% Text title : rudrachaNDItrailokyamaMgalakavacham % File name : rudrachaNDItrailokyamaMgalakavacham.itx % Category : devii, kavacha, devI % Location : doc\_devii % Transliterated by : lalitha parameswari parameswari.lalitha at gmail.com % Proofread by : lalitha parameswari, NA % Description/comments : Rudrayamala tantra % Latest update : May 16, 2018 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Rudrachandi Trailokyamangala Kavacham ..}## \itxtitle{.. श्रीरुद्रचण्डी त्रैलोक्यमङ्गलकवचम् ..}##\endtitles ## || पूर्वपीठिका॥ श्रीपार्वत्युवाच । देवदेव ! महादेव ! दयालो ! दीनवत्सल ! | केन सिद्धिं ददात्याशु चण्डी त्रैलोक्यदुर्लभा ॥ 1॥ श्रीमहादेव उवाच । रुद्रेणाराधिता चण्डी महासिद्धिर्भवेत् तदा । रुद्ररूपा रुद्रभावा रुद्रभूषा सदा स्थिता ॥ 2॥ रुद्रध्येया रुद्रगेहा रुद्राणी रुद्रवल्लभा । सर्वदा वरदा देवी ब्रह्मज्ञानप्रदायिनी ॥ 3॥ सर्वपापहरा देवी सर्वरोगक्षयङ्करी । सर्वारिष्टगतैर्दात्री सर्वग्रहनिवारिणी ॥ 4॥ शिवं देहि शुभं देहि सुखं देहि सदा प्रिये ! | तुष्टिं पुष्टिं जयारोग्यं मङ्गलानां च मङ्गलम् ॥ 5॥ अकालमरणं वापि काले मृत्युर्यदा भवेत् । चण्डीस्मरणमात्रेण मृत्योर्मृत्युकरं परम् ॥ 6॥ ज्ञात्वा देवगणाः सर्वे चण्ड्यभूद् रुद्रगेहिनी । रुद्रचण्डी तदा ख्याता त्रैलोक्ये परमेश्वरी ॥ 7॥ रुद्रोऽभवन्महारुद्रश्चण्डीपाठप्रसादतः । तदा शापः प्रदातव्यः स्वीयसिद्धिर्यदा शिवे ! ॥ 8॥ कृष्णेनाराधिता चण्डी कृष्णचण्डी न सिद्धिदा । कृष्णनामधरा देवी सर्वतन्त्रेषु गोपिता ॥ 9॥ कृष्णचण्डी महादेवी प्राणान्ते न प्रकाशिता । ज्ञात्वा चण्डीं जगत् सर्वं कृष्णशापोऽभवत् तदा ॥ 10॥ तदन्ते चण्डिकां ज्ञात्वा कृष्णशापोऽभवन्मुदा । स्वीयभावे तदा देवी अभिशापं करोति हि । तेन ते स्वीयपापेन न सिद्{}ध्यन्ति कदाचन ॥ 11॥ श्रीपार्वत्युवाच । देवदेव दीननाथ दीनबन्धो ! दयानिधे ! | इदानीं वद मे नाथ ! चण्डीसिद्धिकरं परम् ॥ 12॥ विना ध्यानं विना पूजां विना जपपरायणम् । विना होमं विना मन्त्रं विना साधनसंज्ञकम् ॥ 13॥ अनायासेन सिद्{}ध्यन्ति केनोपायेन तद् वद ॥ श्रीमहादेव उवाच । शृणु पार्वति सुभगे ! चण्डीसिद्धिकरं परम् । रुद्रध्येया रुद्रचण्डी प्रसन्ना सर्वदा सती ॥ 14॥ तस्याहं कवचं देवि ! कथयामि शुचिस्मिते ! | त्रैलोक्ये सर्वदेवानां साधनेनैव यत् फलम् ॥ 15॥ तत् फलं लभते सद्यः कवचाध्यायमात्रतः । शतमष्टौ पठेद् यस्तु सर्वसिद्धीश्वरो भवेत् ॥ 16॥ शतावृत्तिं पठेद् यो हि सप्तद्वीपेश्वरो भवेत् । पञ्चाशत् पाठमात्रेण पञ्चाशद्वर्णसिद्धये ॥ 17॥ अष्टाविंशतिपाठेन अष्टसिद्धिः करे स्थिता । एकादश पठेद् यस्तु रुद्रस्तस्य प्रसन्नधीः ॥ 