% Text title : Shri Ranganayika Stotram 08 20 % File name : ranganAyikAstotram.itx % Category : devii, devI, stotra % Location : doc\_devii % Proofread by : Rajesh Thyagarajan % Description/comments : From stotrArNavaH 08-20 % Latest update : August 15, 2021 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Ranganayika Stotram ..}## \itxtitle{.. shrIra~NganAyikAstotram ..}##\endtitles ## ईशानां वरदां समस्तजगतां पद्मासनस्थां श्रियं पद्मालङ्कृतपाणिपल्लवयुगां श्रीरङ्गिणः प्रेयसीम् । वात्सल्यादिगुणोज्ज्वलां मणिमयर्भूषागणैर्भूषितां अस्मन्मातरमब्जकान्तवदनां वन्दे जगन्मातरम् ॥ 1॥ स्वस्ति श्रीर्दिश मे शशाङ्कवदने कल्याणदे वत्सले सर्वेषां किल रङ्गनाथदयिते तत्क्षान्तिसंवर्धके । सन्त्यक्ते निवहैः सतामशरणे तापत्रयीबाधिते पापिष्ठे मयि दुर्मतौ तव कृपा कार्येत्यहं प्रार्थये ॥ 2॥ अरमन्मातः श्रुतीनां शिरसि विलसिते वत्सले सिन्धुकन्ये कान्ते श्रीरङ्गराजः कुवलयनयने सर्वलोकाधिराजः । ईशाने लोकमातः सरसिजवदने दीप्रगात्रे सुशीले पद्मे त्वं पाहि दीनं भवजलधिगतं दुर्मतिं दुर्दशं माम् ॥ 3॥ दुर्वृत्तं दुर्मनीषं भवजलधिगतं विष्णुभक्तापराधै\- र्वाग्गात्रस्वान्तजन्यैर्भरितमशरणं गर्हितं सर्वलोकैः । नित्यं मूर्ख नृशंसं मदनपरवशं मोहवश्यप्रवश्यं दुःखाब्धौ मज्जितं मां सपदि हि कमले पाहि मातः प्रसीद ॥ 4॥ श्रीरङ्गनाथदयितेऽखिललोकमातः कार्या कृपा ह्यशरणे मयि सिन्धकन्ये । वात्सल्यतस्तु कमले मम दिव्यबोधं देहि त्वमेव शरणं भव दिव्यसौख्यम् ॥ 5॥ सौख्यं प्रदेहि सुभगे दयिते मुरारेः श्रीरङ्गिणः खलु रमे सुलभे सुशीले । कान्तस्मिते शशिलसद्वदने दयां ते नित्यं कुरुष्व मयि मां परिपाहि पझे ॥ 6॥ कमले कमलारुणदिव्यमुखे सुखदे जगतां खलु कल्पलते । अयि मामवलोकय सिन्धुसुते कृपया तव केवलमजपदे ॥ 7॥ पतितं भववारिधिमभ्यगतं सततं विमतं जनताभिमते । अयि मामवलोकय पद्मकरे दयिते जगदीश्वरि रङ्गपतेः ॥ 8॥ पदयोः शरणागतमब्धिसुते तव दीनमकिञ्चनमार्तियुतम् । अयि मामवलोकय रङ्गपते दयिते विधिशङ्करमुख्यपतेः ॥ 9॥ अपि दुःसहपापशतैर्भरितं जगतां जननि क्षमया कमले । परिपालय मां दयनीयमिमं परिदीनहृदं तव रङ्गपतेः ॥ 10॥ युवयोरपि दुःसहपापशतै\- र्भुवनेश्वरि रङ्गपतेर्दयिते । अपि मां भरितं परिपालय ते दयया शरणागतिकं पदयोः ॥ 11॥ मातः प्रसीद कमले जगतां सुशीले तापत्रयीजनितदुःखसहस्रसङ्घैः । पापैरनन्यगतिकं भरितं च दीनं मां रक्ष दिव्यकृपया शरणागतं त्वाम् ॥ 12॥ युष्मत्पदाम्बुजयुगं शरणं गतस्य मातः प्रयच्छ वरदे जगतां प्रियं मे । श्रीरङ्गनायकि मनोहरदिव्यरूपे पाहि प्रसीद कमले सुभगे सुशीले ॥ 13॥ भवसिन्धुमग्नमरविन्दलोचने प्रणतप्रसन्नमुखचन्द्रमण्डले । परिपालयाद्य दयनीयदुर्दशं कृपया च मां च कमले दयानिधे ॥ 14॥ तव रङ्गिणश्च चरणाम्बुजे विना गतिरस्ति नो च मम रङ्गनायकि । इह मां कुरुष्व तव किङ्करं सदा जननी समस्त जगतां दयानिधे ॥ 15॥ विधिशङ्करेन्द्रमुखनिर्जरैः सदा वनितायुतश्च कमले समर्चिते । अखिलेष्टदे सकललोकवल्लभे सततं कुरुष्व तव किङ्करं तु माम् ॥ 16॥ जननी मम त्वमसि सिन्धुकन्यके शरणं त्वमेव कमले दयानिधे । इह निस्तरेयमहमब्जलोचने कृपया तवैव भवघोरसागरम् ॥ 17॥ मातः श्रीः सिन्धुकन्ये कुवलयशफरीपद्मसौगन्धिकादि\- प्रस्पर्धिस्फारनेत्रे सरसिजवदने दिव्यलावण्यगात्रे । बिम्बश्रीविद्रुमाभाधररुचिलसिते दिव्यवक्षोजदीप्रे पद्मे (रक्ष) श्रीरङ्गहर्म्याङ्गणकनकलते त्वत्कटाक्षैः शुभैर्माम् ॥ 18॥ मां रक्ष रङ्गिदयिते मधुरैः कटाक्षैः राभोगतुङ्गरुचिरस्तनभासमाने । सर्वेश्वरस्तव सुदर्शनलोलदृष्टि\- स्त्वां वीक्षते तव पतिः सततं सुशीले ॥ 19॥ समज्जति स्तनतटे तव रङ्गनाथो व्यामुग्धवांस्त्वयि शुभे झषमुग्धनेत्रे । वश्यः सदा भवति ते कमले ततस्त्वं मां रक्ष रङ्गिदयिते करुणाकटाक्षैः ॥ 20॥ ईषत्प्रफुल्लकमलोत्पलकान्तनेत्रे मुग्धस्मितप्रविलसद्वदनारविन्दे । श्रीरङ्गनायकि मनोहरदिव्यगात्रे नित्यं प्रसीद मम वृत्तमचिन्तयित्वा ॥ 21॥ श्रीरङ्गराजसयुजे श्रियै कनकभूषणैः । माणिक्यभूषणैर्दीप्रतन्वङ्गथै जयमङ्गलम् ॥ 22॥ इति श्रीरङ्गनायिकास्तोत्रं सम्पूर्णम् । ## Proofread by Rajesh Thyagarajan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}