्यङ्करं शुभम् ॥ 17॥ ॥ इति श्रीरजस्वलास्तवराजं सम्पूर्णम् ॥ ॥ श्री ललिताम्बार्पणमस्तु । ## Proofread by rajesh thyagarajan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}