रेणुकास्तोत्रं मुचुकुन्दकृतम्

रेणुकास्तोत्रं मुचुकुन्दकृतम्

श्रीगणेशाय नमः । मुचुकुन्द उवाच अनाथमकृतप्रज्ञं अज्ञानतिमिरावृतम् । मोहपङ्कनिमग्नञ्च मामुद्धर सुरेश्वरि ॥ त्वां रेणुकेति वरदेति च सुन्दरीति वागीश्वरीति सकलेति च पार्वतीति । सिद्धेश्वरीति सुभगेति च ये वदन्ति तान् देवि नित्यमनधान् परिपालय त्वम् ॥ अम्बेति विश्वजननीति जगद्धितेति विद्येति धर्मनिरतेति परात्परेति । आद्येति वेदजननीति च ये वदन्ति तान् देवि नित्यमनधान् परिपालय त्वम् ॥ त्वां वेदशास्त्रमितिहासविनोदिनीति ब्रह्मेति ब्रह्मगमकेति शुभावहेति । विश्वेश्वरीति कमलेति च ये वदन्ति तान् देवि नित्यमनधान् परिपालय त्वम् ॥ आनन्दभूतनिलयेत्यनलोद्भवेति गूढेति भावगमकेति शुभावहेति । विश्वेश्वरीति कमलेति च ये वदन्ति तान् देवि नित्यमनधान् परिपालय त्वम् ॥ नित्येति दिव्यचरणेति महाव्रतेति हृद्येति भक्तजनदुःखविनाशिनीति । श्रद्धेति रामजननीति च ये वदन्ति तान् देवि नित्यमनधान् परिपालय त्वम् ॥ त्वां पुण्यदेति जमदग्नि-ऋषिप्रियेति गङ्गेति तत्त्वविहितेति परापरेति । सुद्धेति पातककदम्बकुठारकेति तान् देवि नित्यमनधान् परिपालय त्वम् ॥ त्वां राजनीति परमामृतभोजनेति श‍ृङ्गारमुख्यनवषट् च रसप्रियेति । लक्ष्मीप्रदेति सुमुखेति च ये वदन्ति तान् देवि नित्यमनधान् परिपालय त्वम् ॥ स्कन्द उवाच स्तुतैवं मुचुकुन्देन रेणुका ब्रह्मरूपिणी । प्रत्यक्षरूपा प्राहेदं प्रसन्नाहं मुनीश्वर ॥ देव्युवाच मुचुकुन्द त्वया तुल्यः कश्चिद्भक्तो न विद्यते । किं प्रार्थयसि मत्तस्त्वं ब्रूहि यत्तेऽभिवाञ्छितम् ॥ मुचुकुन्द उवाच त्वद्भक्तिमतुलां देहि देवि त्वं विश्वरूपिणी । नान्यदिच्छाम्यहं मातः सत्यमेतन्मयोदितम् ॥ आत्मनः स्वं परं ब्रह्मस्वरूपं दर्शयस्व मे । यदि तुष्टासि दासस्य कृपया त्वं ममोपरि ॥ इति श्रीस्कन्दमहापुराणे रेणुकामाहात्म्ये श्रीरेणुकास्तोत्रं मुचुकुन्दकृतम् ॥ Encoded by Kaushal S. Kaloo kaushalskaloo at gmail.com
% Text title            : reNukAstotraM muchukundakRitam skandapurANe reNukAkhaNDe
% File name             : reNukAstotrammuchukubdaskanda.itx
% itxtitle              : reNukAstotram (muchukundakRitam)
% engtitle              : Renuka Stotram Muchukunda kritam
% Category              : devii, reNukA, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : reNukA
% Author                : Vinayaka Shastri Vetala
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Kaushal S. Kaloo kaushalskaloo at gmail.com
% Proofread by          : Kaushal S. Kaloo kaushalskaloo at gmail.com
% Description-comments  : Skandapurana Runukakhanda
% Indexextra            : (Skandapurana)
% Latest update         : June 13, 2013
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org