श्रीसङ्कटासहस्रनामावलिः

श्रीसङ्कटासहस्रनामावलिः

(महाकालसंहिता) ॥ श्रीसङ्कटादेव्यै नमः ॥ मेरुपृष्ठे सुखासीनं भैरवं परिपृच्छति । बद्धाञ्जलिपुटा देवी भैरवी भुवनेश्वरी ॥ १॥ श्रीभैरव्युवाच - यत् सूचितं त्वया नाथ ! नाम्नामष्टसहस्रकम् । तन्मे वद महाकाल ! यद्यहं तव वल्लभा ॥ २॥ श्रीभैरव उवाच - श‍ृणु देवि ! महेशानि नाम्नामष्टसहस्रकम् । पुरा त्रिपुरनाशार्थं यन्मया निर्मितं शुभे ॥ ३॥ यस्याः प्रसादमात्रेण भस्मीभूतं पुरत्रयम् । तस्याः श्रीसङ्कटादेव्या नामाख्यानं वदामि ते ॥ ४॥ अष्टोत्तरसहस्रस्य महाकालऋषिः स्मृतः । छन्दोऽनुष्टुब्-देवता च सङ्कटा कष्टहारिणी ॥ ५॥ ह्रां ह्रीं ह्रौं बीजमित्युक्तं शक्तिः श्रीसङ्कटेति च । कीलकं सङ्कटं मेऽद्य परमं नाशयनाशय स्वाहेति च । नानासङ्कटविध्वस्त्यै विनियोगः प्रकीर्त्तितः ॥ ६॥ विनियोगः- अस्य श्रीसङ्कटाऽष्टोत्तरसहस्रनाम- स्तोत्रस्य महाकालऋषिः, अनुष्टुप्छन्दः, श्रीसङ्कष्ट- हारिणी सङ्कटादेवता ह्रां ह्रीं ह्रौं बीजं, सङ्कटेति शक्तिः, शङ्कटं मेऽद्य परमं नाशय नाशय स्वाहेति कीलकं, नाना-सङ्कटविध्वस्त्यै विनियोगः । मूलेन प्राणायामं कृत्वा, महाकालऋषये नमः, शिरसि । अनुष्टुप् छन्दसे नमः, मुखे । श्रीकष्टहारिण्यै सङ्कटा- देवतायै नमो हृदि । ह्रां ह्रीं ह्रौं बीजाय नमः, गुह्ये । सङ्कटेति शक्तये नमः, पादयोः । सङ्कटं मेऽद्य परमं नाशय नाशय स्वाहेति कीलकाय नमः, सर्वाङ्गे । इति पठेत् । करन्यासः- ह्रां सङ्कटे अङ्गुष्ठाभ्यां नमः । ह्रीं रोगं तर्जनीभ्यां नमः । हूं मेऽद्य मध्यमाभ्यां नमः । हैं परमं अनामिकाभ्यां नमः । ह्रौं नाशय नाशय कनिष्ठिकाभ्यां नमः । हः स्वाहा करतलकरपृष्ठाभ्यां नमः । एवं षडङ्गन्यासः- ह्रां सङ्कटे हृदयाय नमः । ह्रीं रोगं शिरसे स्वाहा । हूं मेऽद्य शिखायै वषट् । हैं परमं कवचाय हुम् । ह्रौं नाशय नाशय नेत्रत्रयाय वौषट् । हः स्वाहा अस्त्राय फट् । एवं विन्यस्य, ध्यानं कुर्यात् ॥ ध्यानम् - ध्यायेऽहं परमेश्वरीं दशभुजां नेत्रत्रयोद्भूषितां सद्यः सङ्कटतारिणीं गुणमयीमारक्तवर्णां शिवाम् । अक्षस्रग्जलपूर्णकुम्भकमलं शङ्खं गदां विभ्रतीं त्रैशूलं डमरुं च खड्गविधृतां चक्राभयाढ्यां पराम् ॥ अथ स्तोत्रमुद्धृता सहस्रनामावलिः । ॐ सङ्कटायै नमः । ॐ विजयायै नमः । ॐ नित्यायै नमः । ॐ कामदायै नमः । ॐ दुःखहारिण्यै नमः । ॐ सर्वगायै नमः । ॐ अव्याहतगत्यै नमः । ॐ कात्यायन्यै नमः । ॐ मृडेश्वर्यै नमः । ॐ भीमरावायै नमः । १० ॐ रोगशोकसर्वापद्विनिवारिण्यै नमः । ॐ हकाराद्यायै नमः । ॐ महेशान्यै नमः । ॐ हकाराक्षररूपिण्यै नमः । ॐ हंसेश्यै नमः । ॐ हंसजनन्यै नमः । ॐ हंसरूपायै नमः । ॐ हिरण्मय्यै नमः । ॐ हेममाल्यै नमः । ॐ हिमेश्यै नमः । २० ॐ हेमालयनिवासिन्यै नमः । ॐ हेममुक्तिने नमः । ॐ हेमकान्त्यै नमः । ॐ हेमपीठनिवासिन्यै नमः । ॐ हंसयानसमारूढायै नमः । ॐ हंसकोटिसमप्रभायै नमः । ॐ हारमालाविराज्यै नमः । ॐ हुङ्कारनादिन्यै नमः । ॐ हासपद्याहन्यै नमः । ॐ मन्दायै नमः । ३० ॐ हंसपूरनिवासिन्यै नमः । ॐ संसारतापहरण्यै नमः । ॐ संसारार्णवतारिण्यै नमः । ॐ संहारिण्यै नमः । ॐ सङ्ग्रहण्यै नमः । ॐ सर्वसङ्कटतारिण्यै नमः । ॐ शाम्भव्यै नमः । ॐ माहेश्वर्यै नमः । ॐ सर्वेषां गुणाग्रणीयै नमः । ॐ सङ्कटायै नमः । ४० ॐ परमानन्दायै नमः । ॐ शाङ्कर्यै नमः । ॐ शङ्करप्रियायै नमः । ॐ संसाररूपिण्यै नमः । ॐ वाण्यै नमः । ॐ संसारजनपालिन्यै नमः । ॐ संसारभोगिन्यै नमः । ॐ योगायै नमः । ॐ स्वयम्भुवे नमः । ॐ गुणेश्वर्यै नमः । ५० ॐ सुरेश्वर्यै नमः । ॐ सुरापानायै नमः । ॐ सुखदायै नमः । ॐ भोगवत्सलायै नमः । ॐ सुन्दर्यै नमः । ॐ सुन्दराकान्त्यै नमः । ॐ सुमङ्गलायै नमः । ॐ शुभङ्कर्यै नमः । ॐ सुमार्गधारिण्यै देव्यै नमः । ॐ शार्वर्यै नमः । ६० ॐ स्वर्गभूषण्यै नमः । ॐ सुकेश्यै नमः । ॐ सुभगायै देव्यै नमः । ॐ स्वर्णरौप्यविराजिन्यै नमः । ॐ सुगन्धिन्यै नमः । ॐ सुवासिन्यै नमः । ॐ सुभाशिणे नमः । ॐ सुन्दराननायै नमः । ॐ षट्चक्रायै नमः । ॐ षडाधारायै नमः । ७० ॐ षट्चक्रविनिवासिन्यै नमः । ॐ षड्गुणैश्वर्यसम्पन्नायै नमः । ॐ षडङ्गकुलवासिन्यै नमः । ॐ षड्भुजायै नमः । ॐ रक्तनयनायै नमः । ॐ षट्पुरायै नमः । ॐ षडैश्वर्यै नमः । ॐ षड्वक्त्रराजिन्यै नमः । ॐ वीरायै नमः । ॐ षट्सुरङ्कनिवासिन्यै नमः । ८० ॐ षडाम्नायायै नमः । ॐ षडिन्द्राण्यै नमः । ॐ षट्पुर्यै नमः । ॐ षडाननायै नमः । ॐ सोमायै नमः । ॐ पाठेन्द्रियायै नमः । ॐ वाग्म्यै नमः । ॐ षड्रूपायै नमः । ॐ षडिन्द्रियायै नमः । ॐ षडाधारायै नमः । ९० ॐ षड्वर्णायै नमः । ॐ षट्पुरवासिन्यै नमः । ॐ षडायै नमः । ॐ षण्डायै नमः । ॐ भागीरथ्यै नमः । ॐ षड्श्मशाननिवासिन्यै नमः । ॐ श्मशानसाधिन्यै नमः । ॐ मात्रे नमः । ॐ श्मशानराजिन्यै नमः । ॐ वरायै नमः । १०० ॐ श्मशानयोगिन्यै नमः । ॐ कौल्यै नमः । ॐ श्मशानमध्यमोदिन्यै नमः । ॐ श्रीदेव्यै नमः । ॐ श्रीकर्यै नमः । ॐ श्रियै नमः । ॐ श्रीविद्यायै नमः । ॐ परमेश्वर्यै नमः । ॐ श्रीं ह्रीं क्रीं श्रीमहाकाल्यै नमः । ॐ श्रीमत्यै नमः । ११० ॐ श्रीभगेश्वर्यै नमः । ॐ श्रीकृष्णायै नमः । ॐ श्रीमत्यै नमः । ॐ श्रीमान् श्रीपुरायै नमः । ॐ मेद्यमेदुरायै नमः । ॐ श्रीं क्लीं कूटदशाख्यायै नमः । ॐ श्राद्धदेवप्रपूजितायै नमः । ॐ श्रीयोग्यै नमः । ॐ श्रीप्रियायै नमः । ॐ श्रियै नमः । १२० ॐ श्रेयायै नमः । ॐ श्रीपतिसिद्धिदायै नमः । ॐ श्रीदुर्गायै नमः । ॐ श्रीगुणमय्यै नमः । ॐ श्रोत्रिण्यै नमः । ॐ श्रोत्रवासिन्यै नमः । ॐ श्रीकाल्यै नमः । ॐ श्रीकामिन्यै नमः । ॐ श्रीपतिपरिपालिन्यै नमः । ॐ श्वेतकेश्यै नमः । १३० ॐ श्वेतवर्णायै नमः । ॐ श्वेतचिह्नविनाशिन्यै नमः । ॐ श्वेतचन्दनलिप्ताङ्ग्यै नमः । ॐ श्वेतवासायै नमः । ॐ पिनाकिन्यै नमः । ॐ श्वेताङ्ग्यै नमः । ॐ श्वेतपद्माख्यायै नमः । ॐ स्मृतायै नमः । ॐ मधुरभाषिण्यै नमः । ॐ श्रीमुख्यै नमः । १४० ॐ श्रीसुनिर्वाण्यै नमः । ॐ ॐ ह्रीं श्रीं सङ्कटे स्वाहायै नमः । ॐ श्वेतमुक्तायै नमः । ॐ सुवर्णाभायै नमः । ॐ शुद्धकर्मायै नमः । ॐ शुभङ्कर्यै नमः । ॐ क्षेमङ्कर्यै नमः । ॐ शुभायै नमः । ॐ वाचायै नमः । ॐ शीतलायै नमः । १५० ॐ शीतलेश्वर्यै नमः । ॐ श्रीमङ्गलायै नमः । ॐ मङ्गलकृते नमः । ॐ श्रीमुख्यायै नमः । ॐ सङ्कटेश्वर्यै नमः । ॐ हं सं आं ह्रां स्त्रां ष्रीं ष्रूं ष्रैं ष्रः सङ्कटे स्वाहायै नमः । ॐ शुक्लवस्त्रायै नमः । ॐ शुक्रपूज्यायै नमः । ॐ शुक्रशोणितशोषिण्यै नमः । ॐ श्रीमायायै नमः । १६० ॐ ह्रीं महादेव्यै नमः । ॐ शुभाऽशुभफलप्रदायै नमः । ॐ शङ्कर्यै नमः । ॐ शाम्भव्यै नमः । ॐ सौर्यै नमः । ॐ स्वर्णमालायै नमः । ॐ विशोभिन्यै नमः । ॐ शवासिन्यै नमः । ॐ शवेशान्यै नमः । ॐ शवपीठनिवासिन्यै नमः । १७० ॐ शबर्यै नमः । ॐ शाम्बर्यै नमः । ॐ गौर्यै नमः । ॐ सुवराग्रविराजिन्यै नमः । ॐ वासुक्यै नमः । ॐ नागमालायै नमः । ॐ वङ्कारायै नमः । ॐ शिवकामिन्यै नमः । ॐ वासुदेव्यै नमः । ॐ वामचार्यै नमः । १८० ॐ वामेश्वर्यै नमः । ॐ महेश्वर्यै नमः । ॐ लवल्यै नमः । ॐ लालिन्यै नमः । ॐ लाल्यै नमः । ॐ लक्ष्म्यै