% Text title : saprayogamahAvidyAstotram % File name : saprayogamahAvidyAstotram.itx % Category : devii, दशमहाविद्या, स्तोत्र, देवी, बीजाद्याक्षरमन्त्रात्मक % Location : doc\_devii % Transliterated by : Dinesh Agarwal % Proofread by : Dinesh Agarwal, PSA Easwaran % Description-comments : Commentary/explanation by paNDIta rAmalakShaNa pANDeya % Latest update : January 13, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. saprayoga-mahAvidyAstotram ..}## \itxtitle{.. mahAvidyAstotram\-saprayoga..}##\endtitles ## श्री गणेशाय नमः । आचार्य\-पण्डित\-पं\. रामलक्षण पाण्डेय\-संस्कृतम् सप्रयोग\-महाविद्यास्तोत्रम् । भाषाटीकासहितम् । महाविद्यां प्रवक्ष्यामि महादेवेन निर्मिताम् । उत्तमां सर्वविद्यानां सर्वभूताघशङ्करीम् ॥ सङ्कल्पः \- OM तत्सदद्याऽमुकमासे अमुकपक्षे अमुकतिथौ अमुकवासरे अमुकगोत्रः \- अमुकशर्माऽहं मम (अथवाऽमुकयजमानस्य) गृहे उत्पन्न भूत\-प्रेत\-पिशाचादि\-सकलदोषशमनार्थं झटित्यारोग्यताप्राप्त्यर्थं च महाविद्यास्तोत्रस्य पाठं करिष्ये । विनियोगः \- OM अस्य श्रीमहाविद्यास्तोत्रमन्त्रस्याऽर्यमा ऋषिः, कालिका देवता, गायत्री छन्दः, श्रीसदाशिवदेवताप्रीत्यर्थे मनोवाञ्छितसिद्ध्यर्थे च जपे (पाठे) विनियोगः । भगवान् शङ्कर द्वारा निर्मित उस महाविद्या को मैं कहता हूं, जो सब विद्या_oM में श्रेष्ठ तथा सब जीवों को वश में करनेवाली हैं । पाठकर्ता दाहिने हाथ में पुष्प, अक्षत, जल लेकर \- OM तत्सदद्याऽमुकमासे अमुकपक्षे अमुकतिथौ अमुकवासरे अमुकगोत्रः अमुकशर्माहं मम (अथवाऽमुकयजमानस्य) गृहे उत्पन्न भूत\-प्रेत\-पिशाचादि\-सकलदोषशमनार्थं झटित्यारोग्यताप्राप्त्यर्थं च महाविद्यास्तोत्रस्य पाठं करिष्ये इति पाठ का सङ्कल्प करे । ध्यानम् उद्यच्छीतांशु\-रश्मि\-द्युतिचय\-सदृशीं फुल्लपद्मोपविष्टां वीणा\-नागेन्द्र\-शङ्खायुध\-परशुधरां दोर्भिरीड्यैश्चतुर्भिः । मुक्ताहारांशु\-नानामणियुतहृदयां सीधुपात्रं वहन्तीं वन्देऽभीज्यां भवानीं प्रहसितवदनां साधकेष्टप्रदात्रीम् ॥ पश्चात् OM अस्य श्रीमहाविद्यास्तोत्रमन्त्रस्य \- से विनियोगः तक पढकर भूमि पर जल छोड दे । उसके बाद उद्यच्छीतांशु से साधकेष्टप्रदात्रीं तक श्लोक पढकर महाविद्या का ध्यान कर, OM कुलकरीं गोत्रकरीं से आरम्भ कर, प्रेतशान्तिर्विशेषतः तक स्तोत्र का पाठ करे । OM कुलकरीं गोत्रकरीं धनकरीं पुष्टिकरीं वृद्धिकरीं हलाकरीं सर्वशत्रुक्षयकरीं उत्साहकरीं बलवर्धिनीं सर्ववज्रकायाचितां सर्वग्रहोत्पाटिनीं