% Text title : Savitri or Gayatri Panjarastotram % File name : sAvitrIpanjarastotram.itx % Category : devii, gAyatrI, panjara, devI % Location : doc\_devii % Transliterated by : NA % Proofread by : PSA Easwaran psaeaswaran at gmail.com % Latest update : March 24, 2017 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Savitri or Gayatri Panjarastotram ..}## \itxtitle{.. सावित्रीपञ्जरस्तोत्रम् अथवा गायत्रीपञ्जरस्तोत्रम् ..}##\endtitles ## श्रीगणेशाय नमः ॥ भगवन्तं देवदेवं ब्रह्माणं परमेष्ठिनम् । विधातारं विश्वसृजं पद्मयोनिं प्रजापतिम् ॥ 1॥ शुद्धस्फटिकसङ्काशं महेन्द्रशिखरोपमम् । बद्धपिङ्गजटाजूटं तडित्कनककुण्डलम् ॥ 2॥ शरच्चन्द्राभवदनं स्फुरदिन्दीवरेक्षणम् । हिरण्मयं विश्वरूपमुपवीताजिनावृतम् ॥ 3॥ मौक्तिकाभाक्षवलयस्तन्त्रीलयसमन्वितः । कर्पूरोद्धूलिततनुः स्रष्टुर्नयनवर्धनम् ॥ 4॥ विनयेनोपसङ्गम्य शिरसा प्रणिपत्य च । नारदः परिपप्रच्छ देवर्षिगणमध्यगः ॥ 5॥ नारद उवाच । भगवन् देवदेवेश सर्वज्ञ करुणानिधे । श्रोतुमिच्छामि प्रश्नेन भोगमोक्षैकसाधनम् ॥ 6॥ ऐश्वर्यस्य समग्रस्य फलदं द्वन्द्ववर्जितम् । ब्रह्महत्यादिपापघ्नं पापाद्यरिभयापहम् ॥ 7॥ यदेकं निष्कलं सूक्ष्मं निरञ्जनमनामयम् । यत्ते प्रियतमं लोके तन्मे ब्रूहि पितर्मम ॥ 8॥ ब्रह्मोवाच । शृणु नारद वक्ष्यमि ब्रह्ममूलं सनातनम् । सृष्ट्यादौ मन्मुखे क्षिप्तं देवदेवेन विष्णुना ॥ 9॥ प्रपञ्चबीजमित्याहुरुत्पत्तिस्थितिहेतुकम् । पुरा मया तु कथितं कश्यपाय सुधीमते ॥ 10॥ सावित्रीपञ्जरं नाम रहस्यं निगमत्रये । ऋष्यादिकं च दिग्वर्णं साङ्गावरणकं क्रमात् ॥ 11॥ वाहनायुधमन्त्रास्त्रं मूर्तिध्यानसमन्वितम् । स्तोत्रं शृणु प्रवक्ष्यामि तव स्नेहाच्च नारद ॥ 12॥ ब्रह्मनिष्ठाय देयं स्याददेयं यस्य कस्यचित् । आचम्य नियतः पश्चादात्मध्यानपुरःसरम् ॥ 13॥ ओमित्यादौ विचिन्त्याथ व्योमहैमाब्जसंस्थितम् । धर्मकन्दगतज्ञानमैश्वर्याष्टदलान्वितम् ॥ 14॥ वैराग्यकर्णिकाऽऽसीनां प्रणवग्रहमध्यगाम् । ब्रह्मवेदिसमायुक्तां चैतन्यपुरमध्यगाम् ॥ 15॥ तत्त्वहंससमाकीर्णां शब्दपीठे सुसंस्थिताम् । नादबिन्दुकलातीतां गोपुरैरुपशोभिताम् ॥ 16॥ विद्याविद्यामृतत्वादिप्रकारैरभिसंवृताम् । निगमार्गलसञ्च्छन्नां निर्गुणद्वारवाटिकाम् ॥ 