श्रीसङ्कटाष्टकम्

श्रीसङ्कटाष्टकम्

नमो कासिनी वासिनी गङ्गतीरे सदा अर्चितं चन्दनं रक्तपुष्पम् । सदा वन्दितं पूजितं सर्वदेवं नमो सङ्कटा कष्टहरणी भवानी ॥ १॥ नमो मोहिनी मोहितं भूतसैन्यं सदा चन्द्रबदनी हंसैर्विहारम् । सदा मृगनयनी त्रिगुणरूपवर्णी नमो सङ्कटा कष्टहरणी भवानी ॥ २॥ नमो खड्गहस्ते गले रुण्डमाला नमो गर्जितं भूमिकम्पायमाना । सदा मर्दितो भूतमहिषासुरश्च नमो सङ्कटा कष्टहरणी भवानी ॥ ३॥ नमो मुक्तिदेवी नमो वेदमाता सदा योगिनी योगिनी योगगम्या । सदा कामिनी मोहितं कामराज्यं नमो सङ्कटा कष्टहरणी भवानी ॥ ४॥ नमो पुष्पशय्या गले रुण्डमाला सदा कोकिला काञ्चनं रूपवर्णी । सदा रणविषे शत्रुसंहारकरणी नमो सङ्कटा कष्टहरणी भवानी ॥ ५॥ इदं पञ्चरत्नं पठेत् प्रातकाले हरेत् पाप तन के बढ़े धर्मज्ञानम् । सदा दुःख में कष्ट में रक्ष पालं नमो सङ्कटा कष्टहरणी भवानी ॥ ६॥ तुही सङ्कटे योगिनी योगधारं तुही कामिनी मोहितं कामराज्यम् । तुही विश्वमाता करे खड्गधारं नमो सङ्कटा कष्टहरणी भवानी ॥ ७॥ सङ्कटाष्टकमिदं पुण्यं प्रातःकाले पठेन्नरः तस्य पीडा विनिर्याति सर्वकामफलं लभेत् ॥ ८॥ इति सङ्कटाष्टकं सम्पूर्णम् । Proofread by Rajesh Thyagarajan
% Text title            : Sankata Ashtakam
% File name             : sankaTAShTakam.itx
% itxtitle              : saNkaTAShTakam
% engtitle              : sankaTAShTakam
% Category              : devii, aShTaka, otherforms, devI, pancharatna
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : otherforms
% Author                : Shiva Datta Mishra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description/comments  : This is pancharatnam.  Verses 6-7 are in Hindi.
% Indexextra            : (Scan)
% Latest update         : December 4, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org