पुत्र\-पौत्राभिवर्द्धिनीमायुरारोग्यैश्वर्याभिवर्द्धिनीं सर्वभूतस्तम्भिनीं द्राविणीं मोहिनीं सर्वाकर्षिणीं सर्वलोकवशङ्करीं सर्वराजवश्ङ्करीं सर्वयन्त्र\-मन्त्र\-प्रभेदिनीमेकाहिकं द्व्याहिकं त्र्याहिकं चातुर्थिकं पाञ्चाहिकं साप्ताहिकमार्द्धमासिकं मासिकं चातुर्मासिकं षाण्मासिकं सांवत्सरिकं वैजयन्तिकं पैत्तिकं वातिकं श्लैष्मिकं सान्निपातिकं कुष्ठरोगजठररोगमुखरोगगण्डरोगप्रमेहरोगशुल्काविशिक्षयकरीं विस्फोटकादिविनाशनाय स्वाहा । OM वेतालादिज्वर\-रात्रिज्वर\-दिवसज्वराग्निज्वर\-प्रत्यग्निज्वर\- राक्षसज्वर\-पिशाचज्वर\-ब्रह्मराक्षसज्वर\-प्रस्वेदज्वर\- विषमज्वर\-त्रिपुरज्वर\-मायाज्वर\-आभिचारिकज्वर\-वष्टिअज्वर\- स्मरादिज्वर\-दृष्टिज्वर\-प्रोगादिविनाशनाय स्वाहा । सर्वव्याधिविनाशनाय स्वाहा । सर्वशत्रुविनाशनाय स्वाहा । OM अक्षिशूल\-कुक्षिशूल\-कर्णशूल\-घ्राणशूलोदरशूल\-गलशूल\- गण्डशूल\-पादशूल\-पादार्धशूल\-सर्वशूलविनाशनाय स्वाहा । OM सर्वशत्रुविनाशनाय स्वाहा । सर्वस्फोटक\-सर्वक्लेशविनाशनाय स्वाहा । OM आत्मरक्षा OM परमात्मरक्षा मित्ररक्षा अग्निरक्षा प्रत्यग्निरक्षा परगतिवातोरक्षा तेषां सकलबन्धाय स्वाहा । OM हरदेहिनी स्वाहा । OM इन्द्रदेहिनी स्वाहा । OM स्वस्य ब्रह्मदण्डं विश्रामय । OM विश्रामय विष्णुदण्डम् । OM ज्वर\-ज्वरेश्वर\-कुमारदण्डम् । OM हिलि मिलि मायादण्डम् । OM नित्यं नित्यं विश्रामय विश्रामय वारुणी शूलिनी गारुडी रक्षा स्वाहा । गंगादिपुलिने जाता पर्वते च वनान्तरे । रुद्रस्य हृदये जाता विद्याऽहं कामरूपिणी ॥ OM ज्वल ज्वल देहस्य देहेन सकललोहपिङ्गिलि कटि मपुरी किलि किलि किलि महादण्ड कुमारदण्ड नृत्य नृत्य विष्णुवन्दितहंसिनी शङ्खिनी चक्रिणी गदिनी शूलिनी रक्ष रक्ष स्वाहा । अथ बीजमन्त्राः OM ह्राँ स्वाहा । OM ह्राँ ह्राँ स्वाहा । OM ह्रीँ स्वाहा । OM ह्रीँ ह्रीँ स्वाहा । OM ह्रूँ स्वाहा । OM ह्रूँ ह्रूँ स्वाहा । OM ह्रेँ स्वाहा । OM ह्रेँ ह्रेँ स्वाहा । OM ह्रैँ स्वाहा । OM ह्रैँ ह्रैँ स्वाहा । OM ह्रोँ स्वाहा । OM ह्रोँ ह्रोँ स्वाहा । OM ह्रौँ स्वाहा । OM ह्रौँ ह्रौँ स्वाहा । OM ह्रँ स्वाहा । OM ह्रँ ह्रँ स्वाहा । OM ह्रः स्वाहा । OM ह्रः ह्रः स्वाहा । OM क्राँ स्वाहा । OM क्राँ क्राँ स्वाहा । OM क्रीँ स्वाहा । OM क्रीँ क्रीँ स्वाहा । OM क्रूँ स्वाहा । OM क्रूँ क्रूँ स्वाहा । OM क्रेँ स्वाहा । OM क्रेँ क्रेँ स्वाहा । OM क्रइँ स्वाहा । OM क्रइँ क्रइँ स्वाहा । OM क्रोँ स्वाहा । OM क्रोँ क्रोँ स्वाहा । OM क्रौँ स्वाहा । OM क्रौँ क्रौँ स्वाहा । OM क्रँ स्वाहा । OM क्रँ क्रँ स्वाहा । OM क्रः स्वाहा । OM क्रः क्रः स्वाहा । OM कँ स्वाहा । OM कँ कँ स्वाहा । OM खँ स्वाहा । OM खँ खँ स्वाहा । OM गँ स्वाहा । OM गँ गँ स्वाहा । OM घँ स्वाहा । OM घँ घँ स्वाहा । OM ङँ स्वाहा । OM ङँ ङँ स्वाहा । OM चँ स्वाहा । OM चँ चँ स्वाहा । OM छँ स्वाहा । OM छँ छँ स्वाहा । OM जँ स्वाहा । OM जँ जँ स्वाहा । OM झँ स्वाहा । OM झँ झँ स्वाहा । OM ञँ स्वाहा । OM ञँ ञँ स्वाहा । OM टँ स्वाहा । OM टँ टँ स्वाहा । OM ठँ स्वाहा । OM ठँ ठँ स्वाहा । OM डँ स्वाहा । OM डँ डँ स्वाहा । OM ढँ स्वाहा । OM ढँ ढँ स्वाहा । OM णँ स्वाहा । OM णँ णँ स्वाहा । OM तँ स्वाहा । OM तँ तँ स्वाहा । OM थँ स्वाहा । OM थँ थँ स्वाहा । OM दँ स्वाहा । OM दँ दँ स्वाहा । OM धँ स्वाहा । OM धँ धँ स्वाहा । OM नँ स्वाहा । OM नँ नँ स्वाहा । OM पँ स्वाहा । OM पँ पँ स्वाहा । OM फँ स्वाहा । OM फँ फँ स्वाहा । OM बँ स्वाहा । OM बँ बँ स्वाहा । OM भँ स्वाहा । OM भँ भँ स्वाहा । OM मँ स्वाहा । OM मँ मँ स्वाहा । OM यँ स्वाहा । OM यँ यँ स्वाहा । OM रँ स्वाहा । OM रँ रँ स्वाहा । OM लँ स्वाहा । OM लँ लँ स्वाहा । OM वँ स्वाहा । OM वँ वँ स्वाहा । OM शँ स्वाहा । OM शँ शँ स्वाहा । OM षँ स्वाहा । OM षँ षँ स्वाहा । OM सँ स्वाहा । OM सँ सँ स्वाहा । OM हँ स्वाहा । OM हँ हँ स्वाहा । OM क्षँ स्वाहा । OM क्षँ क्षँ स्वाहा । OM नमो भगवते रुद्राय स्वाहा । OM लेषाय स्वाहा । OM गणेश्वराय स्वाहा । OM दुर्गे महाशक्तिक\-भूत\-प्रेत\-पिशाच\-राक्षस\-ब्रह्मराक्षस\- सर्ववेताल\-वृश्चिकादिभयविनाशनाय स्वाहा । OM नमो भगवते रुद्राय स्वाहा । OM ह्राँ ह्रीँ ह्रूँ ह्रैँ ह्रौँ ह्रः स्वाहा । OM क्राँ क्रीँ क्रूँ क्रइँ क्रौँ क्रः स्वाहा । OM ब्रं ब्रह्मणे स्वाहा । OM विं विष्णवे स्वाहा । OM शिं शिवाय स्वाहा । OM सूं सूर्याय स्वाहा । OM सों सोमाय स्वाहा । OM विं विष्णवे स्वाहा । OM शिं शिवाय स्वाहा । OM सूं सूर्याय स्वाहा । OM सों सोमाय स्वाहा । OM मं मंगलाय स्वाहा । OM बुं बुधाय स्वाहा । OM बृं बृहस्पतये स्वाहा । OM शुं शुक्राय स्वाहा । OM शं शनैश्चराय स्वाहा । OM रां राहवे स्वाहा । OM कें केतवे स्वाहा । OM महाशान्तिक\-भूत प्रेत\-पिशाच\-राक्षस\- ब्रह्मराक्षस\-वेताल\-वृश्चिकभयविनाशनाय स्वाहा । OM सिंह\-शार्दूल\-गजेन्द्र\-ग्राह\-व्याघ्रादिमृगान् बध्नामि स्वाहा । OM शस्त्रं बध्नामि स्वाहा । OM अस्त्रं बध्नामि स्वाहा । OM आशां बध्नामि स्वाहा । OM सर्वं बध्नामि स्वाहा । OM सर्वजन्तून् बध्नामि स्वाहा । OM बन्ध बन्ध मोचनं कुरु