% Text title : Sita Mangalamala % File name : sItAmangalamAlA.itx % Category : devii, rAmAnanda, sItA, devI, mangala, shataka % Location : doc\_devii % Author : rAghavAnandAchArya % Latest update : January 22, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Sita Mangalamala ..}## \itxtitle{.. shrIsItAma~NgalamAlA ..}##\endtitles ## हर्यानन्दं गुरुं नत्वा रामं सीतां च मारुतिम् । श्रीसीतामङ्गलानां च सन्मालां विदधाम्यहम् ॥ 1॥ मङ्गलवासिनी या च जगन्मङ्गलकारिणी । तस्यै मङ्गलरूपायै श्रीसीतायै सुमङ्गलम् ॥ 2॥ अनाघ्रातजगद्द्वन्द्वा याऽऽश्रितद्वन्द्वनाशिनी । तस्यै चाश्रयवर्यायै श्रीसीतायै सुमङ्गलम् ॥ 3॥ शान्तिमद्रामकान्तायै हन्त्र्यै च सकलागसाम् । तस्यै पापविहीनायै श्रीसीतायै सुमङ्गलम् ॥ 4॥ अविनाशि स्वरूपायै नाशिन्यै सकलापदाम् । प्रपन्नानन्ददायिन्यै श्रीसीतायै सुमङ्गलम् ॥ 5॥ भक्तकल्पलतारामलोकाभिराममूर्त्तये । आपद्विरामरूपायै श्रीसीतायै सुमङ्गलम् ॥ 6॥ सर्वविद्याधिराध्यायै रहितायै त्वविद्यया । वेदवेद्यानवद्यायै श्रीसीतायै सुमङ्गलम् ॥ 7॥ चिदचिद्भ्यां विशिष्टायै रक्षित्र्यै शिष्टकर्मणाम् । सच्चिदानन्दरूपायै श्रीसीतायै सुमङ्गलम् ॥ 8॥ ब्रह्माभिन्नस्वरूपाया कार्यकारणरूपिणी । तस्यै च प्राप्तकामायै श्रीसीतायै सुमङ्गलम् ॥ 9॥ भक्त्तितन्त्रस्वतन्त्रायै चार्थदायै श्रितार्थिनाम् । भक्त्यामुक्तिप्रदायै च श्रीसीतायै सुमङ्गलम् ॥ 10॥ सर्वाधिपत्यशीला या सर्वज्ञा सर्वशेषिणी । सुस्वामिन्यै श्रियै तस्यै श्रीसीतायै सुमङ्गलम् ॥ 11॥ परसौन्दर्यशालिन्यै दोषवर्ज्यगुणाब्धये । सर्वचित्तापहारिण्यै श्रीसीतायै सुमङ्गलम् ॥ 12॥ वेदोपबृंहणे श्रीमद्रामायणे महद्यशः । यस्याश्च विद्यते तस्यै श्रीसीतायै सुमङ्गलम् ॥ 13॥ हृद्यायै दिव्यदेहायै भूषितायै विभूषणैः । दिव्यपरिच्छदायै च श्रीसीतायै सुमङ्गलम् ॥ 14॥ अन्तर्बहिश्च व्याप्तायै सर्वस्य जगतः सतः । अन्तर्यामिस्वरूपायै श्रीसीतायै सुमङ्गलम् ॥ 15॥ परित्राणाय साधूनां धर्मसंस्थापनाय च । धृतसीतावतारायै श्रीसीतायै सुमङ्गलम् ॥ 16॥ सर्वावतारमूलायै, विनाशिन्यै च रक्षसाम् । धर्मरक्षाविधायिन्यै श्रीसीतायै सुमङ्गलम् ॥ 17॥ मिथिलेशतनूजायै भूमिजायै तथैव च । प्रियायै राघवेन्द्रस्य श्रीसीतायै सुमङ्गलम् ॥ 18॥ ब्रह्माण्डानामनन्तानां हेतवे चाघकेतवे । सेतवे च भवाम्भोधेः श्रीसीतायै सुमङ्गलम् ॥ 19॥ सुरासुरेश्वरैश्चाथ पूजितायै मुनीश्वरैः । कर्मणां फलदायै च श्रीसीतायै सुमङ्गलम् ॥ 