% Text title : Sita Lahari % File name : sItAlaharI.itx % Category : devii, laharI % Location : doc\_devii % Author : Kavimani Subrahmanyashastri % Proofread by : Aruna Narayanan % Description/comments : Ramastutimanjari page 498 % Latest update : June 3, 2023 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Sita Lahari ..}## \itxtitle{.. sItAlaharI ..}##\endtitles ## श्रियं लब्धुं नित्यां सकलभुवनेशैरपि नुतां श्रितानां संसाराम्बुधितरणनौतुल्यचरणाम् । श्रियः पत्युः कान्तां दशरथसुतत्वं गतवतः श्रियं वन्दे मन्देतरमहिममान्यां जनकजाम् ॥ 1॥ वरं लब्ध्वाऽप्यन्यादृशमहिमवाग्गुम्भनविधौ विधेर्वाल्मीकिश्चाप्यपटुरभवद्यस्य नवने । जडानां मूर्द्धन्यो जननि तमिमं ते गुणगणं हठात्तुष्टूषेऽहं लघु सफलयेस्साहसमिदम् ॥ 2॥ विनिन्दन्त्विष्टा मामलमुपहसन्तु ज्ञनिवहाः अवज्ञां वा कुर्वन्त्ववनितनये काव्यरसिकाः । स्तुतौ ते नो गर्वादपि तु जनिसाफल्यकृतये प्रवृत्तिर्जातेयं मम दुरपनोद्या कथमपि ॥ 3॥ न विद्यानैपुण्यं न च कुशलता वाङ्मुखविधौ न वा शिल्पज्ञानं भवति मम नो युक्तिपटुता । कथं वा रक्षेयुर्जगति धनिनो मां गुणदृशः त्वमेवैका जागर्ष्यगतिकगतित्वेन जननि ॥ 4॥ शपन्तं घ्नन्तं वा तनयमकृतज्ञं निकटगं न तच्चित्रं माता यदवति सदा वत्सलतया । इदं चित्रं मन्ये परमविमुखं मन्तुभरितं त्वमाधावन्ती मामनुपदमवस्यम्ब यदहो ॥ 5॥ मनः कामक्रोधाद्यभिभवमहातङ्ककलुषं न ते पादाम्भोजं क्षणमपि निषेव्यं कलयते । सुखं योगक्षेमं वहसि खलु नित्यं मम तथा\- .अप्यपूर्वोऽयं मार्गो जननि तव मद्रक्षणविधौ ॥ 6॥ त्वदन्ये ये देवा निजचरणभक्तैकसदयाः अपि स्मर्तुं तेषां न सरति मनो मे कथमपि । अवाग्गम्यां हिंसां तव कृतवती राक्षसवधूः त्वमेका मे सेव्या पवनतनयाद्रक्षितवती ॥ 7॥ असाधूनां दुःखं यदि निजकृतं भुञ्जत इति प्रवादोऽयं, सन्तः कति कति न दृष्टा बहुशुचः । दयन्ते साधूनामपि तु कृतिनो नैवमसतां नतं ते पादाब्जे तदिह कुरु मां सत्सु जननि ॥ 8॥ नियन्ता लोकानां निगमवचसां तत्त्वमपि सः त्वया युक्तो मोदं भवनवनयोस्ते पतिरगात् । वियोगात्ते कष्टं समभजत वाचामविषयं मुदं सान्निद्ध्यं ते दिशति तदभावश्शुचमपि ॥ 9॥ अमन्दैरानन्दैर्धनविलसितैस्तुन्दिलहृदां समीपे धन्यानामनृतविषयैरम्ब नवनैः । कृतः कालक्षेपस्तव पदयुगं तूज्झितमभूत् क्षमस्वेदानीं त्वं हृदुपगमिता पाहि दयया ॥ 10॥ दुरन्नैर्दुष्टा मे दशमुखरिपुप्रेयसि तनुः मनः कामक्रोधादिभिरपि हतं वाक्च नृनवैः । फलं तस्मान्न स्यात्त्रिविधकरणैरम्ब करणैः सुखं प्राप्तुं पन्था मम तव विना देवि करुणाम् ॥ 11॥ कृतागस्कत्वं मे भवतु न च काकादवरता न रक्षःस्त्रीभ्यो वा जननि मम दुष्टत्वमधिकम् । कुतो रक्षाहेतोश्चिरमधिकचिन्तां कलयसे वरे दीनानां मय्यपि किर कटाक्षं सकरुणम् ॥ 12॥ अनागस्कं प्राप्तं शरणवदमेकं निशिचरं पतिस्ते मन्त्रीन्द्रैः कृतविपुलमन्त्रश्चिरमपात् । कृतागस्कं मृत्योरिव हनुमतो भीतिभरितं गणं रक्षःस्त्रीणां धरणितनये त्वं स्वयमपाः ॥ 13॥ समस्कार्षीत्कङ्कं प्रभुरपि पतिस्ते तव कृते तताराम्भोराशिं सुहृदमपि शाखामृगमधात् । अहो मादृक्षाणां परमसुलभाऽसि श्रितवतां शिशूनां सौलभ्यं भवति हि सवित्र्या अनुपमम् ॥ 14॥ दधाना सीतेऽब्जं करसरसिजे, काञ्चनमयं वसाना वासस्त्वं वरमणिविभूषाङ्किततनुः । दृशं विन्यस्यन्ती मयि सकरुणां सस्मितमुखी प्रियोत्सङ्गासीना नयनपथगा स्या मम कदा ॥ 15॥ तरुत्वं ग्रावत्वं मृगपतगभावं च गमितैः कथञ्चिज्जीवैस्ते कुहचिदुपयोगश्च भवति । नरत्वं तत्रापि द्विजनरजनुष्ट्वं गतवता विवेकित्वाभावाज्जननि न मयाऽर्थोऽस्त्यणुरपि ॥ 16॥ कृतं कामात् क्रोधाद्द्रविणलवलोभाच्च दुरितं मनः कम्पं धत्ते नरकगतिमुत्प्रेक्ष्य नियताम् । न मे प्रायश्चित्तं कथयितुमलं शास्त्रनिवहाः तवाङ्घ्री सेवे तज्जननि मुनिचित्तैकसदनौ ॥ 17॥ जनित्वा भूलोके जननि परिभोक्तुं स्वदुरितं वियोगाद्बन्धूनां विषसमनिरर्थभ्रमणतः । सदा दारिद्र्येणाप्यनिशमनुतप्तांश्च मनुजान् अपाङ्गैश्चेत्पश्येरमृतसहजे ते क्षयति किम् ॥ 18॥ चिरं युद्ध्वा श्रान्तोऽप्यथ च विनिकृत्तच्छदपदो वमन् वक्त्राद्रक्तं जिगमिषुरपि प्रेतपदवीम् । जटायुर्दद्ध्रेऽसून् रघुतनययानावधि हि यत् स एष प्रत्यक्षो जननि तव संस्पर्शमहिमा ॥ 19॥ चलच्छम्पातुल्यां चपलनयनां चारुगमनां दशास्यो दृष्ट्वा त्वां दमितभुवनोऽपि स्मरवशः । मदान्मत्वा भोग्यां विपदमतुलां मातरगमत् तदीयभ्राताऽगात् सुखमखिलमातेति कलयन् ॥ 20॥ यदि द्रष्टुं साक्षाज्जननि भवतीं सुस्मितवतीं अहं प्रत्यूही स्यामनुपमकृपे दुष्कृतचयैः । अपि स्वप्ने दृश्या भव मकुटकेयूरसुभगा चिरादाशामेतां चिनुहि परिपूर्णां कथमपि ॥ 21॥ महान् मानो यो मां नमयति न कस्यापि पुरतो न तं नादान्तस्थे श्लथय करवै ते तु विनतीः । दयां यद्यादद्ध्या इतरमथ बुद्ध्या न कलयै वशस्थे क्षीरोदे जननि गणयेद्गोपमिह कः ॥ 22॥ चतुर्भिः किं वेदैर्विदितपरमार्थैरपि भृशं समस्तैर्वा शास्त्रैस्सदसि परवाङ्मुद्रणचणैः । निषेवे त्वां लब्धुं सततमिह चामुत्र च सुखं हनूमन्तं दृष्ट्वा मम मतिरियं मातरुदिता ॥ 23॥ सकृन्नत्वा मर्त्यो जननि पदपद्मं तव सुखी\- त्यनुक्रोशन्त्यार्या विदितनिगमान्तार्थगतयः । नमाम्यङ्घ्री नित्यं नतबुधजने ते यतमनाः न मे शान्तं दुःखं तदपि वद हेतुं वरगुणे ॥ 24॥ तव प्रारब्धं त्वं ह्यनुभवसि तन्नाशनविधौ न शक्तः कोऽपीति प्रतिवचनमम्बार्पयसि चेत् । भवेद्व्यर्था सेवा तव चरणयोर्मे किल तदा यतो मे पापानां न च परमियत्ता फलवताम् ॥ 25॥ विशुद्धं विज्ञानं सहजमिह विप्रान्वयजुषां रणोत्कर्षो रक्षोऽन्तकगृहिणि राज्ञां च सहभूः । द्विजस्सन् लज्जेऽहं भुवि कथयितुं मूढ इति मां तमोहन्त्र्या दृष्ट्या तरणिकुलभूषे स्नपय माम् ॥ 