कुरु स्वाहा । दिग्बन्धनम् OM नमो भगवते रुद्राय महेन्द्रदिशायामैरावतारूढं हेमवर्णं वज्रहस्तं परिवारसहितं इन्द्रदेवताधिपतिमैन्द्रमण्डलं बध्नामि स्वाहा । OM ऐन्द्रमण्डलं बन्ध बन्ध रक्ष रक्ष माचल माचल माक्रम्य माक्रम्य स्वाहा । OM ह्राँ ह्रीँ ह्रूँ ह्रैँ ह्रौँ ह्रः स्वाहा । OM क्राँ क्रीँ क्रूँ क्रइँ क्रौँ क्रः स्वाहा । OM नमो भगवते रुद्राय स्वाहा । OM भैरवाय स्वाहा । OM नमो गणेश्वराय स्वाहा । OM नमो दुर्गायै स्वाहा । OM नमो भगवते रुद्राय अग्निदिशायां मार्जारारूढं शक्तिहस्तं परिवारसहितं दिग्देवताधिपतिमग्निमण्डलं बध्नामि स्वाहा । OM अग्निमण्डलं बन्ध बन्ध रक्ष रक्ष माचल माचल माक्रम्य माक्रम्य स्वाहा । OM ह्राँ ह्रीँ ह्रूँ ह्रैँ ह्रौँ ह्रः स्वाहा । OM क्राँ क्रीँ क्रूँ क्रइँ क्रौँ क्रः स्वाहा । OM नमो भैरवाय स्वाहा । OM नमो भगवते रुद्राय स्वाहा । OM नमो गणेश्वराय स्वाहा । OM नमो दुर्गायै नमः स्वाहा । OM नमो भगवते रुद्राय दक्षिणदिशायां महिषारूढं कृष्णवर्णं दण्डहस्तं परिवारसहितं दिग्देवताधिपतिं यममण्डलं बध्नामि स्वाहा । OM यममण्डलं बन्ध बन्ध रक्ष रक्ष माचल माचल माक्रम्य माक्रम्य स्वाहा । OM ह्राँ ह्रीँ ह्रूँ ह्रैँ ह्रौँ ह्रः स्वाहा । OM क्राँ क्रीँ क्रूँ क्रइँ क्रौँ क्रः स्वाहा । OM नमो भैरवाय स्वाहा । OM नमो भगवते रुद्राय स्वाहा । OM नमो गणेश्वराय स्वाहा । OM नमो दुर्गायै नमः स्वाहा । OM नैरृत्यदिशायां प्रेतारूढं खड्गहस्तं परिवारसहितं दिग्देवताधिपतिं नैरृत्यमण्डलं बध्नामि स्वाहा । OM नैरृत्यमण्डलं बन्ध बन्ध रक्ष रक्ष माचल माचल माक्रम्य माक्रम्य स्वाहा । OM ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः स्वाहा । OM क्रां क्रीं क्रूं क्रैं क्रौं क्रः स्वाहा । OM पश्चिमदिशायां मकरारूढं पाशहस्तं परिवारसहितं दिग्देवताधिपतिं वरुणमण्डलं बध्नामि स्वाहा । OM नमो भगवते रुद्राय स्वाहा । OM भैरवाय स्वाहा । OM नमो गणेश्वराय स्वाहा । OM नमो दुर्गायै नमः स्वाहा । OM वरुणमण्डलं बन्ध बन्ध रक्ष रक्ष माचल माचल माक्रम्य माक्रम्य स्वाहा । OM ह्राँ ह्रीँ ह्रूँ ह्रैँ ह्रौँ ह्रः स्वाहा । OM क्राँ क्रीँ क्रूँ क्रइँ क्रौँ क्रः स्वाहा । OM वायव्यदिशायां मृगारूढं धनुर्हस्तं परिवारसहितं दिग्देवताधिपतिं वायव्यमण्डलं बध्नामि स्वाहा । OM नमो भगवते रुद्राय स्वाहा । OM भैरवाय स्वाहा । OM नमो गणेश्वराय स्वाहा । OM नमो दुर्गायै नमः स्वाहा । OM वायव्यमण्डलं बन्ध बन्ध रक्ष रक्ष माचल माचल माक्रम्य माक्रम्य स्वाहा । OM ह्राँ ह्रीँ ह्रूँ ह्रैँ ह्रौँ ह्रः स्वाहा । OM