नमः । ॐ लक्षणायै नमः । ॐ लक्षितायै नमः । ॐ लीलायै लक्षं नमः । ॐ लोकेश्यै नमः । १९० ॐ लोमराज्यै नमः । ॐ जनेश्वर्यै नमः । ॐ लोमकूपायै नमः । ॐ भानुमत्यै नमः । ॐ लोलार्कनयनायै नमः । ॐ परायै नमः । ॐ लोकेश्यै नमः । ॐ लोकनार्यै नमः । ॐ लोकशोकविमर्दिन्यै नमः । ॐ लावल्यै नमः । २०० ॐ ललजिह्वायै नमः । ॐ ललितायै नमः । ॐ ललाननायै नमः । ॐ लीलावत्यै नमः । ॐ लालितायै नमः । ॐ लोहिन्यै नमः । ॐ लोकपालिन्यै नमः । ॐ लोहिताक्षायै नमः । ॐ लोहकारायै नमः । ॐ लोकशत्रुविनाशिन्यै नमः । २१० ॐ लोकसाक्ष्यै नमः । ॐ लोकधर्यै नमः । ॐ लीलादैत्यविनाशिन्यै नमः । ॐ लोभदात्र्यै नमः । ॐ लोभमत्यै नमः । ॐ लिङ्ग-त्रिशूलधारिण्यै नमः । ॐ लङ्केश्वर्यै नमः । ॐ लङ्कमालायै नमः । ॐ लावण्यामृतवर्षिण्यै नमः । ॐ लीलायै नमः । २२० ॐ लक्षायै नमः । ॐ निर्वाणायै नमः । ॐ लोकतुष्ट्यै नमः । ॐ शुभप्रदायै नमः । ॐ रक्तवर्णायै नमः । ॐ रक्तनखायै नमः । ॐ रक्ताक्ष्यै नमः । ॐ रक्तलोचन्यै नमः । ॐ रक्तदन्तायै नमः । ॐ विशालाक्ष्यै नमः । २३० ॐ रक्ताङ्ग्यै नमः । ॐ रक्तपायिन्यै नमः । ॐ रक्तबीजायै नमः । ॐ रक्तपानायै नमः । ॐ लम्बोदर्यै नमः । ॐ महेश्वर्यै नमः । ॐ रक्तबीजशिरोमालायै नमः । ॐ रक्तपुष्पसुशोभिन्यै नमः । ॐ रक्ताक्ष्यै नमः । ॐ रुद्ररमण्यै नमः । २४० ॐ रोगशोकविनाशिन्यै नमः । ॐ रागिण्यै नमः । ॐ रञ्जितशिरायै नमः । ॐ रागरञ्जितलोचनायै नमः । ॐ रमायै नमः । ॐ रामायै नमः । ॐ रम्यरूपायै नमः । ॐ रामेश्यै नमः । ॐ रामपूजितायै नमः । ॐ रामेश्वर्यै नमः । २५० ॐ राजकुलायै नमः । ॐ रामराजेश्वर्यै नमः । ॐ परायै नमः । ॐ राजिन्यै नमः । ॐ राजमात्रे नमः । ॐ राजेन्द्रनाशिन्यै नमः । ॐ जरायै नमः । ॐ रागमालायै नमः । ॐ रागवत्यै नमः । ॐ रागेश्यै नमः । २६० ॐ रागसारिण्यै नमः । ॐ रम्भायै नमः । ॐ हेरम्बवर्णायै नमः । ॐ लम्बोष्ठ्यै नमः । ॐ लम्बन्यै नमः । ॐ यज्ञमात्रे नमः । ॐ यज्ञकर्त्र्यै नमः । ॐ यज्ञानन्तफलप्रदायै । नमः । ॐ यज्ञाङ्ग्यै नमः । ॐ यज्ञतार्यै नमः । २७० ॐ यज्ञराट् नमः । ॐ यजनेश्वर्यै नमः । ॐ यज्ञाहुतिः सङ्ग्रह्यै नमः । ॐ यज्ञमोक्षप्रदायिन्यै नमः । ॐ यज्ञसाक्ष्यै नमः । ॐ यज्ञमय्यै नमः । ॐ यज्ञश्रुतिप्रवाहिन्यै नमः । ॐ योगिन्यै नमः । ॐ योगपीठस्थायै नमः । ॐ योगकर्मविलासिन्यै नमः । २८० ॐ योगिनां योगमध्यस्थायै नमः । ॐ योगमार्गप्रदर्शिन्यै नमः । ॐ योगमायायै नमः । ॐ योगरूपायै नमः । ॐ योगिनीगणसेवितायै नमः । ॐ योगज्ञानप्रदायै नमः । ॐ ज्येष्ठायै नमः । ॐ योगरूपायै नमः । ॐ यशस्कर्यै नमः । ॐ योगिनीसङ्घमध्यस्थायै नमः । २९० ॐ यज्ञचार्यैइ नमः । ॐ पितामह्यै नमः । ॐ यतिसेव्यायै नमः । ॐ योगगम्यायै नमः । ॐ योगिनां मुक्तिदायिन्यै नमः । ॐ यमेश्वर्यै नमः । ॐ यमचर्यै नमः । ॐ यमशासनमोचिन्यै नमः । ॐ यमेन्द्ररोचिन्यै नमः । ॐ शीलायै नमः । ३०० ॐ यमस्यालयवासिन्यै नमः । ॐ यानस्थायै नमः । ॐ यानगमन्यै नमः । ॐ योगिन्यै नमः । ॐ योगमोहिन्यै नमः । ॐ यज्ञभोक्त्र्यै नमः । ॐ यज्ञमात्रे नमः । ॐ यज्ञनिष्ठाप्रसादिन्यै नमः । ॐ महामायायै नमः । ॐ महेश्यै नमः । ३१० ॐ महिषासुरमर्दिन्यै नमः । ॐ महासिंहसमारूढायै नमः । ॐ महादेवविलासिन्यै नमः । ॐ महोदयायै नमः । ॐ कुमारीश्यै नमः । ॐ महामालाविभूषिण्यै नमः । ॐ महासङ्कटतार्यै नमः । ॐ महासिधारिण्यै नमः । ॐ स्वरायै नमः । ॐ मालाधर्यै नमः । ३२० ॐ महानादायै नमः । ॐ महालक्ष्मीस्वरूपिण्यै नमः । ॐ महाविभवदात्र्यै नमः । ॐ मिहिरारुणभूषिण्यै नमः । ॐ महाविश्वम्भर्यै