26॥ कटाक्षास्ते कामान् ददति करुणापूरकलिताः त एते लभ्यास्स्युस्सकृदपि पदोस्ते प्रणमनात् । उपेक्षा चेदत्रापि च न किमिव कुर्यास्त्वमनघे फलं रस्यं वृक्षा अपि ददति पादाश्रयवते ॥ 27॥ मुनीन् देवान् प्राज्ञानवसि यदि कस्तेन गरिमा स्वयं ते सम्प्राप्तास्त्वदवनदशां स्वैः प्रयतनैः । अमूदृक्षं कञ्चिद्गतिविकलमज्ञातसुकृतं स्वयं रक्षित्वाऽम्ब प्रथय करुणां ते त्रिभुवने ॥ 28॥ प्रचारो यावान् मे प्रतिधनिकगेहं प्रकलितः तदर्धं ते दिव्यालयमनु समाधास्यमिह चेत् । प्रसन्ना त्वं मातर्नियतमभविष्यो मम दृढं दशामेतां नावाप्स्यमपि दयिते दूषणरिपोः ॥ 29॥ खलानां धुर्याय स्वरदित विराधाय भवती महामन्तुं कृत्वा मघवतनयस्ते सुखमगात् । अमूदृक्षां ज्ञात्वा जननि करुणां ते निरुपमां मनो मे नो सेवाकरणविधयेऽन्यं मृगयते ॥ 30॥ न लभ्यो योगो मे ह्यविजितमरुत्त्वादवनिजे न च द्रव्यालाभाज्जननि तव पूजाऽपि सुकरा । ब्रवीमि त्वन्नामान्यवनितनये रामदयिते जगन्मातर्देवीत्यव सुकृततोऽस्मादपि च माम् ॥ 31॥ जगज्जन्मस्थेमप्रळयकरणेच्छे जनकजे जरामृत्युव्याधिप्रतिभयभवान्ताङ्घ्रिनमने । जयख्याते दानैर्जितसुरतरो जङ्गमसुधे । जडानामग्र्यं मां जय जय नयन्ती निजपदम् ॥ 32॥ मनस्ते पादाब्जे चरतु महनीये मम सतां चरित्रं वाङ्नित्यं पठतु तव रामायणमपि । करो मे शीर्षे ते सततमपि पुष्पाञ्जलिकिरः प्रसीदेमं दातुं वरमपि च वाल्मीकिविनुते ॥ 33॥ अनन्तान् मे मन्तूनखिलभुवनेशो रघुपतिः कथं वा क्षाम्येदित्यतिशयितभीतिस्तव पदौ । श्रितोऽस्मि त्वं रक्षिष्यसि नियतमित्येव dR^i.DhadhIH सवित्र्या वात्सल्यं पितुरधिकमम्बास्ति हि शिशौ ॥ 34॥ अशिष्टः पापात्मा न खलु दयनीयः कथमपी\- त्यमूं चेत् बुद्धिं त्वं मदवनविधौ देवि कुरुषे । अनेके मादृक्षा अपि मदवरास्त्वामधिगताः सुखं सम्प्राप्ता मां परमिह तु मा मातरतिगाः ॥ 35॥ विराधः स्वः प्रापद्विहितपरमागाः सुरपते\- स्तनूजो ब्रह्मास्त्रादपि किल विभोर्मुक्तिमगमत् । दशास्योऽप्युक्तोऽभूत् सुत इव हितं वत्सलतया ततो निश्चेतव्याऽस्यमितकरुणेत्येव जननि ॥ 36॥ न वैकुण्ठं याचे न च विधिपदं नापि च दिवं न वा भूपत्वाय स्पृहयति मनो मे कथमपि । कटाक्षं ते मातः कलय करुणार्द्रं मयि परं विधत्से चोपेक्षामिह च यदि किं नाम करवै ॥ 37॥ पिशाच्या तृष्णाख्यां समधिगतया भ्रान्तमनसा निषेव्यासेव्यानप्यहह जननीं विस्मृतवता । मया को वा धर्मो भवतु फलदानाय रचितो विनष्टे मूले किं भवति फलपुष्पादिगरिमा ॥ 38॥ अरिं ते हन्तुं त्वामपि समधिगन्तुं कृतमतौ विभौ सिन्धुर्नैसर्गिकमपि चलत्वं समजहात् । अपि ग्रावाणः स्वं जननि विजहुर्गौरवगुणं गिरां पारे दूरे जयति तव माहात्म्यगरिमा ॥ 39॥ अशुद्धः शुद्धो वा जठरपरिपूर्तिं विरचयन् अयाच्यान् याचित्वा मम जननि मानं च गळयन् । अपि स्वप्ने सत्तां तव न कलयन् सन्ततमतन् विना ते कारुण्यं सुखमिह परत्रापि किमियाम् ॥ 