क्राँ क्रीँ क्रूँ क्रइँ क्रौँ क्रः स्वाहा । OM उत्तरदिशायां यक्षारुढं मदाहस्तं परिवारसहितं दिग्देवताधिपतिं कुबेरमण्डलं बध्नामि स्वाहा । OM नमो भगवते रुद्राय स्वाहा । OM भैरवाय स्वाहा । OM नमो गणेश्वराय स्वाहा । OM नमो दुर्गायै नमः स्वाहा । OM कुबेरमण्डलं बन्ध बन्ध रक्ष रक्ष माचल माचल माक्रम्य माक्रम्य स्वाहा । OM ह्राँ ह्रीँ ह्रूँ ह्रैँ ह्रौँ ह्रः स्वाहा । OM क्राँ क्रीँ क्रूँ क्रइँ क्रौँ क्रः स्वाहा । OM अग्निदिशायां कूर्मारूढं लोष्ठभागं कुपरिघहस्तं स्वपरिवारसहितं दिग्देवतधिपतिं पातालमण्डलं बध्नामि स्वाहा । OM नमो भगवते रुद्राय स्वाहा । OM भैरवाय स्वाहा । OM गणेश्वराय स्वाहा । OM नमो दुर्गायै नमः स्वाहा । OM पातालमण्डलं बन्ध बन्ध रक्ष रक्ष माचल माचल माक्रम्य माक्रम्य स्वाहा. OM ह्राँ ह्रीँ ह्रूँ ह्रैँ ह्रौँ ह्रः स्वाहा । OM क्राँ क्रीँ क्रूँ क्रइँ क्रौँ क्रः स्वाहा । OM दुर्गे महाशान्तिक\-भूत\-प्रेत\-पिशाच\-राक्षस\- ब्रह्मराक्षस\-वेताल\-वृश्चिकादिभयविनाशनाय स्वाहा । OM पूर्वदिशायां व्रजको नाम राक्षसस्तस्य व्रजकस्याष्टादशकोटिसहस्रस्य पिशाचस्य दिशां बध्नामि स्वाहा । OM अस्त्राय फट् स्वाहा । OM नमो भगवते रुद्राय स्वाहा । OM अग्निदिशायामग्निज्वालो नाम राक्षसस्तस्याग्निज्वालस्या\- ष्टादशकोटिसहस्रस्य पिशाचस्य दिशां वध्नामि स्वाहा । OM अस्त्राय फट् स्वाहा । OM नमो भगवते रुद्राय स्वाहा । OM दक्षिणदिशायामेकपिङ्गलिको नाम राक्षसस्तस्यैकपिङ्गलिकस्याष्टा\- दशकोटिसहस्रस्य पिशाचस्य दिशां बध्नामि स्वाहा । OM अस्त्राय फट् स्वाहा । OM नमो भगवते रुद्राय स्वाहा । OM नैरृत्यदिशायां मरीचिको नाम राक्षसस्तस्य मरीचिकस्याष्टादशकोटिसहस्रस्य पिशाचस्य दिशां बध्नामि स्वाहा । OM अस्त्राय फट् स्वाहा । OM नमो भगवते रुद्राय स्वाहा । OM पश्चिमदिशायां मकरो नाम राक्षसस्तस्य मकरस्याष्टादशकोटिसहस्रस्य पिशाचस्य दिशां बध्नामि स्वाहा. OM अस्त्राय फट् स्वाहा । OM नमो भगवते रुद्राय स्वाहा । OM वायव्यदिशायां तक्षको नाम राक्षसस्तस्य तक्षकस्याष्टादशकोटिसहस्रस्य पिशाचस्य दिशां बध्नामि स्वाहा । OM अस्त्राय फट् स्वाहा । OM नमो भगवते रुद्राय स्वाहा । OM उत्तरदिशायां महाभीमो नाम राक्षसस्तस्य भीमस्याष्टादसकोटिसहस्रस्य पिशाचस्य दिशां बध्नामि स्वाहा । OM अस्त्राय फट् स्वाहा । OM नमो भगवते रुद्राय स्वाहा । OM ईशानदिशायां भैरवो नाम राक्षसस्तस्या\- ष्टादशकोटिसहस्रस्य पिशाचस्य दिशां बध्नामि स्वाहा । OM अस्त्राय फट् स्वाहा । OM नमो भगवते रुद्राय स्वाहा । OM अधः दिशायां पातालनिवासिनो