श्रीरत्नसिंहासनीय श्रीसीतापञ्चायतन स्तोत्रम्

श्रीरत्नसिंहासनीय श्रीसीतापञ्चायतन स्तोत्रम्

वन्दे विदेहतनयापदपुण्डरीकं कैशोरसौरभसमाहृतयोगिचित्तम् । हन्तुं त्रितापमनिशं मुनिहंससेव्यं सम्मानशालिपरिपीतपरागपुञ्जम् ॥ १॥ दुर्वादलद्युतितनुं तरूणाब्जनेत्रं हेयाम्वरांवरविभूषणभूषिताङ्गम् । कन्दर्पकोटिकमनीयकिशोरमूर्तिं पूर्तिं मनोरथभुवाम्भजजानकीशम् ॥ २॥ कपूरगौरवपुषं शरदिन्दुवक्त्रं नीलाम्बरं सरसिजाक्षमनन्तमाद्यम् । वामोर्मिलं ललितभूषणभूषिताङ्गं रामानुजं जमनोऽभयदं निजानाम् ॥ ३॥ विश्वम्भरं भरतमम्बुजपत्रनेत्रं नीलाम्बुदामवपुषं कनकाभवस्त्रम् । भक्ताभयप्रदमनेकविभूषणाढ्यं जाड्यापहं सुभजतां भजमाण्डवीशम् ॥ ४॥ कैशोरमूर्तिमनुरूपमनूपरूपं पञ्चेषु सुन्दरतनुं श्रुतिकीर्तिकान्तम् । गौरं सुवर्णमणिभूषणमम्बुजाक्षं पीताम्बरं भजमनोऽखिल सिद्धिहेतुम् ॥ ५॥ उद्यद्दिनेशकररञ्जितकञ्जवक्त्रं पिङ्गारुणाब्जनयनं नयनाभिरामम् । सौवर्णवर्णवसनं रत्नादिभूषं भक्तेष्टकामदतरुं भज वायुसूनुम् ॥ ६॥ श्रीसीतापञ्चायतनस्तोत्रं प्रातःकाले पठेत्तुयः । इहलोके परेवाऽपि तस्य किञ्चिन्नदुर्लभम् ॥ ७॥ इति सुन्दरीतन्त्रोक्तं श्रीरत्नसिंहासनीय श्रीसीतापञ्चायतन स्तोत्रम् ॥ Proofread by Prabhav Tengse
% Text title            : Sita Panchayatana Stotram
% File name             : sItApanchAyatanastotram.itx
% itxtitle              : sItA panchAyatanastotram
% engtitle              : sItA panchAyatanastotram
% Category              : devii, sItA
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : sItA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Prabhav Tengse
% Indexextra            : (Scan)
% Latest update         : August 6, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org