श्रीसन्तोषीमातुरष्टोत्तरशतनामस्तोत्रम्

श्रीसन्तोषीमातुरष्टोत्तरशतनामस्तोत्रम्

ॐ श्रीगणेशाय नमः । सन्तोषजननी माता सर्वसम्पत्प्रदायिनी । सामादिवेदसंस्तुत्या समानादिकवर्जिता ॥ १॥ अकारादि क्षकारान्ता आद्यन्तरहिताङ्गना । अम्लानवदनाम्लेन म्लायमानमुखाम्बुजा ॥ २॥ करुणा कारणा कार्या काशीक्षेत्रविराजिता । कथाश्रवणसन्तुष्टा कामितार्थप्रदायिनी ॥ ३॥ कालदेशापरिच्छिन्ना कालकाला कुटुम्बजा । गुणत्रयस्वरूपार्याऽऽर्या कुडभक्तगणार्चिता ॥ ४॥ गुणग्रामा गुणाराध्या गुणारामा गुणाश्रया । गृहार्चिता गृहाराध्या गृहस्थजनपोषिणी ॥ ५॥ जया जयप्रदा जप्या जननी जन्मवर्जिता । जीविता जीवना जीव्या जीवलोकसुखङ्करी ॥ ६॥ नमस्कारप्रिया नम्या नादिनी विश्वमोहिनी । पुण्या पुण्यप्रदा पुण्यलब्धा पुरुजनाश्रिता ॥ ७॥ भवा भवानी भव्यस्था भामिनी भाविराजिता । भाग्यदा भारती भाव्या भार्यापुत्रसुखप्रदा ॥ ८॥ माया मान्या महादेवि महादेवसुतोत्भवा । मतिर्दान्तिः कृतिः कीर्तिर्धृतिः कान्तिर्गतिः स्मृतिः ॥ ९॥ मधुरा मधुरप्रीता मथुरानाथसंस्तुता । विजया विश्वसंसेव्या विज्ञा विज्ञानदायिनी ॥ १०॥ शक्ता शक्तिस्वरूपा च शाम्भवी शम्भुलालिता । शल्यादिदोषहन्त्री च शमादिगुणसेविता ॥ ११॥ विघ्नहन्त्री विघ्ननाथा विघ्नराजकुलोद्भवा । शरण्या शारदा शीता शूलखड्गधराम्बिका ॥ १२॥ शुभा शुभप्रदा शुद्धा शुक्रवारव्रतार्चिता । शोभना शोभनाकारा शोभमानमुखाम्बुजा ॥ १३॥ श्रीप्रदा श्रीनिधिः श्रीशा श्रितमानसतोषदा । सिद्धिबुद्धिसुधासेव्या सिद्धिबुद्धिहितप्रदा ॥ १४॥ क्षमारूपा क्षमाधारा क्षान्तिः शान्तिः शिवङ्करी ॥ १५॥ फलश्रुतिः - सन्तोषीमातुरित्येवं पुण्यमष्टोत्तरं शतम् । गदितं लोककल्याणदायकं सौख्यवर्धनम् ॥ १६॥ शुक्रवारे विशेषेण पठित्वा मातृसन्निधौ । आरोग्यं भोगमैश्वर्यं सर्वान्कामानवाप्नुयात् ॥ १७॥ इति श्रीसन्तोषीमातुरष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् । Encoded by Sivakumar Thyagarajan Iyer shivakumar24 at gmail.com Proofread by Sivakumar Thyagarajan Iyer, PSA Easwaran
% Text title            : Shri Santoshimata Ashtottarashata Nama Stotram 108 Names
% File name             : santoShImAturaShTottarashatanAmastotram.itx
% itxtitle              : santoShImAturaShTottarashatanAmastotram 1 (santoShajananI mAtA sarvasampatpradAyinI)
% engtitle              : santoShImAturaShTottarashatanAmastotram
% Category              : devii, aShTottarashatanAma, otherforms, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : otherforms
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sivakumar Thyagarajan Iyer shivakumar24 at gmail.com
% Proofread by          : Sivakumar Thyagarajan Iyer, PSA EASWARAN
% Description/comments  : See corresponding nAmAvalI
% Latest update         : August 15, 2019
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org