18॥ दशविद्याः प्रसिद्धयन्ति यः पठेद् दशधा शिवे ! | नवावृत्तिं पठेद् यो हि ग्रहदेवप्रसन्नधीः ॥ 19॥ अष्टावृत्तिं पठेद् यस्तु अष्टपाशैर्विमुच्यते । सप्तधा पाठमात्रेण चिरायुर्भवेत् ध्रुवम् ॥ 20॥ पठेत् षष्ठं कर्मभेदे षट्कर्मसिद्धये ध्रुवम् । पञ्चमं प्रपठेद् यस्तु पञ्चात्मा च प्रसन्नधीः ॥ 21॥ चतुर्थं प्रपठेद् यस्तु चतुर्वेदविदां वरः । त्रिधा पाठे महेशानि ! सर्वशान्तिर्भविष्यति ॥ 22॥ पाठ द्वयं कृतं यद्धि सर्वकाम्यं प्रसाधयेत् । एकधा पाठमात्रेण चण्डीसिद्धिर्भविष्यति ॥ 23॥ अतः परमहं वक्ष्ये कवचं च परात्परम् । रक्षाकरं महामन्त्रं त्रैलोक्यमङ्गलाभिधम् ॥ 24॥ प्रणवो वाग्भवो माया ततः सद्यः सनातनी । स्थिरा माया ततः कामो लज्जायुग्मं ततः परम् ॥ 25॥ एष नवाक्षरो मन्त्रः सर्वाशापरिपूरकः । अग्निस्तम्भं जलस्तम्भं वायुस्तम्भं ततः परम् ॥ 26॥ बहु किं कथ्यते देवि ! त्रैलोक्यस्तम्भनं भवेत् । कर्षयेदखिलं देवि ! शोषयेदखिलं जगत् ॥ 27॥ मोहयेदखिलान् लोकान् मारयेत् सकलं जगत् । वशयेत् सर्वदेवादीन् ऋतुभेदे महेश्वरि ! ॥ 28॥ सर्वरक्षाकरो मन्त्रः साक्षाद् ब्रह्म न संशयः । (नवाक्षर मन्त्रः OM ऐं ह्रीं OM क्रीं ह्लीं क्लीं ह्रीं ह्रीं) ॥ कवचस्तोत्र ॥ शिखायां प्रणवः पातु शिरसि वाग्भवः प्रिये ! | भ्रूमध्ये रक्षते माया हृदयं कालिकाऽवतु ॥ 1॥ नाभिं पातु स्थिरा माया तदधः काम रक्षतु । लिङ्गमूलं पातु लज्जा यजुर्गुह्ये सदाऽवतु ॥ 2॥ कटिं पृष्ठं कूर्परं च स्कन्धं कर्णद्वयं तथा । प्रणवो रक्षते देवि ! मातृभावेन सर्वदा ॥ 3॥ कण्ठं गलं च चिबुकं ओष्ठद्वयं ततः परम् । दन्तं जिह्वां तथा रन्ध्रं तदन्ते मुखमण्डलम् ॥ 4॥ वाग्भवो रक्षते देवि ! पितृभावेन सर्वदा । नासिकां हनुयुग्मं च चक्षुषी भ्रूयुगं तथा ॥ 5॥ ललाटं च कपालं च चन्द्रसूर्याऽग्निमण्डलम् । सर्वदा रक्षते माया शक्तिरूपे महेश्वरि ! ॥ 6॥ बाहुद्वयं ततः सर्वं पञ्जरं हृदिमण्डलम् । रक्षते कालिकावीजं कन्यारूपेण सर्वदा ॥ 7॥ उदरं मूलदेशं च चण्डिके ! त्वं सदाऽवतु । रक्तं मांसं तथा मज्जा शुक्राणि मेद एव च ॥ 8॥ रक्षेल्लज्जा शक्तिरूपे सगुणा परमा कला । नखकेशानि सर्वाणि यजुः पातु सदा प्रिये ! ॥ 9॥ सर्वाङ्गं रक्षते चण्डी सर्वमन्त्रं सकीलकम् । आत्मा परात्मा जीवात्मा चण्डिका पातु सर्वदा ॥ 10॥ साधने चण्डिका पातु सज्ज्ञानं चण्डिकाऽवतु । सत्सङ्गं चण्डिका पातु सद्योगं चण्डिकाऽवतु ॥ 11॥ सत्कथां चण्डिका रक्षेत् सच्चिन्तां चण्डिकाऽवतु । पूर्वस्यां चण्डिका पातु आग्नेय्यां चण्डिकाऽवतु ॥ 12॥ दक्षिणस्यां तथा चण्डी सर्वदा परिरक्षतु । नैरृत्यां चण्डिका रक्षेत् पश्चिमे चण्डिकाऽवतु ॥ 13॥ वायव्यां चण्डिका पातु उत्तरे चण्डिकाऽवतु । ऐशान्यां चण्डिका पातु ऊर्ध्वाधश्चण्डिका तथा ॥ 