सरस्वतीं संस्कृतमाश्रयामः

सरस्वतीं संस्कृतमाश्रयामः

आयान्तु रे भारतमातृपुत्राः सरस्वतीं संस्कृतमाश्रयामः । आर्षोपदेशानवलम्ब्य लोके स्वजीवनं स्वर्णयितुं व्रजामः ॥ १॥ सा भारती या जगदादिकालात् मृत्योर्मनुष्यानमृतं नयन्ती । तमोऽपनोदेन दिशं दिशन्तीं विराजते भारतवर्षमध्ये ॥ २॥ इयं धरा कान्तमथान्तरिक्षं नीलं नभो मञ्जुलवन्यमालाः । तारस्वरैः स्वैर्महयन्ति सर्वे स्वीयामिमां सुन्दरसौम्यवाणीम् ॥ ३॥ सा संस्कृतिर्यां सकलं हि विश्वं आराधनीयामथ सेवनीयाम् । सम्मानवाणीभिरलङ्करोति विराजते संस्कृतवाणिमध्ये ॥ ४॥ यस्या नितान्तं विमलान्तरालाद् भाषाः समस्ता उदिता जगत्याम् । आद्याङ्कुरैः प्रास्फुटि सभ्यताया महीयसी सैव सरस्वतीयम् ॥ ५॥ यस्या नितान्तं कवयः कवित्वं मनीषिणः स्वं मननीयतत्त्वम् । संसारिणो जीवनदिग्दिनेशं वेदोज्ज्वलाभ्यां दुदुहुः स्तनाभ्याम् ॥ ६॥ यदस्मदीयाः खलु भारतीयाः समादरं प्राप्नुवते जगत्याम् । तत्केवलं संस्कृतवाक्सरण्या ज्ञानाम्बुवाहप्रसरप्रभावः ॥ ७॥ कालाच्चिराद्दास्यवशात्तथैव प्लुष्टो गिरो ज्ञाननिधिर्यदस्याः । नेया परामुन्नतिमद्य सर्वैः सर्वैः प्रयत्नैरियमर्हणीया ॥ ८॥ समागतं भारतसुप्रभातं उषा नवीना समुदेति चाग्रे । उल्लासयन्तीं स्वयमुल्लसन्तीं आयान्तु शुभ्रामभिनन्दयामः ॥ ९॥ इति श्रीकेशवदर्शनाचार्यविरचितः सरस्वतीं संस्कृतमाश्रयामः । Encoded and proofread by Suba Ramesh
% Text title            : Sarasvatim Samskritam AshrayamaH
% File name             : sarasvatIMsaMskRRitamAshrayAmaH.itx
% itxtitle              : sarasvatIM saMskRitamAshrayAmaH
% engtitle              : sarasvatIMsaMskRRitamAshrayAmaH
% Category              : devii, sanskritgeet, devI
% Location              : doc_devii
% Sublocation           : devii
% Author                : Keshava Darshanacharya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Suba Ramesh
% Proofread by          : Suba Ramesh
% Description/comments  : From Divya Jyoti Sanskrit Divas Oct-Nov 1967
% Indexextra            : (Scan)
% Latest update         : December 18, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org