ब्रह्माकृतं श्रीसीतानवकस्तोत्रम्

ब्रह्माकृतं श्रीसीतानवकस्तोत्रम्

मङ्गलं - रामचन्द्रस्य वामाङ्गे शोभितां जनकात्मजाम् । जगत्पूज्यां शुभाङ्गीं त्वां नमामि रामवल्लभाम् ॥ जनकजात्मजे राघवप्रिये कनकभासुरे भक्तपालिके । दशरथात्मजप्राणवल्लभे तवपदाम्बुजालिः शिरोऽस्तु मे ॥ १॥ मूलकासुरप्राणघातिके रामरक्षिते रामसेविते । राममोहिनी स्यन्दनस्थिते त्वत्पदाम्बुजालिः शिरोऽस्तु मे ॥ २॥ राममञ्चकाधिष्ठिते रमे राम वीजिते रामलालिते । राम संस्तुते रामरञ्जिते त्वत्पदाम्बुजालिः शिरोऽस्तु मे ॥ ३॥ लोकपावनी श्रीरजेवरे भूमिकन्यके लोकपालिके । पद्मलोचने धरात्मजेपरे त्वत्पदाम्बुजालिः शिरोऽस्तु मे ॥ ४॥ कञ्जलोचने नागगामिनी स्वीयसत्सुखे रम्यरूपिणि । रुक्मभूषिते मौक्तिकाङ्किन्ते त्वत्पदाम्बुजालिः शिरोऽस्तु मे ॥ ५॥ जलरुहानने चित्रवासिनी त्वमवसिसदा स्वीयसेवकान् । मुनिरिपून्सदा दुःखदायिके त्वत्पदाम्बुजालिः शिरोऽस्तु मे ॥ ६॥ त्वन्मुखेक्षणाद्राक्षसाम्पति प्राप सङ्क्षयं रामसत्प्रिये । त्वत्दृगेक्षणाल्लज्जितामृगी त्वत्पदाम्बुजालिः शिरोऽस्तु मे ॥ ७॥ कुशलवाम्बिके जलरुहानने जलरुहेक्षणे पापदाहिके । मधुरसुस्वने नूपुरसुस्वने त्वत्पदाम्बुजालिः शिरोऽस्तु मे ॥ ८॥ घ्राणमुत्तमं तेस्मितानने तेऽधरः शुभोविम्बसन्निभः । अद्य वै त्वया मूलकासुरो मारितोरणे तारिता वयम् ॥ ९॥ ब्रह्मणेरितं नवकमुत्तमं भास्करोदये पठति यः पुमान् । सर्व वाञ्छितं लभति सोऽत्र ना प्राप्नुयात्सुखं रामसन्निधिम् ॥ १०॥ इति आनन्दरामायणान्तरगतं श्रीसीतानवकं सम्पूर्णम् । Encoded and proofread by Vishwesh GM
% Text title            : Shri Sita Navakastotram
% File name             : sItAnavakastotram.itx
% itxtitle              : sItAnavakastotram (AnandarAmAyaNAntargatam)
% engtitle              : sItAnavakastotram
% Category              : devii, raama, nava
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : raama
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Vishwesh GM
% Proofread by          : Vishwesh GM, NA
% Description/comments  : from Anandaramayana
% Indexextra            : (Scan)
% Latest update         : September 16, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org