नाम राक्षसस्तस्या\- ष्टादशकोटिसहस्रस्य तस्य पिशाचस्य दिशां बध्नामि स्वाहा । OM ब्रह्मदिशायां ब्रह्मरूपो नाम राक्षसस्तस्य ब्रह्मरूपस्याष्टादशकोटिसहस्रस्य पिशाचस्य दिशां बध्नामि स्वाहा । OM अस्त्राय फट् स्वाहा । OM नमो भगवते रुद्राय स्वाहा । OM नमो भगवते भैरवाय स्वाहा । OM नमो गणेश्वराय स्वाहा । OM नमो दुर्गायै स्वाहा । OM नमो महाशान्तिक\-भूत\-प्रेत\-पिशाच\-राक्षस\-ब्रह्मराक्षस\- वेताल\-वृश्चिकभयविनाशनाय स्वाहा । OM शिखायां मे क्लीं ब्रह्माणी रक्षतु । OM ह्रां ह्रीं व्रीं व्लीं क्षौं हुं फट् स्वाहा । OM शिरो मे रक्षतु माहेश्वरी । OM ह्रां ह्रीं व्रीं व्लीं क्षौं हुं फट् स्वाहा । OM भुजौ रक्षतु सर्वाणी । OM ह्रां ह्रीं व्रीं व्लीं क्षौं हुं फट् स्वाहा । OM उदरे रक्षतु रुद्राणी । OM ह्रां ह्रीं व्रीं व्लीं क्षौं हुं फट् स्वाहा । OM जङ्घे रक्षतु नारसिंही । OM ह्रां ह्रीं व्रीं व्लीं क्षौं हुं फट् स्वाहा । OM पादौ रक्षतु महालक्ष्मी । OM ह्रां ह्रीं व्रीं व्लीं क्षौं हुं फट् स्वाहा । OM सर्वाङ्गे रक्षतु सुन्दरी । OM ह्रां ह्रीं व्रीं व्लीं क्षौं हुं फट् स्वाहा । परिणामे महाविद्या महादेवस्य सन्निधौ । एकविंशतिवारं च पठित्वा सिद्धिमाप्नुयात् ॥ 1॥ स्त्रियो वा पुरुषो वापि पापं भस्म समाचरेत् । दुष्टानां मारणं चैव सर्वग्रहनिवारणम् । सर्वकार्येषु सिद्धिः स्यात् प्रेतशान्तिर्विशेषतः ॥ 2॥ इति श्रीभैरवीतन्त्रे शिवप्रोक्ता महाविद्या समाप्ता । अथाऽस्य स्तोत्रस्योत्कीलनमन्त्रः \- OM उग्रं वीरं महाविष्णुं ज्वलन्तं सर्वतोमुखम् । नृसिंहं भीषणं भद्रं मृत्युमृत्युं नमाम्यहम् ॥ अष्टोत्तरशतमभिमन्त्र्य जलं पाययेत् अथवा कुशैर्मार्जयेत् । इति सप्रयोगमहाविद्यास्तोत्रं समाप्तम् । महादेव के समीप में इस महाविद्यास्तोत्र के इक्कीस बार पाठ करने से सिद्धि प्राप्त होती है ॥ 1॥ चाहे वह स्त्री हो या पुरुष उसके सभी पाप नष्ट हो जाते हैं । दुष्टों का मारण तथा सब ग्रहों की शान्ति भी होती है । और सभी कार्यों में सिद्धि प्राप्त होती है । विशेष करके प्रेतबाधा की शान्ति निश्चित रूप से होती है ॥ 2॥ इस प्रकार श्रीभैरवी तन्त्र में भगवान शंकर से कही गयी महाविद्या समाप्त hu_I । इस स्तोत्र का उत्कीलन मन्त्र है \- OM उग्रं वीरं से \- नमाम्यहम् तक । इस मन्त्र से एकसौ आठ बार जल को अभिमन्त्रित कर पिलाना चाहिये अथवा कुश से मार्जन kare । ## \medskip\hrule\medskip Encoded and proofread by Dinesh Agarwal dinesh.garghouse at gmail.com Proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}