20॥ रामेण परिणीता या वने रामानुगामिनी । तस्यै पत्यनुवर्त्तिन्यै श्रीसीतायै सुमङ्गलम् ॥ 21॥ चित्रकूटं गता या च चित्रकूटस्थ पूजिता । तस्यै चित्रकूटीरायै श्रीसीतायै सुमङ्गलम् ॥ 22॥ अनसूयोपदिष्टायै रक्षितायै च शाङ्गिणा । मन्दाकिनी विहारिण्यै श्रीसीतायै सुमङ्गलम् ॥ 23॥ फलाहारेण तुष्टायै हृष्टायै रामसेवया । गोदावरीविहारिण्यै श्रीसीतायै सुमङ्गलम् ॥ 24॥ सुवर्णवत् सुवर्णायै सुवर्णमृगलिप्सवे । सिन्धवे च सतीत्त्वस्य श्रीसीतायै सुमङ्गलम् ॥ 25॥ रावणेन हृतायै च रक्षितायै जटायुषा । अशोकवनवासिन्यै श्रीसीतायै सुमङ्गलम् ॥ 26॥ या रक्षिता स्वधर्मेण राक्षसीभिश्च तर्जिता । तस्यै महाविपन्नायै श्रीसीतायै सुमङ्गलम् ॥ 27॥ मारुत्याऽऽश्वासितायै च सन्दिष्टायै च शार्ङ्गिणा । मुद्रिकां प्राप्य हृष्टायै श्रीसीतायै सुमङ्गलम् ॥ 28॥ प्राणप्रियस्य रामस्य सद्दर्शनैक हेतवे । प्राणाश्च धारयन्त्यै हि श्रीसीतायै सुमङ्गलम् ॥ 29॥ अन्विष्टायै च मारुत्या वन्दितायै तथैव च । मारुतेर्वरदायै च श्रीसीतायै सुमङ्गलम् ॥ 30॥ लङ्कायां च प्रदग्धायां मणि दत्त्वा च मारुतिम् । सन्देशप्रेषयित्र्यै च श्रीसीतायै सुमङ्गलम् ॥ 31॥ ब्रह्मादिभिः सुरैर्या च स्तुता वानरसेनया । तस्यै चाग्निप्रशस्तायै श्रीसीतायै सुमङ्गलम् ॥ 32॥ भवाब्धितारिणी या च कारिणी सर्वसम्पदाम् । तस्यै विपत्तिहारिण्यै श्रीसीतायै सुमङ्गलम् ॥ 33॥ सफलपूजना या च सफलस्तुति कीर्तना । तस्यै सफलनत्यै च श्रीसीतायै सुमङ्गलम् ॥ 34॥ रामेच्छ्या विना या च किञ्चित्कर्तुं हि नेच्छति । तस्यै रामानुकूलायै श्रीसीतायै सुमङ्गलम् ॥ 35॥ यदिच्छ्या विनारामः कर्तुं किञ्चिन्न वाञ्छति । तस्यै रामानुसारिण्यै श्रीसीतायै सुमङ्गलम् ॥ 36॥ यस्याश्च नाधिका काचित् काचिन्नास्ति च यादृशी । तस्यै साम्यविहीनायै श्रीसीतायै सुमङ्गलम् ॥ 37॥ ऐश्वर्ये चाथ माधुर्ये रामब्रह्मसमा हि या । तस्यै रामानुरूपायै श्रीसीतायै सुमङ्गलम् ॥ 38॥ रामवत् सत्यसङ्कल्पा सत्यकामा च या तथा । तस्यै रामसमानायै श्रीसीतायै सुमङ्गलम् ॥ 39॥ रामस्य हर्षदा या च यस्या रामोऽपि हर्षदः । तस्यै रामसमानायै श्रीसीतायै सुमङ्गलम् ॥ 40॥ रामवत् दोषहीना या रामवत् या गुणाम्बुधिः । तस्यै रामसमानायै श्रीसीतायै सुमङ्गलम् ॥ 41॥ रामवत् सर्वशक्तिर्या जगद्धेतुश्च रामवत् । तस्यै रामसमानायै श्रीसीतायै सुमङ्गलम् ॥ 42॥ रामवद्भुक्त्तिदा या च रामवन्मुक्त्तिदा च या । तस्यै रामसमानायै श्रीसीतायै सुमङ्गलम् ॥ 