17॥ चतुर्वर्गफलोपेतां महाकल्पवनैवृताम् । साद्रानन्दसुधासिन्धुनिगमद्वारवाटिकाम् ॥ 18॥ ध्यानधारणयोगादितृणगुल्मलतावृताम् । सदसच्चित्स्वरूपाख्यां मृगपक्षिसमाकुलाम् । विद्याविद्याविचारत्वाल्लोकालोकाचलावृताम् ॥ 19॥ अविकारसमाश्लिष्टनिजध्यानगुणावृताम् । पञ्चीकरणपञ्चोत्थभूततत्त्वनिवेदिताम् ॥ 20॥ वेदोपनिषदर्थाख्यदेवर्षिगणसेविताम् । इतिहासग्रहगणैः सदारैरभिवन्दिताम् ॥ 21॥ गाथाप्सरोभिर्यक्षैश्च गणकिन्नरसेविताम् । नारसिंहपुराणाख्यैः पुरुषैः कल्पचारणैः ॥ 22॥ कृतगानविनोदादिकथालापनतत्पराम् । तदित्यवाङ्मनोगम्यतेजोरूपधरां पराम् ॥ 23॥ जगतः प्रसवित्रीं तां सवितुः सृष्टिकारिणीम् । वरेण्यमित्यन्नमयीं पुरुषार्थफलप्रदाम् ॥ 24॥ अविद्यावर्णवर्ज्यां च तेजोवद्गर्भसंज्ञिकाम् । देवस्य सच्चिदानन्दपरब्रह्मरसात्मिकाम् ॥ 25॥ धीमह्यहं स वै तद्वद्ब्रह्माद्वैतस्वरूपिणीम् । धियो यो नस्तु सविता प्रचोदयादुपासिताम् ॥ 26॥ परोऽसौ सविता साक्षादेनोनिर्हरणाय च । परो रजस इत्यादि परं ब्रह्म सनातनम् ॥ 27॥ आपो ज्योतिरिति द्वाभ्यां पाञ्चभौतिकसंज्ञकम् । रसोऽमृतं ब्रह्मपदैस्तां नित्यां तपिनीं पराम् ॥ 28॥ भूर्भुवःसुवरित्येतैर्निगमत्वप्रकाशिकाम् । महर्जनस्तपःसत्यलोकोपरिसुसंस्थिताम् ॥ 29॥ तादृगस्या विराड्रूपकिरीटवरराजिताम् । व्योमकेशालकाकाशरहस्यं प्रवदाम्यहम् ॥ 30॥ मेघभ्रुकुटिकाक्रान्तविधिविष्णुशिवार्चिताम् । गुरुभार्गवकर्णान्तां सोमसूर्याग्निलोचनाम् ॥ 31॥ इडापिङ्गलसूक्ष्माभ्यां वायुनासापुटान्विताम् । सन्ध्याद्विरोष्ठपुटितां लसद्वाग्भूपजिह्विकाम् ॥ 32॥ सन्ध्यासौ द्युमणेः कण्ठलसद्बाहुसमन्विताम् । पर्जन्यहृदयासक्तवसुसुस्तनमण्डलाम् ॥ 33॥ आकाशोदरवित्रस्तनाभ्यवान्तरदेशकाम् । प्रजापत्याख्यजघनां कटीन्द्राणीति संज्ञिकाम् ॥ 34॥ ऊरू मलयमेरुभ्यां शोभमानासुरद्विषम् । जानुनी जह्नुकुशिकवैश्वदेवसदाभुजाम् ॥ 35॥ अयनद्वयजङ्घाद्यखुराद्यपितृसंज्ञिकाम् । पदाङ्घ्रिनखरोमाद्यभूतलद्रुमलाञ्छिताम् ॥ 36॥ ग्रहराश्यृक्षदेवर्षिमूर्तिं च परसंज्ञिकाम् । तिथिमासर्तुवर्षाख्यसुकेतुनिमिषात्मिकाम् ॥ 37॥ अहोरात्रार्धमासाख्यां सूर्याचन्द्रमसात्मिकाम् । मायाकल्पितवैचित्र्यसन्ध्याच्छादनसंवृताम् ॥ 38॥ ज्वलत्कालानलप्रख्यां तडित्कोटिसमप्रभाम् । कोटिसूर्यप्रतीकाशां चन्द्रकोटिसुशीतलाम् ॥ 39॥ सुधामण्डलमध्यस्थां सान्द्रानन्दामृतात्मिकाम् । प्रागतीतां मनोरम्यां वरदां वेदमातरम् ॥ 40॥ चराचरमयीं नित्यां ब्रह्माक्षरसमन्विताम् । ध्यात्वा स्वात्मनि भेदेन ब्रह्मपञ्जरमारभेत् ॥ 41॥ पञ्जरस्य ऋषिश्चाहं छन्दो विकृतिरुच्यते । देवता च परो हंसः परब्रह्माधिदेवता ॥ 42॥ प्रणवो बीजशक्तिः स्यादों कीलकमुदाहृतम् । तत्तत्त्वं धीमहि क्षेत्रं धियोऽस्त्रं यः परं पदम् ॥ 43॥ मन्त्रमापो ज्योतिरिति योनिर्हंसः सबन्धकम् । विनियोगस्तु सिद्ध्यर्थं पुरुषार्थचतुष्टये ॥ 44॥ ततस्तैरङ्गषट्कं स्यात्तैरेव व्यापकत्रयम् । पूर्वोक्तदेवतां ध्यायेत् साकारगुणसंयुताम् ॥ 45॥ पञ्चवक्त्रां दशभुजां त्रिपञ्चनयनैर्युताम् । मुक्ताविद्रुमसौवर्णां सितशुभ्रसमाननाम् ॥ 46॥ वाणीं परां रमां मायां चामरैर्दर्पणैर्युताम् । षडङ्गदेवतामन्त्रै रूपाद्यवयवात्मिकाम् ॥ 47॥ मृगेन्द्रमृगपक्षीन्द्रमृगहंसासने स्थिताम् । अर्धेन्दुबद्धमुकुटकिरीटमणिकुण्डलाम् ॥ 48॥ रत्नताटङ्कमाङ्गल्यपरग्रैवेयनूपुराम् । अङ्गुलीयककेयूरकङ्कणाद्यैरलङ्कृताम् ॥ 49॥ दिव्यस्रग्वस्त्रसञ्च्छन्नरविमण्डलमध्यगाम् । वराभयाब्जयुगलां शङ्खचक्रगदाङ्कुशान् ॥ 50॥ शुभ्रं कपालं दधतीं वहन्तीमक्षमालिकाम् । गायत्रीं वरदां देवीं सावित्रीं वेदमातरम् ॥ 51॥ आदित्यपथगामिन्यां स्मरेद्ब्रह्मस्वरूपिणीम् । विचित्रमन्त्रजनर्नीं स्मरेद्विद्यां सरस्वतीम् ॥ 52॥ त्रिपदा ऋह्मयी पूर्वामुखी ब्रह्मास्त्रसंज्ञिका । चतुर्विंशतितत्त्वाख्या पातु प्राचीं दिशं मम ॥ 53॥ चतुष्पादयजुर्ब्रह्मदण्डाख्या पातु दक्षिणाम् । षट्त्रिशत्तत्त्वयुक्ता सा पातु मे दक्षिणां दिशम् ॥ 54॥ प्रत्यङ्मुखी पञ्चपदी पञ्चाशत्तत्त्वरूपिणी । पातु प्रतीचीमनिशं सामब्रह्मशिरोऽङ्किता ॥ 55॥ सौम्या ब्रह्मस्वरूपाख्या साथर्वाङ्गिरसात्मिका । उदीचीं षट्पदा पातु चतुःषष्टिकलात्मिका ॥ 56॥ पञ्चाशत्तत्त्वरचिता भवपादा शताक्षरी । व्योमाख्या पातु मे चोर्ध्वां दिशं वेदाङ्गसंस्थिता ॥ 57॥ विद्युन्निभा ब्रह्मसंज्ञा मृगारूढा चतुर्भुजा । चापेषुचर्मासिधरा पातु मे पावकीं दिशम् ॥ 58॥ ब्राह्मी कुमारी गायत्री रक्ताङ्गी हंसवाहिनी । बिभ्रत्कमण्डल्वक्षस्रक्स्त्रुवान्मे पातु नैरृतीम् ॥ 59॥ चतुर्भुजा वेदमाता शुक्लाङ्गी वृषवाहिनी । वराभयकपालाक्षस्रग्विणी पातु वारुणीम् ॥ 60॥ श्यामा सरस्वती वृद्धा वैष्णवी गरुडासना । शङ्खाराब्जाभयकरा पातु शैवीं दिशं मम ॥ 61॥ चतुर्भुजा वेदमाता गौराङ्गी सिंहवाहना । वराभयाब्जयुगलैर्भुजैः पात्वधरां दिशम् ॥ 62॥ तत्तत्पार्श्वस्थिताः स्वस्ववाहनायुधभूषणाः । स्वस्वदिक्षु स्थिताः पान्तु ग्रहशक्त्यङ्गदेवताः ॥ 63॥ मन्त्राधिदेवतारूपा मुद्राधिष्ठान देवता । व्यापकत्वेन पात्वस्मानापहृत्तलमस्तकी ॥ 64॥ तत्पदं मे शिरः पातु भालं मे सवितुःपदम् । वरेण्यं मे दृशौ पातु श्रुतीर्भगः सदा मम ॥ 65॥ घ्राणं देवस्य मे पातु पातु धीमहि मे मुखम् । जिह्वा मम धियः पातु कण्ठं मे पातु यःपदम् ॥ 66॥ नःपदं पातु मे स्कन्धौ भुजौ पातु प्रचोदयात् । करौ मे च परः पातु पादौ मे रजसेऽवतु ॥ 67॥ असौ मे हृदयं पातु मम मध्यं सदावतु । OM मे नाभिं सदा पातु कटिं मे पातु मे सदा । ओमापः सक्थिनी पातु गुह्यं ज्योतिः सदा मम ॥ 68॥ ऊरू मम रसः पातु जानुनी अमृतं मम । जङ्घे ब्रह्मपदं पातु गुल्फौ भूः पातु मे सदा ॥ 69॥ पादौ मम भुवः पातु सुवः पात्वखिलं वपुः । रोमाणि मे महः पातु रोमकं पातु मे जनः ॥ 70॥ प्राणांश्च धातुतत्त्वानि तदीशः पातु मे तपः । सत्यं पातु ममायूंषि हंसो शुद्धिं च पातु मे ॥ 71॥ शुचिवत् पातु मे शुक्रं वसुः पातु श्रियं मम । मतिं पात्वन्तरिक्षं सद्धोता दानं च पातु मे ॥ 72॥ वेदिषत् पातु मे विद्यामतिथिः पातु मे गृहम् । धर्मं दुरोणसत् पातु नृषत् पातु सुतान्मम ॥ 73॥ वरसत् पातु मे भार्यां मृतसत् पातु मे सुतान् । व्योमसत्पातु मे बन्धून् भ्रातॄनब्जाश्च पातु मे ॥ 74॥ पशून्मे पातु गोजाश्च ऋतजाः पातु मे भवम् । सर्वं मे अद्रिजाः पातु यानं मे पात्वृतं सदा ॥ 75॥ अनुक्तमथ यत्स्थानं शरीरेऽन्तर्बहिश्च यत् । तत्सर्वं पातु मे नित्यं हंसः सोऽहमहर्निशम् ॥ 76॥ इदं तु कथितं सम्यङ् मया ते ब्रह्मपञ्जरम् । सन्ध्ययोः प्रत्यहं भक्त्या जपकाले विशेषतः ॥ 77॥ धारयेद्द्विजवर्यो यः श्रावयेद्वा समाहितः । स विष्णुः स शिवः सोऽहं सोऽक्षरः स विराट् स्वराट् ॥ 78॥ इति वसिष्ठसंहितायां ब्रह्मनारदसंवादे सावित्रीपञ्जरस्तोत्रं अथवा गायत्रीपञ्जरस्तोत्रं सम्पूर्णम् ॥ ## Proofread by PSA Easwaran psaeaswaran at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}