नमः । ॐ रौद्र्यै नमः । ॐ महासुरविनाशिन्यै नमः । ॐ महाप्रभावायै नमः । ॐ महत्यै नमः । ॐ महासङ्कटहारिण्यै नमः । ३३० ॐ महाभैरवरावायै नमः । ॐ महिषासुरखण्डिन्यै नमः । ॐ महाशान्त्यै नमः । ॐ महामार्यै नमः । ॐ मङ्गलायै नमः । ॐ वसुमङ्गलायै नमः । ॐ मालिन्यै नमः । ॐ महाकाल्यै नमः । ॐ मोक्षदायै नमः । ॐ भोगदाग्रण्यै नमः । ३४० ॐ महामोहप्रशमन्यै नमः । ॐ महामहेशनन्दिन्यै नमः । ॐ महिम्नायै नमः । ॐ महिषारूढायै नमः । ॐ महावीरासन्यै नमः । ॐ मह्यै नमः । ॐ महेशार्चित-योगेश्यै नमः । ॐ महाश्मशानवासिन्यै नमः । ॐ महाकारुण्यजनन्यै नमः । ॐ महादेवसुखप्रदायै नमः । ३५० ॐ महोदर्यै नमः । ॐ महावाण्यै नमः । ॐ मान्यायै नमः । ॐ महेशमोहिन्यै नमः । ॐ मोक्षदायै नमः । ॐ मुक्तिदायै नमः । ॐ मोक्षायै नमः । ॐ मोहमालाप्रकाशिन्यै नमः । ॐ मुराख्यनाशिन्यै नमः । ॐ चण्ड्यै नमः । ३६० ॐ महाविष्णुवरप्रदायै नमः । ॐ महाभोग्यै नमः । ॐ जनेश्यै नमः । ॐ मुक्तिदायै नमः । ॐ मुक्तिदायै क्षमायै नमः । ॐ महानन्दायै नमः । ॐ महासुण्डायै नमः । ॐ महाबुद्धिकर्यै नमः । ॐ मह्यै नमः । ॐ महाकमण्डलुधरायै नमः । ३७० ॐ महाविषविनाशिन्यै नमः । ॐ महाकपालधार्यै नमः । ॐ महायुद्धपरायणायै नमः । ॐ महाचण्ड्यै नमः । ॐ मुष्टिकायै नमः । ॐ मुमुक्षुमुक्तिभाविन्यै नमः । ॐ महागुणमय्यै नमः । ॐ मान्यायै नमः । ॐ मोहजाल-विमोक्षिण्यै नमः । ॐ मार्तण्डमण्डलस्थायै नमः । ३८० ॐ मातङ्ग्यै नमः । ॐ मोहिनीश्वर्यै नमः । ॐ मन्दाकिन्यै नमः । ॐ वियद्बिन्दुर्माहेश्वर्यै नमः । ॐ गुणाग्रणीयै नमः । ॐ मङ्गलायै नमः । ॐ भद्रकाल्यै नमः । ॐ मदिरामत्तमोहिन्यै नमः । ॐ महासुरधरायै नमः । ॐ काल्यै नमः । ३९० ॐ मण्डल्यै नमः । ॐ मण्डलप्रियायै नमः । ॐ श्मशानपीठमध्यस्थायै नमः । ॐ मण्डलायै नमः । ॐ भैरवाकृत्यै नमः । ॐ भवान्यै नमः । ॐ भगमालायै नमः । ॐ भवदुःखप्रभञ्जिन्यै नमः । ॐ भूतधारायै नमः । ॐ भूतसारायै नमः । ४०० ॐ भूधरायै नमः । ॐ भूधरात्मिकायै नमः । ॐ भाविन्यै नमः । ॐ भगमालायै नमः । ॐ भावसिद्धिप्रदायै नमः । ॐ शिवायै नमः । ॐ भावमुक्त्यै नमः । ॐ मुक्तिदात्र्यै नमः । ॐ भासायै नमः । ॐ भास्वत्यै नमः । ४१० ॐ वरायै नमः । ॐ भुवनेश्यै नमः । ॐ भव्यरूपायै नमः । ॐ भक्ष्यभोज्यसुखप्रदायै नमः । ॐ भैषण्यै नमः । ॐ भैषज्यै नमः । ॐ मात्रे नमः । ॐ भक्तिदायै नमः । ॐ भक्तपालिन्यै नमः । ॐ भाग्यसिद्ध्यै नमः । ४२० ॐ भाग्यवत्यै नमः । ॐ भवभारप्रभञ्जन्यै नमः । ॐ भूपेश्यै नमः । ॐ चामर्यै नमः । ॐ भूपायै नमः । ॐ भ्रमायै नमः । ॐ भ्रमरभाषिण्यै नमः । ॐ भूतेश्यै नमः । ॐ भूतरात्र्यै नमः । ॐ भूश्रियै नमः । ४३० ॐ भूषणशोभिन्यै नमः । ॐ भैरव्यै नमः । ॐ भैरवानन्दायै नमः । ॐ भैम्यै नमः । ॐ भीमायै नमः । ॐ भयङ्कर्यै नमः । ॐ भानुमत्यै नमः । ॐ भानुकान्तिने नमः । ॐ भानुकोटिशुभाङ्गिन्यै नमः । ॐ भवज्येष्ठायै नमः । ४४० ॐ भवमान्यायै नमः । ॐ भान्विन्द्वग्न्यै नमः । ॐ त्रिलोचन्यै नमः । ॐ भीष्मिण्यै नमः । ॐ भुवनायै नमः । ॐ भर्त्र्यै नमः । ॐ भूतिदायै नमः । ॐ भूसुरेश्वर्यै नमः । ॐ भवप्रियायै नमः । ॐ भवेश्यै नमः । ४५० ॐ भक्तजननिवासिन्यै नमः । ॐ भावायै नमः । ॐ लोचनभावज्ञायै नमः । ॐ भवसङ्कटनाशिन्यै नमः । ॐ भाषिण्यै नमः । ॐ भासुर्यै नमः । ॐ ज्योतिषे नमः । ॐ भक्तसङ्कटतारिण्यै नमः । ॐ भगिन्यै नमः । ॐ भवताङ्ग्यै नमः । ४६० ॐ भारत्यै नमः । ॐ भवसुन्दर्यै नमः । ॐ भावितात्मने नमः । ॐ भावमूर्त्यै नमः । ॐ विभूत्यै नमः । ॐ विश्वतो मुख्यै नमः । ॐ विभूतिने