43॥ रामवत् सकलात्मा या सर्वेश्वरी च रामवत् । तस्यै रामसमानायै श्रीसीतायै सुमङ्गलम् ॥ 44॥ सर्वेभ्योऽभयदात्री या प्रपत्त्या रामवच्च या । तस्यै रामसमानायै श्रीसीतायै सुमङ्गलम् ॥ 45॥ रामवद्वीक्षते या न श्रिताघांश्चात्मवत्तया । तस्यै रामसमानायै श्रीसीतायै सुमङ्गलम् ॥ 46॥ विशिष्टा स्थूलसूक्ष्माभ्यां चिदचिद्भ्यां च रामवत् । तस्यै हि चाद्वितीयायै श्रीसीतायै सुमङ्गलम् ॥ 47॥ यस्य स्मरणमात्रेण बाह्याभ्यन्तश्च शुध्यति । शुचीनां शुचये तस्यै श्रीसीतायै सुमङ्गलम् ॥ 48॥ नामकीर्तनतो यस्या अपूर्णं पूर्णतामियात् । तस्यै पूर्णस्वरूपायै श्रीसीतायै सुमङ्गलम् ॥ 49॥ यद्भक्तिर्मुक्तिधाम्नश्चाकण्टका राजपद्धतिः । तस्यै च भजनीयायै श्रीसीतायै सुमङ्गलम् ॥ 50॥ यस्याः प्रपत्तितश्चैव दैवी माया निवर्त्तते । तस्यै शरण्यवर्यायै श्रीसीतायै सुमङ्गलम् ॥ 51॥ निराधारा तथा या हि सर्वाधारस्वरूपिणी । तस्यै स्वमहिमस्थायै श्रीसीतायै सुमङ्गलम् ॥ 52॥ धर्मार्थकाममोक्षाख्यपुरुषार्थप्रदा च या । तस्यै वदान्यवर्यायै श्रीसीतायै सुमङ्गलम् ॥ 53॥ सच्चारित्रेण युक्ता या सर्वभूतहितैषिणी । तस्यै दोषविहीनायै श्रीसीतायै सुमङ्गलम् ॥ 54॥ क्षमापुत्री क्षमाकर्ती याऽपकारं करोति न । तस्यै क्षमाब्धिरूपायै श्रीसीतायै सुमङ्गलम् ॥ 55॥ कोटिसूर्यप्रभाढ्या या शीतला कोटिचन्द्रवत् । तस्यै चाद्भूतरूपायै श्रीसीतायै सुमङ्गलम् ॥ 56॥ जगदन्तर्बहिष्ठायै सर्वब्रह्माण्डयोनये । अनादिनिधनायै च श्रीसीतायै सुमङ्गलम् ॥ 57॥ योगदायै सुयोग्यायै योगीड्यायै तथैव च । योगफलप्रदायिन्यै श्रीसीतायै सुमङ्गलम् ॥ 58॥ शोकहन्त्र्यै विशोकायै सर्वदायै च सर्वदा । रामाभिन्नस्वरूपिण्यै श्रीसीतायै सुमङ्गलम् ॥ 59॥ गुणातीतस्वरूपायै प्रशास्त्र्यै शास्त्रयोनये । परभक्त्यैवप्राप्यायै श्रीसीतायै सुमङ्गलम् ॥ 60॥ परानन्दवती या च परानन्दप्रदायिनी । परानन्दात्मने तस्यै श्रीसीतायै सुमङ्गलम् ॥ 61॥ शक्तिकृच्छक्तिरूपा या महाशक्त्यभिवन्दिता । तस्यै शक्तिविशिष्टायै श्रीसीतायै सुमङ्गलम् ॥ 62॥ वेदविद् वेदमाता या वेदविद्याप्रकाशिनी । तस्यै च वेदवन्द्यायै श्रीसीतायै सुमङ्गलम् ॥ 63॥ विश्वकृद् विश्वभृद् या च विश्वहृद् विश्वरूपिणी । विश्वस्य हेतवे तस्यै श्रीसीतायै सुमङ्गलम् ॥ 64॥ अनुग्रहशरीरा या या चानुग्रहवारिधिः । तस्यै निग्रहशून्यायै श्रीसीतायै सुमङ्गलम् ॥ 65॥ अचिन्त्या योगिचिन्त्या या चिन्तया रहिता च या । तस्यै चिन्तापहारिण्यै श्रीसीतायै सुमङ्गलम् ॥ 