40॥ तरेदम्भोराशिं गिरिमपि हरेदेककरतो व्रजेद्दूरे व्योमाध्वनि च लभतां गिर्यतिथिताम् । बहूनेको हन्यादमितबलयुक्तानपि रिपून् समस्तोऽयं मातस्तव चरणदास्यस्य महिमा ॥ 41॥ मयि क्रीडालोले मनुकुलशुभादृष्टसरणे कृतान्तं विस्मृत्य प्रचरति यथेच्छं हतमतौ । विना त्वां क्षेमं मे जननि भुवने चिन्तयतु कः शिशून्मातैवैका सुपथि कुरुते खल्वपथगान् ॥ 42॥ दयन्ते न श्रोतुं कति, कति निशम्याप्यवचसः तिरस्कुर्वन्त्येके मम हि विभवो दैन्यविभवम् । अतो निर्विण्णोऽहं जननि तव पादान्तिकमगां स्वयं ज्ञात्वा दैन्यं लघु मम विदद्ध्या यदुचितम् ॥ 43॥ विदित्वा वाल्मीकिर्विधिविनुतपादे वचनतो दयां निस्सीमां ते त्वयि परिगतेनार्थिपदवीम् । मया दुःखाम्भोधौ महितनुभवे लुठ्यत इति श्रुतं यावन्नान्यैरवतु भवती तावदिह माम् ॥ 44॥ प्रबुद्ध्येतातोद्यै रुचिरतरनादैः प्रतिदिनं प्रजल्पेद्भृत्यानां धुरि च गिरमाज्ञापनमयीम् । रथैर्वा घोटैर्वा गजपरिबृढैर्वा बहिरियात् य आसीत्ते दृष्टेर्जननि सकृदप्यध्वनि पुमान् ॥ 45॥ दरिद्रो वाऽऽढ्यो वा भवतु भवतापप्रशमनि त्वदीयाङ्घ्रौ नम्रस्तव चरितपीयूषसुहितः । य आस्ते तस्यामुं कुरु सहचरं जानकि जनं धनाढ्यैस्संवासात्सुविदितसुखं नास्तिकवरैः ॥ 46॥ क्षणाल्लोकान् सर्वानटितुमतिशक्तं पवनजं न्यधास्त्वं दास्यार्थं क्षितिपतिसुता राजमहिषी । कपीन्द्रो रक्षोराडपि तव पदाब्जैकशरणौ जनोऽयं शुश्रूषां तव जननि कां वा रचयताम् ॥ 47॥ पदोर्नत्या श्रुत्या तव च चरितस्यामृतजितो गुणस्तुत्या दैन्यं गतवति दयां नैव कुरुषे । हताऽसि त्वां खादाम्यलमिति गदित्वा जननि ते वधायोद्युक्तानां प्रथयसि कृपां ते निरुपधिम् ॥ 48॥ मनोस्ते मान्याङ्घ्रे तव जनक एवैष जनको बभूवर्षिर्मैत्रावरुणिरुपदेष्टाऽस्य मुनिराट् । स पुत्रीमाराद्ध्यां जननि जनकस्ते स्म मनुते न जाने मादृक्षैस्त्वयि कथमु भाव्यं कथय मे ॥ 49॥ प्रवाळात् पुष्पाद्वा तव पदयुगं कोमळतरं निधेहीत्याख्यातुं मम मनसि जिह्रेमि कठिने । पुनश्चिन्ताऽभून्मे गिरिशधनुरारोपणपणे न किं भ्रान्ताऽसि त्वं वन इति ततो यामि च धृतिम् ॥ 50॥ मनः कम्पं धत्ते महितमहिळाजन्मसुभगे कृतं पापं स्मृत्वा कृतदुरितिशिक्षस्तव पतिः । रहो ब्रूया नाथं जननि मम मुक्तिं प्रति वचः स नूनं श्रद्धाळुस्तव वचसि मायामृगवधात् ॥ 51॥ न शब्दाः पुष्टार्था विलसति न चालङ्कृतिगणः रसो वा नो कश्चिज्जननि न चमत्कारि च वचः । तथाऽपि श्रुत्वा मत्प्रलपितमिदं स्निह्य परमं हृदब्जं मातॄणां विकसति शिशूनां हि वचनैः ॥ 52॥ इति श्रीवलङ्गिमान् ग्रामाभिजनेन शास्त्ररत्नाकर श्रीस्वामिशास्त्रिणां प्रियान्तेवासिना \ldq{}कविमणि, कवितल्लज\rdq{} बिरुदभाजा पण्डित सुब्रह्मण्यशास्त्रिणा प्रणीता सीतालहरी समाप्ता ॥ ## Proofread by Aruna Narayanan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}