नमः । ॐ विश्वमूर्त्यै नमः । ॐ विश्वेश्यै नमः । ॐ विश्वमानिन्यै नमः । ४७० ॐ वीरेश्यै नमः । ॐ वैष्णव्यै नमः । ॐ पूज्यै नमः । ॐ विश्वेश्यै नमः । ॐ विश्वभाविन्यै नमः । ॐ विद्याधर्यै नमः । ॐ विशालाक्ष्यै नमः । ॐ वामेश्यै नमः । ॐ वसुधारिण्यै नमः । ॐ विश्वमात्रे नमः । ४८० ॐ विश्वरूपायै नमः । ॐ बुद्धिदायै नमः । ॐ बुद्धिचारिण्यै नमः । ॐ विपञ्च्यै नमः । ॐ वाद्यवादित्रायै नमः । ॐ वागीशायै नमः । ॐ वाग्वत्यै नमः । ॐ धृत्यै नमः । ॐ वागीशायै नमः । ॐ वरदायै नमः । ४९० ॐ वाग्म्यै नमः । ॐ वीणावादनशाम्बर्यै नमः । ॐ वृत्तिकर्त्र्यै नमः । ॐ वृत्तिदात्र्यै नमः । ॐ वृत्तिकृते नमः । ॐ वृत्तबन्धुरायै नमः । ॐ व्यक्ताक्ष्यै नमः । ॐ विमलाक्ष्यै नमः । ॐ विमलायै नमः । ॐ विवुधप्रियायै नमः । ५०० ॐ विश्वकृते नमः । ॐ विश्वकर्माण्यै नमः । ॐ विश्वेशार्चितरूपिण्यै नमः । ॐ विलोचन्यै नमः । ॐ विश्वसाक्ष्यै नमः । ॐ विश्वात्मने नमः । ॐ विश्वसाधिन्यै नमः । ॐ विशालाक्ष्यै नमः । ॐ विरूपाक्ष्यै नमः । ॐ विश्वेश्वर्यै नमः । ५१० ॐ वराधर्यै नमः । ॐ बिम्बोष्ठ्यै नमः । ॐ रक्तवसनायै नमः । ॐ बिन्दुवक्त्रायै नमः । ॐ शुभङ्कर्यै नमः । ॐ फक्कारायै नमः । ॐ वृद्धिरूपायै नमः । ॐ फ्रां फ्रीं फ्रूं फ्रैं फ्रौं फ्रः स्वाहायै नमः । ॐ परमेश्वर्यै नमः । ॐ परायै नमः । ५२० ॐ वृद्ध्यै नमः । ॐ परमायै नमः । ॐ ज्योतिरूपिण्यै नमः । ॐ पद्मालयायै नमः । ॐ परादेव्यै नमः । ॐ पालिन्यै नमः । ॐ कमलेश्वर्यै नमः । ॐ परानन्द्यै नमः । ॐ पराभिक्षायै नमः । ॐ प्रतिष्ठायै नमः । ५३० ॐ पालिन्यै नमः । ॐ परायै नमः । ॐ परसन्ध्यै नमः । ॐ परावृद्ध्यै नमः । ॐ परमानन्दरूपिण्यै नमः । ॐ परमैश्वर्यजनन्यै नमः । ॐ परावाण्यै नमः । ॐ मनोहरायै नमः । ॐ परमार्थस्वरूपायै नमः । ॐ परम्पारायै नमः । ५४० ॐ महेश्वर्यै नमः । ॐ पद्माक्ष्यै नमः । ॐ पद्ममध्यस्थायै नमः । ॐ पद्ममालायै नमः । ॐ शुभाननायै नमः । ॐ परायै नमः । ॐ पाल्यै नमः । ॐ परेश्यै नमः । ॐ परानन्दायै नमः । ॐ परेश्वर्यै नमः । ५५० ॐ पञ्चम्यै नमः । ॐ स्वस्त्यै नमः । ॐ ऊपायै नमः । ॐ पन्थान्यै नमः । ॐ पथरक्षिण्यै नमः । ॐ परं पारायै नमः । ॐ बालबालायै नमः । ॐ बालायै नमः । ॐ बालस्वरूपिण्यै नमः । ॐ पारेश्वर्यै नमः । ५६० ॐ पकारात्मने नमः । ॐ परमेष्ठ्यै नमः । ॐ परेश्वर्यै नमः । ॐ प्राणेश्यै नमः । ॐ प्राणरूपायै नमः । ॐ प्राणदात्र्यै नमः । ॐ कृपानिधये नमः । ॐ परानन्दायै नमः । ॐ परापुण्यायै नमः । ॐ निरञ्जनस्वरूपिण्यै नमः । ५७० ॐ निर्मलायै नमः । ॐ निर्ममायै नमः । ॐ धात्र्यै नमः । ॐ निगमागमरूपिण्यै नमः । ॐ निन्दितायै नमः । ॐ तुष्टिरूपायै नमः । ॐ निःशेषप्राणितापहृते नमः । ॐ निशेश्वर्यै नमः । ॐ दशा देव्यै नमः । ॐ दोषपापहरायै नमः । ५८० ॐ जयायै नमः । ॐ नन्दिन्यै नमः । ॐ नन्दजायै नमः । ॐ मायायै नमः । ॐ निरालम्बायै नमः । ॐ महेश्वर्यै नमः । ॐ नादेश्वर्यै नमः । ॐ नादरूपायै नमः । ॐ नाममालायै नमः । ॐ विभूषण्यै नमः । ५९० ॐ निरेश्वर्यै नमः । ॐ निराकार्यै नमः । ॐ नीलोत्पलायै नमः । ॐ परेश्वर्यै नमः । ॐ नीलरूपायै नमः । ॐ निराकारायै नमः । ॐ निर्लोकायै नमः । ॐ निर्गुणात्मिकायै नमः । ॐ धर्माध्यक्षायै नमः । ॐ धर्मवत्यै नमः । ६०० ॐ धनदायै नमः । ॐ धर्ममोचन्यै नमः । ॐ धनेश्वर्यै नमः । ॐ धकारात्मने नमः । ॐ धर्मराजनुतेश्वर्यै नमः । ॐ धर्मज्येष्ठ्यै नमः । ॐ धर्मचार्यै नमः । ॐ धूम्रवर्णायै नमः । ॐ धरामय्यै नमः । ॐ धर्मेश्यै नमः । ६१० ॐ धर्मयुक्तात्मने