14॥ चण्डिका रक्षते कन्यां सुतं स्त्रीं चण्डिकाऽवतु । भ्रातरं भगिनीं सर्वं चण्डिका रक्षते सदा ॥ 15॥ बन्धुवर्गकुटुम्बानि दासीदासं ततः परम् । रक्षते चण्डिका देवी मातृभावान्महेश्वरी ॥ 16॥ गजवाजिगवान् सर्वान् जन्तूनां सर्वपर्वसु । रक्षते चण्डिका देवी स्वीयभावेन शाम्भवी ॥ 17॥ वास्तुवृक्षादिकं सर्वं चण्डिका रक्षते सदा । सैन्यं स्वसैन्यवर्गाणां चण्डिका परिरक्षतु ॥ 18॥ श्मशाने प्रान्तरेऽरण्ये चण्डिका पातु सर्वदा । राजद्वारे रणे घोरे पर्वते वा जले स्थले ॥ 19॥ अग्निवज्रादिदुर्योगे विवादे शत्रुसङ्कटे । चण्डिका पातु सर्वत्र यथा धेनुः सुतं प्रति ॥ 20॥ इति ते कथितं कान्ते ! त्रैलोक्यमङ्गलाभिधम् । त्रैलोक्यमङ्गलं नाम कवचं परिकथ्यते ॥ 21॥ ॥ फलश्रुति ॥ इदं कवचमज्ञात्वा रुद्रचण्डीं पठेद् यदि । सिद्धिर्न जायते तस्य कल्पकोटिशतैरपि ॥ 22॥ इदं कवचमज्ञात्वा चण्डीपाठं करोति यः । विपरीतं भवेत् सर्वं विघ्नस्तस्य पदे पदे ॥ 23॥ तदनन्तं भवेत् सर्वं कवचाध्यायमात्रतः । धारणे कवचं देवी फलसङ्ख्याप्रपूरकम् ॥ 24॥ तत्रैव कवचं देवि ! सर्वाशापरिपूरकम् । पञ्चवक्त्रेण कथितं किं मया कथ्यतेऽधुना ॥ 25॥ भूर्जे गन्धाष्टकेनैव लिखेत् तु कवचं शुभम् । समन्त्रं कवचं देवि ! स्वमन्त्रपुटितं ततः ॥ 26॥ गोत्रं नाम ततः कामं पुनर्मन्त्रं लिखेत् प्रिये ! | अष्टम्यां च चतुर्दश्यां पक्षयोरुभयोरपि ॥ 27॥ प्राणप्रतिष्ठामन्त्रेण प्रतिष्ठां कुरुते ततः । पूजयेद् विधियुक्तेन पञ्चाङ्गं तदनन्तरम् ॥ 28॥ एवं ते धारयेद् यस्तु स रुद्रो नात्र संशयः । कण्ठे वा दक्षिणे बाहौ हृन्नाभिकटिदेशतः ॥ 29॥ योषिद् वामभुजे धृत्वा साक्षात् काली न संशयः । धनं पुत्रं जयारोग्यं यद् यन्मनसि कामदम् ॥ 30॥ तत्तत् प्राप्नोति देवेशि ! निश्चितं मम भाषितम् । न सन्देहो न सन्देहो न सन्देहः कदाचन ॥ 31॥ देयं शिष्टाय शान्ताय गुरुभक्तिरताय च । शक्तिध्येयाः शक्तरताः शक्तिप्राणाः सदाशयाः ॥ 32॥ एवं तल्लक्षणैर्युक्तं कवचं दीयते क्वचित् । नित्यं पूजा प्रकर्तव्या कवचं परमं शिवे ! ॥ 33॥ अशक्तौ परमेशानि ! पुष्पधूपं प्रदापयेत् । तस्य देहे तस्य गेहे चण्डिका त्वचला भवेत् ॥ 34॥ खले दुष्टे शठे मूर्खे दाम्भिके निन्दके तथा । शक्तिनिन्दां शक्तिहिंसां यः करोति सः पामरः ॥ 35॥ एतेषां परमेशानि ! सुकृतिर्न कदाचन । न दद्यात् कवचं देवि ! यदीच्छेदात्मनो हितम् ॥ 36॥ दत्ते च सिद्धिहानिः स्याद् दत्ते च शिवहा भवेत् ॥ 37॥ ॥ श्रीरुद्रयामलतन्त्रे श्रीपार्वतीरहस्ये त्रैलोक्यमङ्गलं नाम रुद्रचण्डीकवचं सम्पूर्णं शुभं भूयात् ॥ ## Proofread by Lalitha Parameswari parameswari.lalitha at gmail.com, NA \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}