66॥ या हिरण्यलतातुल्या हिरण्यगर्भसंस्तुता । तस्यै हिरण्यवर्णायै श्रीसीतायै सुमङ्गलम् ॥ 67॥ पद्मजासंस्तुता या च पद्मतुल्या सुकोमला । तस्यै पद्मासनायै हि श्रीसीतायै सुमङ्गलम् ॥ 68॥ अमृतवचना या च याऽमृतपददायिनी । तस्यै च मृत्युहारिण्यै श्रीसीतायै सुमङ्गलम् ॥ 69॥ यस्या भासा विभान्त्यत्र भासका भास्करादयः । तस्यै महाविभासिन्यै श्रीसीतायै सुमङ्गलम् ॥ 70॥ ब्रह्माण्युमारमादीनां देवीनाञ्चैकहेतवे । ब्रह्माण्यादिसुवन्द्यायै श्रीसीतायै सुमङ्गलम् ॥ 71॥ संस्तुता या च वाग्देवीसिन्धुजागिरिजादिभिः । करुणासिन्धवे तस्यै श्रीसीतायै सुमङ्गलम् ॥ 72॥ यज्ज्ञानात् सर्वविज्ञानं याऽखिलज्ञानदायिनी । तस्यै ज्ञानस्वरूपायै श्रीसीतायै सुमङ्गलम् ॥ 73॥ जगज्जन्मादिहेतुर्या जगन्मूलं जगच्च या । तस्यै जगज्जनन्यै हि श्रीसीतायै सुमङ्गलम् ॥ 74॥ भयाभयविधातारः सर्वे यद्वशवर्त्तिनः । तस्यै च निखिलेश्वर्यै श्रीसीतायै सुमङ्गलम् ॥ 75॥ यस्याः सीतेतिनामोक्तिर्यमदूतौघतर्जिनी । तस्यै चाभयदायिन्यै श्रीसीतायै सुमङ्गलम् ॥ 76॥ शक्तिदा भुक्तिदा या च भक्त्तिदा मुक्तिदा च या । तस्यै हितस्वरूपायै श्रीसीतायै सुमङ्गलम् ॥ 77॥ अणोरणीयसी या च महतश्च महीयसी । तस्यै च विभुमानायै श्रीसीतायै सुमङ्गलम् ॥ 78॥ रजसा तमसा शून्या या तमः परवर्त्तिनी । तस्यै परात्परायै च श्रीसीतायै सुमङ्गलम् ॥ 79॥ आदित्यान्तः स्थिता या च ह्यादित्यस्य प्रकाशदा । तस्यै चादित्यवर्णायै श्रीसीतायै सुमङ्गलम् ॥ 80॥ विश्वं कर्तुञ्च सक्तायै भर्त्तुं हर्त्तुं तथैव च । षड्विधैश्वर्ययुक्तायै श्रीसीतायै सुमङ्गलम् ॥ 81॥ सदाचाररता या च सदाचारोपदेशिका । तस्यै धर्मप्रवर्तिन्यै श्रीसीतायै सुमङ्गलम् ॥ 82॥ बोधिका त्रीरहस्यानामाकारत्रयशिक्षिका । तस्यै महोपकत्र्यै च श्रीसीतायै सुमङ्गलम् ॥ 83॥ प्राकृतगुणशून्यत्वान्निर्गुणा या प्रकीर्तिता । सद्गुणाम्बुधये तस्यै श्रीसीतायै सुमङ्गलम् ॥ 84॥ चिदचिद्व्यापिकायै च चिदचित्तनवे तथा । चिदचित्तत्त्वभिन्नायै श्रीसीतायै सुमङ्गलम् ॥ 85॥ वात्सल्यरससिन्धुर्या करुणावरुणालयः । लावण्यनिधये तस्यै श्रीसीतायै सुमङ्गलम् ॥ 86॥ सर्वत्र सर्वदा या च श्रीमद्रामपरायणा । तस्यै महासतीश्वर्यै श्रीसीतायै सुमङ्गलम् ॥ 87॥ लोकाभिरामलोकायै लोकाभिराममूर्तये । लोकाभिरामभावायै श्रीसीतायै सुमङ्गलम् ॥ 88॥ यस्याश्चानन्दविज्ञानाज्जायते न भयं क्वचित् । तस्यै चानन्ददायिन्यै श्रीसीतायै सुमङ्गलम् ॥ 89॥ प्राणानां प्राणरूपायै ज्योतिषां ज्योतिषे तथा । सूर्यान्तवासशीलायै श्रीसीतायै सुमङ्गलम् ॥ 90॥ मूर्तामूर्त्तस्वरूपायै तथैकानेक मूर्तये । दूरेऽदूरे स्थितायै च श्रीसीतायै सुमङ्गलम् ॥ 91॥ सर्वार्चनार्चनीया या सर्वेभ्यः फलदा च या । तस्यै सर्वशरीरायै श्रीसीतायै सुमङ्गलम् ॥ 92॥ वेदे रामायणे चैव पुराणे भारते तथा । पाञ्चरात्रे च गीतायै श्रीसीतायै सुमङ्गलम् ॥ 93॥ मेधया वेदपाठेन तपसालभ्यते न या । तस्यै भक्त्यैकलभ्यायै श्रीसीतायै सुमङ्गलम् ॥ 94॥ कर्माद्यपरतन्त्रायै पूर्णषाड्गुण्यमूर्त्तये । विकाररहितायै च श्रीसीतायै सुमङ्गलम् ॥ 95॥ ज्ञानिनां ज्ञेयरूपायै चाराध्यायै च कर्मिणाम् । भक्तानां भजनीयायै श्रीसीतायै सुमङ्गलम् ॥ 96॥ महापुरुष रामस्य प्रियायै दिव्यमूर्त्तये । प्रधानपुरुषेश्वर्ये श्रीसीतायै सुमङ्गलम् ॥ 97॥ जगद्वन्द्यपदाब्जायै जगतो गुरवे तथा । विज्ञानाम्बुधिरूपायै श्रीसीतायै सुमङ्गलम् ॥ 98॥ यस्याः स्मरणतो याति बाह्याभ्यन्तः पवित्रताम् । पवित्रताब्धये तस्यै श्रीसीतायै सुमङ्गलम् ॥ 99॥ यच्छक्त्या शक्तिमन्तश्च विधिविष्णुशिवादयः । शक्तिवारिधये तस्यै श्रीसीतायै सुमङ्गलम् ॥ 100॥ रक्षति सकलं विश्वं यस्याः पत्युश्चपादुका । तस्यै पतिप्रियायै च श्रीसीतायै सुमङ्गलम् ॥ 101॥ यस्याः शक्त्या जगत् सर्वं यन्त्रवद् भ्राम्यते सदा । तस्यै जगन्नियन्त्रिण्यै श्रीसीतायै सुमङ्गलम् ॥ 102॥ रामेण सृज्यते विश्वं यत्कारुण्यदिदृक्षुणा । कारुण्याम्बुधये तस्यै श्रीसीतायै सुमङ्गलम् ॥ 103॥ उपादानं निमित्तं या जगतश्चोर्णनाभिवत् । हेतवे जगतस्तस्यै श्रीसीतायै सुमङ्गलम् ॥ 104॥ सेव्यं च यत्परं नास्ति कीर्तनीयं न यत्परम् । तत्त्वं न यत्परं तस्यै श्रीसीतायै सुमङ्गलम् ॥ 105॥ कारणं कारणानां या मङ्गलानाञ्च मङ्गलम् । तस्यै चाश्रयणीयायै श्रीसीतायै सुमङ्गलम् ॥ 106॥ दाता न यत्परः कश्चित् त्राता न यत्परः क्वचित् । तस्यै परशरण्यायै श्रीसीतायै सुमङ्गलम् ॥ 107॥ श्रितानामनुकूला या प्रतिकूला श्रितद्विषाम् । तस्यै प्रपदनीयायै श्रीसीतायै सुमङ्गलम् ॥ 108॥ या श्रियः श्रीस्वरूपा श्रीसम्प्रदायप्रवर्त्तिका । गुरुणां गुरवे तस्यै श्रीसीतायै सुमङ्गलम् ॥ 109॥ दुर्वादध्वान्तमार्तण्डराघवानन्दनिर्मिता । श्रीसीतामङ्गलानां च माला स्यान्मङ्गलप्रदा ॥ 110॥ इति दुर्वादध्वान्तमार्त्तण्ड जगद्गुरु श्रीराघवानन्दाचार्य सिद्धसंराट्प्रणीता श्रीसीतामङ्गलमाला समाप्ता । ## Proofread by Mrityunjay Pandey \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}