% Text title : Shri Sarasvati Dashashloki Stotram 08 25 % File name : sarasvatIdashashlokIstotram.itx % Category : devii, devI, stotra, sarasvatI, dashaka % Location : doc\_devii % Proofread by : Rajesh Thyagarajan % Description/comments : From stotrArNavaH 08-25 % Latest update : August 15, 2021 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Sarasvati Dashashloki Stotram ..}## \itxtitle{.. shrIsarasvatIdashashlokIstotram ..}##\endtitles ## ऋषय ऊचुः\- कथं सारस्वतप्राप्तिः केन ध्यानेन सुव्रत । महासरस्वती येन तुष्टा भवति तद्वद ॥ 1॥ आश्वलायन उवाच\- शृण्वन्तु ऋषयः सर्वे गुह्याद्गुह्यतमं महत् । दशश्लोकीस्तुतिमिमां वदामि ध्यानपूर्वकम् ॥ 2॥ अङ्कुशं चाक्षसूत्रं च पाशं पुस्तं च धारिणीम् । मुक्ताहारैः समायुक्तां देवीं ध्यायेच्चतुर्भुजाम् ॥ 3॥ सितेन दर्पणाभेन वक्त्रेण परिभूषिताम् । सुस्तनीं वेदिमध्यां तां चन्द्रार्धकृतशेखराम् ॥ 4॥ जटाकलापसंयुक्तां पूर्णचन्द्रनिभाननाम् । त्रिलोचनीं महादेवीं स्वर्णनूपुरधारिणीम् ॥ 5॥ कटकस्वर्णरत्नाढ्यमहावलयभूषिताम् । कम्बुकण्ठीं सुताम्रोष्टीं सर्वाभरणभूषिताम् ॥ 6॥ केयूरैर्मेखलाद्यैश्च द्योतयन्तीं जगत्त्रयम् । शब्दब्रह्मारणिं ध्यायेद्ध्यानकामः समाहितः ॥ 7॥ वक्ष्ये सारस्वतं स्तोत्रं वाक्प्रवृत्तिकरं शुभम् । लक्ष्मीविवर्धनं चैव विवादे विजयप्रदम् ॥ 8॥ परब्रह्मात्मिकां देवीं भुक्तिमुक्तिफलप्रदाम् । प्रणम्य स्तौमि तामेव ज्ञानशक्तिं सरस्वतीम् ॥ 9॥ या वेदान्तोक्ततत्त्वैकस्वरूपा परमार्थतः । नामरूपात्मिका व्यक्ता सा मां पातु सरस्वती ॥ 10॥ या साङ्गोपाङ्गवेदेषु चतुर्ष्वेकैव गीयते । अद्वैता ब्रह्मणः शक्तिः सा मां पातु सरस्वती ॥ 11॥ या वर्णपदवाक्यार्थस्वरूपेणैव वर्तते । अनादिनिधनानन्ता सा मां पातु सरस्वती ॥ 12॥ अध्यात्ममधिदेवं च देवानां सम्यगीश्वरी । प्रत्यगात्मेव सन्ती या सा मां पातु सरस्वती ॥ 13॥ अन्तर्याम्यात्मना विश्वं त्रैलोक्यं या नियच्छति । रूद्रादित्यादिरूपस्था सा मां पातु सरस्वती ॥ 14॥ या प्रत्यग्दृष्टिभिर्ज्ञानैर्व्यज्यमानानुभूयते । व्यापिनी ज्ञप्तिरूपैका सा मां पातु सरस्वती ॥ 15॥ नामजात्यादिभिर्भेदैरष्टधा या विकल्पिता । निर्विकल्पात्मिका चैव सा मां पातु सरस्वती ॥ 16॥ व्यक्ताव्यक्तगिरः सर्वे देवाद्या व्याहरन्ति याम् । सर्वकामदुधा धेनुः सा मां पातु सरस्वती ॥ 17॥ यां विदित्वाखिलं बन्धं निर्मथ्यामलवर्मना । योगी याति परं स्थानं सा मां पातु सरस्वती ॥ 18॥ नामजात्यादिकं सर्वं यस्यामाविश्य तां पुनः । ध्यायन्ती ब्रह्मरूपैका सा मां पातु सरस्वती ? ॥ 19॥ यः कवित्वं निरातङ्कं भुक्तिं मुक्तिं च वाञ्छति । सोऽभ्यर्च्यैनां दशश्लोक्या भक्त्या स्तौतु सरस्वतीम् ॥ 20॥ तस्यैवं स्तुवतो नित्यं समभ्यर्च्य सरस्वतीम् । भक्तिश्रद्धाभियुक्तस्य षण्मासात् प्रत्ययो भवेत् ॥ 21॥ ततः प्रवर्तते वाणी स्वेच्छया ललिताक्षरा । गद्यपद्यात्मिका विद्या प्रमेयैश्च विवर्तते ॥ 22॥ अश्रुतो बुध्यते ग्रन्थः प्रायः सारस्वतः कविः । श्रुतं च धारयेदाशु स्खलद्वाक् स्पष्टवाग्भवेत् ॥ 23॥ प्रख्यातः सर्वलोकेषु वाग्मी भवति पूजितः । अजितः प्रतिपक्षाणां स्वयं जेताऽधिजायते ॥ 24॥ अयोध्यैर्वेदबाह्यैर्वा विवादे प्रस्तुते सति । अहं वाचस्पतिर्विष्णुः शिवो वास्मीति भावयेत् ॥ 25॥ एवं भावयता तेन बृहस्पतिरपि स्वयम् । न शक्नोति परं वक्तुं नरेष्वन्येषु का कथा ॥ 26॥ न काञ्चन स्त्रियं निन्देत् न देवान्नापि च द्विजान । अनार्यैर्नाभिभाषेत सर्वत्रैव क्षमी भवेत् ॥ 27॥ सर्वत्रैव प्रियं ब्रूयात् (यथेच्छालब्ध) मात्मनः । श्लोकैरेव तिरस्कृत्य द्विषन्द प्रतिवादिनम् ॥ 28॥ प्रतिवादिगजानां तु सिंहो भवति तद्वचः । यद्वागितिदव्यृचेनैव देवीं योऽर्चति सुव्रतः ॥ 29॥ तस्य नासंस्कृता वाणी मुखादुच्चारिता क्वचित् । प्रथमं भारती नाम द्वितीयं च सरस्वती । तृतीयं शारदा देवी चतुर्थं कंसमर्दनी ॥ 30॥ पञ्चमं तु जगन्माता षष्ठं चैव तु पार्वती । सप्तमं चैव कामक्षी ह्यष्टमं ब्रह्मचारिणी ॥ 31॥ नवमं चैव वाराही दशमं ब्रह्मपुत्रिका । एकादशं च वाग्देवी द्वादशं वरदाम्बिका ॥ 32॥ द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः । तस्य सारस्वतं चैव षण्मासेनैव सिध्यति ॥ 33॥ यस्याः स्मरणमात्रेण वाग्विभूतिर्विजृम्भते । सा भारती प्रसन्नाक्षी रमतां मन्मुखाम्बुजे ॥ 34॥ इत्याश्वलायनमुनिर्निजगाद देव्याः स्तोत्रं समस्तफलभोगनिधानभूतम् । एतत् पठन् द्विजवरः शुचितामुपैति सन्ध्यासु वाञ्छितमुपैतिन संशयोऽत्र ॥ 35॥ इति श्रीसरस्वतीदशश्लोकीस्तोत्रं सम्पूर्णम् । ## Proofread by Rajesh Thyagarajan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}