नमः । ॐ धर्मज्ञायै नमः । ॐ धनदायिन्यै नमः । ॐ धरायै नमः । ॐ धरात्मने नमः । ॐ धरण्यै नमः । ॐ धूम्रलोचनमर्दिन्यै नमः । ॐ धुरन्धर्यै नमः । ॐ धर्मशीलायै नमः । ॐ धर्मधात्र्यै नमः । ६२० ॐ स्वरूपिण्यै नमः । ॐ दिनेश्वर्यै नमः । ॐ दिनपत्यै नमः । ॐ दुर्बलायै नमः । ॐ दुर्गनाशिन्यै नमः । ॐ दुर्गबन्ध्यायै नमः । ॐ दुर्गरावायै नमः । ॐ दुर्गदैत्यविनाशिन्यै नमः । ॐ दुर्गायै नमः । ॐ शाकम्भर्यै नमः । ६३० ॐ देव्यै नमः । ॐ दिननाथसुपूजितायै नमः । ॐ दैत्यार्यै नमः । ॐ दैत्यदमन्यै नमः । ॐ दुःखदारिद्र्यनाशिन्यै नमः । ॐ दुर्गसङ्कटतार्यै नमः । ॐ दुःस्वप्ननाशिन्यै नमः । ॐ परायै नमः । ॐ दीर्घदायै नमः । ॐ दीर्घदन्तायै नमः । ६४० ॐ दीर्घदर्श्यै नमः । ॐ दशेश्वर्यै नमः । ॐ दीर्घायुवर्धन्यै नमः । ॐ काल्यै नमः । ॐ बन्धमोक्षकर्यै नमः । ॐ शुभायै नमः । ॐ दीर्घनेत्रायै नमः । ॐ दीर्घकेश्यै नमः । ॐ दीर्घरूपायै नमः । ॐ दिगीश्वर्यै नमः । ६५० ॐ द्वीपिचर्मपरीधानायै नमः । ॐ दीर्घशीर्षसुशोभिन्यै नमः । ॐ दीर्घमालायै नमः । ॐ नरशिरायै नमः । ॐ दीर्घहारस्थिताननायै नमः । ॐ दिव्यरूपायै नमः । ॐ दीर्घरावायै नमः । ॐ योगमात्रे नमः । ॐ दिगम्बर्यै नमः । ॐ दिव्यरूपायै नमः । ६६० ॐ पीतवस्त्रायै नमः । ॐ दिव्यगन्धानुलेपन्यै नमः । ॐ दिव्यमाल्याम्बरधरायै नमः । ॐ दिव्यपीठनिवासिन्यै नमः । ॐ स्थानेश्वर्यै नमः । ॐ स्थानदात्र्यै नमः । ॐ सृष्टिस्थित्यन्तकारिण्यै नमः । ॐ तारिण्यै नमः । ॐ तरिण्यै नमः । ॐ मात्रे नमः । ६७० ॐ त्रैलोक्यपावन्यै नमः । ॐ त्रय्यै नमः । ॐ त्रिलोचन्यै नमः । ॐ त्रिशूल्यै नमः । ॐ त्रिपुरायै नमः । ॐ त्रिदिवेश्वर्यै नमः । ॐ त्रिमात्रायै नमः । ॐ त्रिवर्णाख्यायै नमः । ॐ त्रिमूर्त्यै नमः । ॐ निगमेश्वर्यै नमः । ६८० ॐ तापशान्त्यै नमः । ॐ तापहन्त्र्यै नमः । ॐ त्रितापदुःखनाशिन्यै नमः । ॐ निर्णेत्र्यै नमः । ॐ निरातङ्कायै नमः । ॐ निर्गुणायै नमः । ॐ निसूचकायै नमः । ॐ ढक्कावाद्यविहसितायै नमः । ॐ ढुण्डिभैरवसङ्गिन्यै नमः । ॐ दण्डचामरधार्यै नमः । ६९० ॐ डमड्डमरुवादिन्यै नमः । ॐ डाकिन्यै नमः । ॐ शाकिन्यै नमः । ॐ रौद्र्यै नमः । ॐ लाकिन्यै नमः । ॐ काकिनीश्वर्यै नमः । ॐ टङ्कारकारिण्यै नमः । ॐ शैवायै नमः । ॐ दौलिन्यै नमः । ॐ योगरूपिण्यै नमः । ७०० ॐ ञेश्वर्यै नमः । ॐ सर्वलोकेश्यै नमः । ॐ ञकारायै नमः । ॐ शाम्भव्यै नमः । ॐ ञकारनाशिकायै नमः । ॐ देव्यै नमः । ॐ झञ्झकारस्वरूपिण्यै नमः । ॐ झिनिशायै नमः । ॐ योगिन्यै नमः । ॐ शैवायै नमः । ७१० ॐ झञ्झर्यै नमः । ॐ झशेश्वर्यै नमः । ॐ जन्मन्यै नमः । ॐ जन्ममालायै नमः । ॐ जन्मकोटिवृताननायै नमः । ॐ ज्योतिरूपायै नमः । ॐ ज्योतिःप्राणायोगयोगान्तरूपिण्यै नमः । ॐ जन्मेश्वर्यै नमः । ॐ जगन्मात्रे नमः । ॐ जगज्योतिः-प्रपूजितायै नमः । ७२० ॐ ज्योतिःपीठस्थितायै नमः । ॐ ज्योतिषे नमः । ॐ अष्टज्योतिर्महेश्वर्यै नमः । ॐ ज्योतिर्कारायै नमः । ॐ ज्योतिर्लिङ्गीजातिपुष्परताङ्गिन्यै नमः । ॐ ज्योतिरावायै नमः । ॐ ज्योतिर्हारायै नमः । ॐ ज्योतिः काञ्चनरूपिण्यै नमः । ॐ छत्रेश्वर्यै नमः । ॐ छत्रपत्यै नमः । ७३० ॐ छादिन्यै नमः । ॐ छेदरूपिण्यै नमः । ॐ छुरीधर्यै नमः । ॐ छन्दकर्यै नमः । ॐ छेदन्यै नमः । ॐ छेदनाशन्यै नमः । ॐ चतुर्भुजायै नमः । ॐ वेदमात्रे नमः । ॐ चामुण्डायै नमः । ॐ चञ्चरेश्वर्यै नमः । ७४० ॐ चण्डरूपायै नमः । ॐ महाचण्ड्यै नमः । ॐ चण्डिकायै नमः । ॐ चण्डनाशिन्यै नमः । ॐ चण्डाट्टहासायै नमः । ॐ सुरभ्यै नमः । ॐ चञ्चलायै