श्रीरुक्मिणीस्तवनम्

श्रीरुक्मिणीस्तवनम्

ॐ श्री । श्रीशङ्कर । लक्ष्मी स्वयंवरहृतां हरिलग्नचित्तां सौदर्यसुन्दरकरी करुणामृताब्धिम् । विभ्रत्सुधाकरकराधिकान्तकान्तिं श्रीरुक्मिणीं स्वजन कल्पलतां नमामि ॥ १॥ यत्पादपङ्कजरजः कण पाविताङ्गः पापोऽपि शर्म लभते वृजिनाद्विमुक्तः । राजेश्वरी कुटिलकुन्तलशोभितां तां श्रीरुक्मिणीं स्वजन कल्पलतां नमामि ॥ २॥ यत्सम्प्रसादमधुरक्षणदृष्टिपातो रङ्कं करोति धनदेन समं समृद्धम् । तां सर्वमङ्गलकरी वरदां वरेण्यां श्रीरुक्मिणीं स्वजन कल्पलतां नमामि ॥ ३॥ पीताम्बरां कनकमौक्तिकदीप्तकाञ्चीं ताटङ्ककुण्डलपरिष्कृतकर्णपालीम् । काश्मीरजन्मतिलकाङ्कितभव्यभालां श्रीरुक्मिणीं स्वजन कल्पलतां नमामि ॥ ४॥ नारायणीं करसरोजधृताणुमध्यां वात्सल्यकुम्भललितोत्तमरत्नहाराम् । सिञ्जत्सुवर्णमणिनूपुरमण्डिताङ्घ्रिं श्रीरुक्मिणीं स्वजन कल्पलतां नमामि ॥ ५॥ उत्फुल्लपद्मदलचारुविलोलनेत्रां सौभाग्यदाननिपुणां सुमुखीं प्रसन्नाम् । देवाधिदेवगणपूजितपादपद्मां श्रीरुक्मिणीं स्वजन कल्पलतां नमामि ॥ ६॥ यां शारदेति कवयो गिरिजेति शैवाः वेदान्तिनो परशिवां प्रकृतिं वदन्ति । तां सर्वलोकजननीं परमां दयालुं श्रीरुक्मिणीं स्वजन कल्पलतां नमामि ॥ ७॥ श्रीपाण्डुरङ्गमहिषीं दुरितापहत्रं सर्वार्थदां सुखमयीं सुमनोभिरामाम् । भीमातटे नतजनोद्धरणाय दक्षां श्रीरुक्मिणीं स्वजन कल्पलतां नमामि ॥ ८॥ श्लोक (पृथ्वी) विदर्भनृपनन्दिनी कठिणविष्टरोपस्थितां मुकुन्ददयितां शुभां कनकभूषणालङ्कृताम् । स्वभक्तजनतारिणीं कलिमलौघविध्वंसिनीं ``अनन्त'' वरदायिनीं अविरतं भजे रुक्मिणीम् ॥ ९॥ इति स्वामी वरदानन्दभारतीविरचितं श्रीरुक्मिणीस्तवनं सम्पूर्णम् । भावार्चना (प्राचार्य अ. दा. आठवले) https://www.santkavidasganu.org, https://www.youtube.com/@varad-vani1496 Encoded and proofread by Arun Parlikar
% Text title            : Rukmini Stavanam 
% File name             : rukmiNIstavanam.itx
% itxtitle              : rukmiNIstavanam (varadAnandabhAratIvirachitam)
% engtitle              : rukmiNIstavanam
% Category              : devii, varadAnanda, aShTaka
% Location              : doc_devii
% Sublocation           : devii
% Author                : Swami Varadananda Bharati (Pracharya A. D. AThavale)
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Arun Parlikar
% Proofread by          : Arun Parlikar
% Description/comments  : bhAvArchanA
% Indexextra            : (santkavidasganu.org, Varad-Vani Videos)
% Acknowledge-Permission: Shri Dasganu Maharaj Pratishthan, Gorte https://www.santkavidasganu.org 
% Latest update         : May 19, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org