श्रीसन्तोषीमातु प्रातःस्मरण पञ्चरत्नम्

श्रीसन्तोषीमातु प्रातःस्मरण पञ्चरत्नम्

ॐ श्रीगणेशाय नमः । प्रातःस्मरामि निजपादनतस्य जन्तोः सर्वेष्टपूरणनिजव्रतमाननीयाम् । विश्वैकवन्द्यनिजपादसुपङ्कजां तां सन्तोषिमातरममूं वरदां वरेण्याम् ॥ १॥ प्रातर्नमामि सकलस्य हि भारतस्य सर्वेप्सितप्रदमहामहिमोज्ज्वलां ताम् । श्रीशङ्खचक्रवरपद्मसुपादरेखां सन्तोषिमातरममूं वरदां वरेण्याम् ॥ २॥ प्रातर्वदामि कमला वरदा च वाणी गौरी स्वरूपमुपकाम्य विराजमानाम् । सन्तोषिमातुरखिलेष्टफलप्रदानात् माहात्म्यमेव विदितं जगदम्बिकायाः ॥ ३॥ प्रातः श‍ृणोमि निखिलावनिभक्तवर्ग- सन्तोषभाग्यविभवाऽभयदान शौण्डम् । सर्वस्वदाननिपुणं सुखदा विशेषं सन्तोषिमातुरधिकाधिकभक्तिपूर्णम् ॥ ४॥ प्रतः पठामि निखिलावधि गीयमानं श्रेयःप्रदं श्रितजनावनजाकरूकम् । साहस्रनामशतनामसुगीतजातं सन्तोषिमातुरखिलाण्डमनोहरायाः ॥ ५॥ मध्यप्रदेशगिरिश‍ृङ्गनिकेतनायाः सन्तोषिमातुरधिकाधिकभाग्यदायाः । श्रीपञ्चरत्नमिदमादरतः पठेद्यः जीयात् स सर्वविजयी सूधनी चिरायुः ॥ ६॥ इति श्रीसन्तोषीमातु प्रातःस्मरणपञ्चरत्नं समाप्तम् । Encoded by Sivakumar Thyagarajan Iyer shivakumar24 at gmail.com Proofread by Sivakumar Thyagarajan Iyer, PSA EASWARAN psaeaswaran at gmail.com
% Text title            : Shri Santoshi Mata Pratahsmarana Pancharatnam
% File name             : santoShImAtAprAtaHsmaraNam.itx
% itxtitle              : santoShImAtAprAtaHsmaraNam pancharatnastotram
% engtitle              : santoShImAtAprAtaHsmaraNam
% Category              : devii, pancha, suprabhAta, otherforms, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : otherforms
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sivakumar Thyagarajan Iyer shivakumar24 at gmail.com
% Proofread by          : Sivakumar Thyagarajan Iyer, PSA EASWARAN psaeaswaran at gmail.com
% Latest update         : August 15, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org