नमः । ॐ चपलद्युत्यै नमः । ॐ चन्द्रिकायै नमः । ॐ चन्द्रकान्तायै नमः । ७५० ॐ चन्द्रसूर्याग्निलोचन्यै नमः । ॐ चञ्चलायै नमः । ॐ चारिण्यै नमः । ॐ देव्यै नमः । ॐ चन्द्रचूडायै नमः । ॐ विलोचन्यै नमः । ॐ चित्रप्रियायै नमः । ॐ चित्रवत्यै नमः । ॐ चित्रकेश्यै नमः । ॐ चिरन्तनायै नमः । ७६० ॐ चित्रवस्त्रपरीधानायै नमः । ॐ चित्राङ्ग्यै नमः । ॐ चित्ररूपिण्यै नमः । ॐ चित्रेश्वर्यै नमः । ॐ चित्रमत्यै नमः । ॐ चित्रकारान्तराश्रयायै नमः । ॐ ङङ्कारमङ्गलायै नमः । ॐ काल्यै नमः । ॐ ङकारेश्यै नमः । ॐ सुरेश्वर्यै नमः । ७७० ॐ घर्घरावायै नमः । ॐ घुर्घुरिण्यै नमः । ॐ घर्घर्यै नमः । ॐ घर्घरस्वनायै नमः । ॐ घोरमुख्यै नमः । ॐ घनानन्दायै नमः । ॐ घोरहुङ्कारनादिन्यै नमः । ॐ घातिन्यै नमः । ॐ घ्राणिन्यै नमः । ॐ घोरायै नमः । ७८० ॐ घोरमूर्त्त्यै नमः । ॐ भयङ्कर्यै नमः । ॐ घ्राणप्रियायै नमः । ॐ घ्राणरुच्यै नमः । ॐ घोरनादायै नमः । ॐ घनेश्वर्यै नमः । ॐ घनेश्वर्यै नमः । ॐ घनानन्दायै नमः । ॐ घनवर्णायै नमः । ॐ परेश्वर्यै नमः । ७९० ॐ घनकेश्यै नमः । ॐ घनचर्यै नमः । ॐ घननामप्रदायिन्यै नमः । ॐ घनज्योतिषे नमः । ॐ मखेश्यै नमः । ॐ घनरूपायै नमः । ॐ घनस्वनायै नमः । ॐ गानप्रियायै नमः । ॐ गानरुच्यै नमः । ॐ ग्रामण्यै नमः । ८०० ॐ ग्रामवासिन्यै नमः । ॐ गोपालायै नमः । ॐ गोपपाल्यै नमः । ॐ गोपेश्यै नमः । ॐ कंसमर्दिन्यै नमः । ॐ गोकुलायै नमः । ॐ गोकुलीमान्यायै नमः । ॐ गोवर्धनसख्यै नमः । ॐ सुहृदे नमः । ॐ गिरिरूपायै नमः । ८१० ॐ सुलभायै नमः । ॐ गिरीश्यै नमः । ॐ गिरिरूपिण्यै नमः । ॐ गुणकर्यै नमः । ॐ गुणानन्दायै नमः । ॐ गायत्र्यै नमः । ॐ गिरिजायै नमः । ॐ मह्यै नमः । ॐ खगेश्वर्यै नमः । ॐ खगेश्यै नमः । ८२० ॐ खवर्णायै नमः । ॐ खगमालिन्यै नमः । ॐ खगमालायै नमः । ॐ खवर्णाभायै नमः । ॐ खगसन्ध्यास्वरूपिण्यै नमः । ॐ खगवर्णायै नमः । ॐ नख्यै नमः । ॐ रौद्र्यै नमः । ॐ खसमायै नमः । ॐ खसमेश्वर्यै नमः । ८३० ॐ खड्गधारायै नमः । ॐ खगाधारायै नमः । ॐ खमण्यै नमः । ॐ शतरूपिण्यै नमः । ॐ कालिकायै नमः । ॐ कालदमन्यै नमः । ॐ कालिकागणभाविन्यै नमः । ॐ कपाल्यै नमः । ॐ हारमालायै नमः । ॐ कुमार्यै नमः । ८४० ॐ स्वर्णभूषिण्यै नमः । ॐ कलावत्यै नमः । ॐ कमलिन्यै नमः । ॐ कङ्काल्यै नमः । ॐ कालभैरव्यै नमः । ॐ कामेश्वर्यै नमः । ॐ कामराज्ञ्यै नमः । ॐ कमलाकररूपिण्यै नमः । ॐ कामदात्र्यै नमः । ॐ कामूर्त्त्यै नमः । ८५० ॐ कौलेश्यै नमः । ॐ कुलेश्वर्यै नमः । ॐ कमनीयै नमः । ॐ कुलादेश्यै नमः । ॐ कौमुदीशतरूपिण्यै नमः । ॐ मङ्गलायै नमः । ॐ मङ्गलानन्दायै नमः । ॐ यशोदायै नमः । ॐ द्रव्यदायिन्यै नमः । ॐ चन्द्रमात्रे नमः । ८६० ॐ चन्द्रपत्न्यै नमः । ॐ चन्द्राण्यै नमः । ॐ चन्द्रशेखरायै नमः । ॐ पिङ्गलापिङ्गलायै नमः । ॐ पिङ्गायै नमः । ॐ पिङ्गाक्ष्यै नमः । ॐ शोकहारिण्यै नमः । ॐ सूर्यमात्रे नमः । ॐ सूर्यपत्न्यै नमः । ॐ सूर्याण्यै नमः । ८७० ॐ सूर्यसन्निभायै नमः । ॐ धन्यायै नमः । ॐ धनप्रदायै नमः । ॐ धान्यायै नमः । ॐ धनेश्यै नमः । ॐ धनदायै नमः । ॐ धनायै नमः । ॐ जीवमात्रे नमः । ॐ जीवभार्यायै नमः । ॐ जीवत्यै नमः । ८८० ॐ जीवन्यै नमः । ॐ शुभायै नमः । ॐ भ्रमर्यै नमः । ॐ भ्रामर्यै नमः । ॐ भ्राम्यायै नमः । ॐ भ्रमघ्न्यै नमः । ॐ भ्रमदायै नमः । ॐ भ्रमायै नमः । ॐ भौममात्रे नमः । ॐ भौमपत्न्यै नमः । ८९० ॐ मङ्गलायै नमः । ॐ मङ्गलेश्वर्यै नमः । ॐ भद्रिकायै नमः । ॐ भद्रदायै नमः । ॐ भद्रायै नमः । ॐ भद्रेश्यै नमः । ॐ भद्रदायिन्यै नमः । ॐ सौम्यमात्रे नमः । ॐ सौम्यपत्न्यै नमः । ॐ बुद्धिस्थायै नमः । ९०० ॐ बुद्धितोषदायै नमः । ॐ उत्कोल्किकायै नमः । ॐ महोल्कोल्कायै नमः । ॐ नाशिन्यै नमः । ॐ मन्दमातृकायै नमः । ॐ सौरमात्रे नमः । ॐ सौरपत्न्यै नमः । ॐ रशन्यै नमः । ॐ स्वननिस्वनायै नमः । ॐ सिद्धायै नमः । ९१० ॐ सिद्धिकर्यै नमः । ॐ सिद्ध्यै नमः । ॐ सिद्धिदायै नमः । ॐ सिद्धपूजितायै नमः । ॐ शुक्रपत्न्यै नमः । ॐ शुक्रमात्रे नमः । ॐ शुक्लाङ्ग्यै नमः । ॐ शुक्रसुन्दर्यै नमः । ॐ सङ्कटायै नमः । ॐ सङ्कटेश्यै नमः । ९२० ॐ सर्वसङ्कटतारिण्यै नमः । ॐ अभक्तमारिण्यै नमः । ॐ भक्तपालिन्यै नमः । ॐ गणमातृकायै नमः । ॐ अकष्टायै नमः । ॐ सङ्कटान्तस्थायै नमः । ॐ सङ्कटाऽऽपन्निवारिण्यै नमः । ॐ रोगदायै नमः । ॐ रोगहन्त्र्यै नमः । ॐ मृत्युदायै नमः । ९३० ॐ मृत्युंहारिण्यै नमः । ॐ राहुमात्रे नमः । ॐ राहुजायायै नमः । ॐ सर्पिण्यै नमः । ॐ विषमोचिन्यै नमः । ॐ विकटायै नमः । ॐ विकटान्तस्थायै नमः । ॐ गर्भस्थायै नमः । ॐ विकटाङ्गिन्यै नमः । ॐ गर्भपाल्यै नमः । ९४० ॐ वीरविद्यायै नमः । ॐ शकटान्तः प्रचारिण्यै नमः । ॐ केतुमात्रे नमः । ॐ केतुजायायै नमः । ॐ ध्वजिन्यै नमः । ॐ ध्वजपूजितायै नमः । ॐ अन्तिकायै नमः । ॐ अन्तमालायै नमः । ॐ अङ्गारकनकारुणायै नमः । ॐ अम्बिकायै नमः । ९५० ॐ अन्तकरण्यै नमः । ॐ अन्नपूर्णायै नमः । ॐ अन्नकारिण्यै नमः । ॐ अंशिन्यै नमः । ॐ कारिण्यै नमः । ॐ हौङ्कारहोमरूपिण्यै नमः । ॐ होमभुचे नमः । ॐ होमवह्नीशालद्विकाऌद्विकारिण्यै नमः । ॐ ऋद्धेश्वर्यै नमः । ॐ ऋद्धिरूपायै नमः । ९६० ॐ ऋद्धिवरप्रदायिन्यै नमः । ॐ ऋग्रूपायै नमः । ॐ ऋषिसेव्यायै नमः । ॐ ऋषिगणविनोदिन्यै नमः । ॐ ऋषिपालस्य तनयायै नमः । ॐ ऋजुमार्गप्रदर्शिन्यै नमः । ॐ एकाररूपिण्यै नमः । ॐ मान्यायै नमः । ॐ एकारायै नमः । ॐ एकचारिण्यै नमः । ९७० ॐ ऐरावत्यै नमः । ॐ हैमवत्यै नमः । ॐ हिममाल्यै नमः । ॐ हिमेश्वर्यै नमः । ॐ ऐङ्काररूपिण्यै नमः । ॐ हैम्यै नमः । ॐ ऐश्वर्यै नमः । ॐ अयै नमः । ॐ महेश्वर्यै नमः । ॐ ओङ्कारायै नमः । ९८० ॐ हौङ्कारायै नमः । ॐ अं अः पदस्वरूपिण्यै नमः । ॐ उँ उँ उँ कारिण्यै नमः । ॐ फट् फट् फट् फट् फट् उमेश्वर्यै नमः । ॐ ईश्वर्यै नमः । ॐ लोकईशान्यै नमः । ॐ ईशाकुलेश्वर्यै नमः । ॐ ईं ईं ईं ईं हनुरूपायै नमः । ॐ ईकारायै नमः । ॐ ईश्वर्यै नमः । ९९० ॐ इङ्गितायै नमः । ॐ कालिकारूपायै नमः । ॐ ईशामानमहेश्वर्यै नमः । ॐ अम्बिकायै नमः । ॐ कामदायै नमः । ॐ ज्योत्स्नायै नमः । ॐ अमर्यै नमः । ॐ अमरावत्यै नमः । ॐ अङ्गार्यै नमः । ॐ अम्बुदायै नमः । ॐ अम्बायै नमः । १००१ इति श्रीमहाकालसंहितायां चतुर्थकल्पपटले सङ्कटासहस्रनामाख्यं नामावलिः समाप्ता । Proofread by D.K.M.Kartha, NA
% Text title            : Sankata Sahasranamavalih
% File name             : sankaTAsahasranAmAvaliH.itx
% itxtitle              : saNkaTAsahasranAmAvaliH (mahAkAlasaMhitAntargatA)
% engtitle              : sankaTAsahasranAmAvaliH
% Category              : devii, otherforms, devI, sahasranAmAvalI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : otherforms
% Texttype              : nAmAvalI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : D.K.M. Kartha, NA
% Indexextra            : (Stotra 1, Scan)
% Latest update         : December 10, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org