देवीस्तोत्रम्

देवीस्तोत्रम्

श्रीसरस्वत्यै नमः । श्री शारदे (सरस्वति)! नमस्तुभ्यं जगद्भवनदीपिके । विद्वज्जनमुखाम्भोजभृङ्गिके! मे मुखे वस ॥ १॥ वागीश्वरि! नमस्तुभ्यं नमस्ते हंसगामिनि! । नमस्तुभ्यं जगन्मातर्जगत्कर्त्रिं! नमोऽस्तु ते ॥ २॥ शक्तिरूपे! नमस्तुभ्यं कवीश्वरि! नमोऽस्तु ते । नमस्तुभ्यं भगवति! सरस्वति! नमोऽस्तुते ॥ ३॥ जगन्मुख्ये नमस्तुभ्यं वरदायिनि! ते नमः । नमोऽस्तु तेऽम्बिकादेवि! जगत्पावनि! ते नमः ॥ ४॥ शुक्लाम्बरे! नमस्तुभ्यं ज्ञानदायिनि! ते नमः । ब्रह्मरूपे! नमस्तुभ्यं ब्रह्मपुत्रि! नमोऽस्तु ते ॥ ५॥ विद्वन्मातर्नमस्तुभ्यं वीणाधारिणि! ते नमः । सुरेश्वरि! नमस्तुभ्यं नमस्ते सुरवन्दिते! ॥ ६॥ भाषामयि! नमस्तुभ्यं शुकधारिणि! ते नमः । पङ्कजाक्षि! नमस्तुभ्यं मालाधारिणि! ते नमः ॥ ७॥ पद्मारूढे! नमस्तुभ्यं पद्मधारिणि! ते नमः । शुक्लरूपे नमस्तुभ्यं नमञ्जिपुरसुन्दरि ॥ ८॥ श्री(धी)दायिनि! नमस्तुभ्यं ज्ञानरूपे! नमोऽस्तुते । सुरार्चिते! नमस्तुभ्यं भुवनेश्वरि! ते नमः ॥ ९॥ कृपावति! नमस्तुभ्यं यशोदायिनि! ते नमः । सुखप्रदे! नमस्तुभ्यं नमः सौभाग्यवर्द्धिनि! ॥ १०॥ विश्वेश्वरि! नमस्तुभ्यं नमस्त्रैलोक्यधारिणि । जगत्पूज्ये! नमस्तुभ्यं विद्यां देहि (विद्यादेवी) महामहे ॥ ११॥ श्रीर्देवते! नमस्तुभ्यं जगदम्बे! नमोऽस्तुते । महादेवि! नमस्तुभ्यं पुस्तकधारिणि! ते नमः ॥ १२॥ कामप्रदे नमस्तुभ्यं श्रेयोमाङ्गल्यदायिनि । सृष्टिकर्त्रिं! स्तुभ्यं सृष्टिधारिणि! नमः ॥ १३॥ जगद्धिते! नमस्तुभ्यं नमः संहारकारिणि! । विद्यामयि! नमस्तुभ्यं विद्यां देहि दयावति! ॥ १४॥ अथ लक्ष्मीनामानि - महालक्ष्मि नमस्तुभ्यं पीतवस्त्रे नमोऽस्तु ते । पद्मालये! नमस्तुभ्यं नमः पद्मविलोचने ॥ १५॥ सुवर्णाङ्गि नमस्तुभ्यं पद्महस्ते नमोऽस्तु ते । नमस्तुभ्यं गजारूढे विश्वमात्रे नमोऽस्तु ते ॥ १६॥ शाकम्भरि नमस्तुभ्यं कामधात्रि नमोऽस्तु ते । क्षीराब्धिजे नमस्तुभ्यं शशिस्वस्रे नमोऽस्तु ते ॥ १७॥ हरिप्रिये! नमस्तुभ्यं वरदायिनि ते नमः । सिन्दूराभे नमस्तुभ्यं नमः सन्मतिदायिनि ॥ १८॥ ललिते! च नमस्तुभ्यं वसुदायिनि ते नमः । शिवप्रदे नमस्तुभ्यं समृद्धिं देहि मे रमे! ॥ १९॥ अथ योगिनीरूपाणि - गणेश्वरि! नमस्तुभ्यं दिव्ययोगिनि ते! नमः । विश्वरूपे! नमस्तुभ्यं महायोगिनि! ते नभः ॥ २०॥ भयङ्करि! नमस्तुभ्यं सिद्धयोगिनि! ते नमः । चन्द्रकान्ते! नमस्तुभ्यं चक्रेश्वरि! नमोऽस्तु ते ॥ २१॥ पद्मावति! नमस्तुभ्यं रुद्रवाहिनि! ते नमः । परमेश्वरि! नमस्तुभ्यं कुण्डलिनि! नमोऽस्तु ते ॥ २२॥ कलावति! नभस्तुभ्यं मन्त्रवाहिनि! ते नमः । मङ्गले! च नमस्तुभ्यं श्रीजयन्ति! नमोऽस्तु ते ॥ २३॥ अथान्यनामानि - चण्डिके! च नमस्तुभ्यं दुर्गे! देवि! नमोऽस्तु ते । स्वाहारूपे नमस्तुभ्यं स्वधारूपे नमोऽस्तु ते ॥ २४॥ प्रत्यङ्गिरे नमस्तुभ्यं गोत्रदेवि नमोऽस्तु ते । शिवे! कृष्णे नमस्तुभ्यं नमः कैटभनाशिनि ॥ २५॥ कात्यायनि! नमस्तुभ्यं नमो धूम्रविनाशिनि! नारायणि! नमस्तुभ्यं नमो महिषखण्डिनि! ॥ २६॥ सहस्राक्षि! नमस्तुभ्यं नमश्चण्डविनाशिनि! तपस्विनि! नमस्तुभ्यं नमो मुण्डविनाशिनि! ॥ २७॥ अग्निज्वाले! नमस्तुभ्यं नमो निशुम्भखण्डिनि! भद्रकालि! नमस्तुभ्यं मधुमर्दिनि! ते नमः ॥ २८॥ महाबले! नमस्तुभ्यं शुम्भखण्डिनि! ते नमः । श्रुतिमयि! नमस्तुभ्यं रक्तबीजवधे! नमः ॥ २९॥ धृतिमयि! नमस्तुभ्यं दैत्यमर्दिनि! ते नमः । दिवागते! नमस्तुभ्यं ब्रह्मदायिनि! ते नभः ॥ ३०॥ माये! क्रिये! नमस्तुभ्यं श्रीमालिनि! नमोऽस्तु ते । मधुमति! नमस्तुभ्यं कले! कालि! नमोऽस्तु ते ॥ ३१॥ श्रीमातङ्गि नमस्तुभ्यं विजये! च नमोऽस्तु ते । जयदे! च नमस्तुभ्यं श्रीशाम्भवि! नमोऽस्तु ते ॥ ३२॥ त्रिनयने नमस्तुभ्यं नमः शङ्करवल्लभे! । वाग्वादिनि नमस्तुभ्यं श्रीभैरवि! नमोऽस्तु ते ॥ ३३॥ मन्त्रमयि! नमस्तुभ्यं क्षेमङ्करि! नमोऽस्तु ते । त्रिपुरे! च नमस्तुभ्यं तारे शबरि! ते नमः ॥ ३४॥ हरसिद्धे! नमस्तुभ्यं ब्रह्मवादिनि! ते नमः । अङ्गे! वङ्गे! नमस्तुभ्यं कालिके! च नमोऽस्तु ते ॥ ३५॥ उमे! नन्दे! नमस्तुभ्यं यमघण्टे! नमोऽस्तु ते । श्रीकौमारि! नमस्तुभ्यं वातकारिणि! ते नमः ॥ ३६॥ दीर्घदंष्ट्रे! नमस्तुभ्यं महादंष्ट्रे! नमोऽस्तु ते । प्रभे! रौद्रि! नमस्तुभ्यं सुप्रभे! ते नमो नमः ॥ ३७॥ महाक्षमे! नमस्तुभ्यं क्षमाकारि! नमोऽस्तु ते । सुतारिके! नमस्तुभ्यं भद्रकालि! नमोऽस्तु ते ॥ ३८॥ चन्द्रावति नमस्तुभ्यं वनदेवि नमोऽस्तु ते । नारसिंहि! नमस्तुभ्यं महाविद्ये! नमोऽस्तु ते ॥ ३९॥ अग्निहोत्रि! नमस्तुभ्यं सूर्यपुत्रि! नमोऽस्तु ते । सुशीतले! नमस्तुभ्यं ज्वालामुखि! नमोऽस्तु ते ॥ ४०॥ सुमङ्गले! नमस्तुभ्यं वैश्वानरि! नमोऽस्तु ते निरञ्जने! नमस्तुभ्यं श्रीवैष्णवि! नमोऽस्तु ते ॥ ४१॥ श्रीवाराहि! नमस्तुभ्यं तोतलायै नमो नमः । कुरुकुल्ले! नमस्तुभ्यं भैरवपत्नि! ते नमः ॥ ४२॥ अथागमोक्तनामानि स्वयमूह्यानि पण्डितैः । कथ्यन्ते कानि नामानि प्रसिद्धानि तथा न वा ॥ ४३॥ हेमकान्ते! नमस्तुभ्यं हिङ्गुलायै नमो नमः । यज्ञविद्ये नमस्तुभ्यं वेदमातर्नमोऽस्तु ते ॥ ४४॥ श्रीमृडानि नमस्तुभ्यं विन्ध्यवासिनि ते नमः । पृथ्वीज्योत्सने! नमस्तुभ्यं नमो नारदसेविते! ॥ ४५॥ प्रह्लादिनि! नमस्तुभ्यमपर्णायै नमो नमः । जैनेश्वरि! नमस्तुभ्यं सिंहगामिनि! ते नमः ॥ ४६॥ बौद्धमातर्नमस्तुभ्यं जिनमातर्नमोऽस्तु ते । ॐ कारे च नमस्तुभ्यं राज्यलक्ष्भि! नमोऽस्तु ते ॥ ४७॥ सुधात्मिके! नमस्तुभ्यं राजनीते! नमोऽस्तु ते । मन्दाकिनि! नमस्तुभ्यं गोदावरि! नमोऽस्तु ते ॥ ४८॥ पताकिनि! नमस्तुभ्यं भगमालिनि! ते नमः । वज्रायुधे! नमस्तुभ्यं परापरकले! नमः ॥ ४९॥ वज्रहस्ते! नमस्तुभ्यं मोक्षदायिनि! ते नमः । शतबाहु नमस्तुभ्यं कुलवासिनि ते नमः ॥ ५०॥ श्रीत्रिशक्ते नमस्तुभ्यं नमश्चण्डपराक्रमे । महाभुजे! नमस्तुभ्यं नमः षट्वक्रभेदिनि! ॥ ५१॥ नभःश्यामे! नमस्तुभ्यं षट्चक्रक्रमवासिनि! । वसुप्रिये! नमस्तुभ्यं रक्तादिनि! नमो नमः ॥ ५२॥ महामुद्रे! नमस्तुभ्यमेकचक्षुर्नमोऽस्तु ते । पुष्पबाणे! नमस्तुभ्यं खगगामिनि ते नमः ॥ ५३॥ मधुमत्ते! नमस्तुभ्यं बहुवर्णे! नमो नमः । मदोद्धते! नमस्तुभ्यं इन्द्रचापिनि! ते नमः ॥ ५४॥ चक्रहस्ते! नमस्तुभ्यं श्रीखड्गिनि! नमो नभः । शक्तिहस्ते! नमस्तुभ्यं नमस्त्रिशूलधारिणि! ॥ ५५॥ वसुधारे! नमस्तुभ्यं नमो मयूरवाहिनि! । जालन्धरे! नमस्तुभ्यं सुबाणायै! नमो नमः ॥ ५६॥ अनन्तर्वीर्ये! नमस्तुभ्यं वरायुधधरे! नमः । वृषप्रिये! नमस्तुभ्यं शत्रुनाशिनि! ते नमः ॥ ५७॥ वेदशक्ते! नमस्तुभ्यं वरधारिणि! ते नमः । वृषारूढं! नमस्तुभ्यं वरदायै! नमो नमः ॥ ५८॥ शिवदूति! नमस्तुभ्यं नमो धर्मपरायणे! । घनध्वनि! नमस्तुभ्यं षट्कोणायै! नमो नमः ॥ ५९॥ जगद्गर्भे! नमस्तुभ्यं त्रिकोणायै! नमोनमः । निराधारे! नमस्तुभ्यं सत्यमार्गप्रबोधिनि! ॥ ६०॥ निराश्रये! नमस्तुभ्यं छत्रच्छायाकृतालये! । निराकारे! नमस्तुभ्यं वह्निकुण्डकृतालये! ॥ ६१॥ प्रभावति! नमस्तुभ्यं रोगनाशिनि! ते नमः । तपोनिष्टे! नमस्तुभ्यं सिद्धिदायिनि! ते नमः ॥ ६२॥ त्रिसन्ध्यिके! नमस्तुभ्यं दृढबन्धविमोक्षणि! । तपोयुक्ते! नमस्तुभ्यं काराबन्धविमोचनि! ॥ ६३॥ मेघमाले! नमस्तुभ्यं भ्रमनाशिनि! ते नमः । ह्रीङ्क्लीङ्कारि! नमस्तुभ्यं सामगायनि! ते नमः ॥ ६४॥ ॐ ऐंरूपे! नमस्तुभ्यं बीजरूपं! नमोऽस्तु ते । नृपवश्ये! नमस्तुभ्यं शस्यवर्द्धिनि! ते नमः ॥ ६५॥ नृपसेव्ये! नमस्तुभ्यं धनवर्द्धिनि! ते नमः । नृपमान्ये! नमस्तुभ्यं लोकवश्यविधायिनि! ॥ ६६॥ नमः सर्वाक्षरमयि! वर्णमालिनि! ते नमः । श्रीब्रह्माणि! नमस्तुभ्यं चतुराश्रमवासिनि! ॥ ६७॥ शास्त्रमयि! नमस्तुभ्यं वरशस्त्रास्त्रधारिणि! । तुष्टिदे! च नमस्तुभ्यं पापनाशिनि! ते नमः ॥ ६८॥ पुष्टिदे! च नमस्तुभ्यमार्तिनाशिनि! ते नमः । धर्मदे! च नमस्तुभ्यं गायत्रीमयि! ते नमः ॥ ६९॥ कविप्रिये! नमस्तुभ्यं चतुर्वर्गफलप्रदे! । जगज्जीवे! नमस्तुभ्यं त्रिवर्गफलदायिनि! ॥ ७०॥ जगद्बीजे! नमस्तुभ्यमष्टसिद्धिप्रदे! नमः । मातङ्गिनि! नमस्तुभ्यं नमो वेदाङ्गधारिणि! ॥ ७१॥ हंसगते! नमस्तुभ्यं परमार्थप्रबोधिनि! चतुर्बाहु! नमस्तुभ्यं शैलवासिनि! ते नमः ॥ ७२॥ चतुर्मुखि! नमस्तुभ्यं द्युतिवर्द्धिनि! ते नमः । चतुःसमुद्रशयिनि! तुभ्यं देवि! नमो नमः ॥ ७३॥ कविशक्ते! नमस्तुभ्यं कलिनाशिनि! ते नमः । कवित्वदे! नमस्तुभ्यं मत्तमातङ्गगामिनि! ॥ ७४॥ ॥ इति देवीस्तोत्रं समाप्तम् ॥ Encoded and proofread by DPD From Bhairava Padmavati Kalpa
% Text title            : sarasvatIdevIstotram
% File name             : sarasvatIdevIstotram.itx
% itxtitle              : sarasvatIdevIstotram
% engtitle              : sarasvatIdevIstotram
% Category              : devii, sarasvatI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : sarasvatI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : DPD
% Proofread by          : DPD
% Description/comments  : Parishishta 15 of Bhairava Padmavati Kalpa, Jain/Gujarati publication, 1993
% Latest update         : November 14, 2020
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org