सरस्वतीमन्त्रकल्पः

सरस्वतीमन्त्रकल्पः

अथ श्रीमल्लिषेणाचार्यविरचितः सरस्वतीमन्त्रकल्पः । जगदीशं जिनं देवमभिवन्द्याभिशङ्गरम् । वश्ये सरस्वतीकल्पं समासायाल्पमेधसाम् ॥ १॥ अभयज्ञानमुद्राक्षमालापुस्तकधारिणी । त्रिनेत्रा पातु मां वाणी जटाबालेन्दुमण्डिता ॥ २॥ लब्धवाणीप्रसादेन मल्लिषेणेन सूरिणा । रच्यत्ते भारतीकल्पः स्वल्पजाप्यफलप्रदः ॥ ३॥ दक्षो जितेन्द्रियो मौनी देवताराधनोद्यमी । निर्भयो निर्मदो मन्त्री शास्त्रेऽस्मिन् स प्रशस्यते ॥ ४॥ पुलिने निम्नगातीरे पर्चतारामसङ्कुले । रम्यैकान्तप्रदेशे वा हर्म्ये कोलाहलोज्झिते ॥ ५॥ तत्र स्थित्वा कृतस्नानः प्रत्यूषे देवतार्चनम् । कुर्यात् पर्यङ्गयोगेन सर्वव्यापारवर्जितः ॥ ६॥ तेजोवदद्वयस्याग्रे लिखेद् वाग्वादिनीपदम् । ततश्च पञ्च शून्यानि पञ्चसु स्थानकेष्वपि ॥ ७॥ ॐ वद वद वाग्वादिनी ह्राँ हृदयाय नमः । ॐ वद वद वाग्वादिनी ह्रीँ शिरसे नमः । ॐ वद वद वाग्वादिनी हूँ शिखायै नमः । ॐ वद वद वाग्वादिनी ह्रौँ कवचाय नमः । ॐ वद वद वाग्वादिनी ह्रः अस्राय नमः । इति सकलीकरण्ं विधातव्यम् । रेफैर्ज्वलद्भिरात्मानं दग्धमग्निपुरस्थितम् । धयायेदमृतमन्त्रेण कृतस्नानस्ततः सुधीः ॥ ८॥ ॐ अमृते ! अमृतोद्भवे ! अमृतवर्षिणि ! अमृतं श्रावय श्रावय सं सं ह्रीं ह्रीं क्लीँ कलीँ ब्लूँ ब्लूँ द्रां द्रां द्रीं द्रीं द्रूं द्रूं द्रावय द्रावय स्वाहा । स्नानमन्त्रः । विनयमहा । ॐ ह्रीं पद्मयशसे योगपीठाय नमः । पीठस्थापनमन्त्रः । पट्टकेऽष्ठदलाम्भोजं श्रीखण्डेन सुगन्धिना । जातिकास्वर्णलेखिन्या दूर्वादर्भेण वा लिखेत् ॥ ९॥ ओङ्कारपूर्वाणि नमोन्तगानि शरीरविन्यासकृताक्षराणि । प्रत्येकतोऽष्टौ च यथाक्रमेण देयानि तान्यष्टसु पत्रकेषु ॥ १०॥ ब्रह्महोमनमःशब्दं मध्येकर्णिकमालिखेत् । कं कः प्रभृतिभिर्वर्णैर्वैष्टयेत् तन्निरन्तरम् ॥ ११॥ कं कः,चं चः, टं टः, तं तः पं पः, यं यः, रं रः, लं लः, वं वः, शं शः, षं षः, सं सः, हं हः, ल्लं ल्लः, क्षं क्षः, खं खः, छं छः, ठं ठः, थं थः, फं फः, गं गः, जं जः, डं डः, दं दः बं बः, घं घः, झं झः, ढं ढः, धं धः, भं भः, ङं ङः, ञं ञः, णं णः, नं नः, मं मः, एतानि केसराक्षराणि । बाह्ये त्रिर्मायया वेष्टय कुम्भकेनाम्बुजोपरि । प्रतिष्ठापनमन्त्रेण स्थापयेत् तां सरस्वतीम् ॥ १२॥ ॐ अमले ! विमले ! सर्वज्ञे ! विभावरि ! वागीश्वरि ! ज्वलदीधिति ! स्वाहा प्रतिष्ठापनमन्त्रः ॥ अर्चयेत् परया भक्त्या गन्घपुष्पाक्षतादिभिः । विनयादिनमोऽन्तेन मन्त्रेण श्रीसरस्वतीम् ॥ १३॥ ॐ सरस्वत्यै नमः । विनयं मायाहरिवल्लभाक्षरं तत्पुरो वदद्वितयम् । वाग्वादिनी च होमं वागीशा मूलमन्त्रोऽयम् ॥ १४॥ ॐ ह्रीँ श्रीँ वद वद वाग्वादिनी स्वाहा । मूलमन्त्रः । यो जपेज्जातिकापुष्पैर्भानुसङ्ख्यसहस्रकैः । दशांशहोमसंयुक्तं स स्याद् वागीश्वरीसमः ॥ १५॥ महिषाक्षगुग्गुलेन प्रतिनिर्मितचणकमानसद्गुटिकाः । होमस्त्रिमधुरयुक्तैर्वरदाऽत्र सरस्वती भवति ॥ १६॥ देहशिरोदृग्नासासर्वमुखाननसुकण्ठह्रन्नामि । पादेषु मूलमन्त्रबीजद्वयवर्जितं ध्यायेत् ॥ १७॥ श्वेताम्बरां चतुभुजां सरोजविष्टरस्थिताम् । सरस्वतीं वरप्रदामहर्निशं नमाम्यहम् ॥ १८॥ साङ्ख्यभौतिकचार्वाकमीमांसकदिगम्बराः । सौगतास्तेऽपि देवि ! त्वां ध्यायन्ति ज्ञानहेतवे ॥ १९॥ भानूदये तिमिरमेति यथा विनाशं क्ष्वेडं विनश्यति यथा गरुडागमेन । तद्वत् समस्तदुरितं चिरसञ्चितं मे देवि ! त्वदीयमुखदर्पणदर्शनेन ॥ २०॥ गमकत्वं कवित्वं च वाग्मित्वं वादिता तथा । भारति ! त्वत्प्रसादेन जायते भुवने नृणाम् ॥ २१॥ सरस्वतीस्तवः । जपकाले नमःशब्दं मन्त्रस्यान्ते नियोजयेत् । होमकाले पुनः स्वाहा मन्त्रस्यायं सदा क्रमः ॥ २२॥ सवृन्तकं समादाय प्रसूनं ज्ञानमुद्रया । मन्त्रमुच्चार्य सन्मन्त्री श्वासं मुञ्चति रेचनात् ॥ २३॥ वाग्भवं कामराजं च सान्तं षान्तेन संयुतम् । बिन्द्बोङ्कारयुतं मन्त्रं ग्वे पुरं तन्निगद्यते ॥ २४॥ ऐं क्लीँ दू ह्सौँ नमः । श्वेतैः पुष्पैर्भवेद् वाचा शोणितैर्वश्यमोहनम् । लक्षजापेन संसिद्धिं याति मन्त्रं सहोमतः ॥ २५॥ ऐं क्लीँ ह्सौँ मन्त्रः । उष्माणामादिमं बीजं ब्रह्मबीजसमन्वितम् । लान्तं रान्तेन संयुक्तं मायावाग्भवबीजकम् ॥ २६॥ स्वलाँ ह्रीं ऐं सरस्वत्यै नमः । मन्त्रं जपति यो नित्यं जातिकाकुसुमैर्वरैः । रविसङ्ख्यसहस्राणि स स्याद् वाचस्पतेः समः ॥ २७॥ सप्त लक्षाणि यो विद्यां मायामेकाक्षरीं जपेत् । तस्य सिद्धयति वागीशा पुष्पैरिन्दुसमप्रभैः ॥ २८। ह्रीं झं वं ह्वो जलभूबीजैर्नाम यत् तत् स्वरैर्वृतम् । बाह्ये द्विषड्दलाम्भोजपत्रेषु सकलं नभः ॥ २९॥ सान्तं सम्पुटमालिख्य इँवी हंसैर्वलयीकृतम् । अम्भःपुरपुटोपेतं सद्भूर्जे चन्दनादिभिः ॥ ३०॥ सिक्थकेन समावेष्ट्य जलपूर्णघटे क्षिपेत् । दाहस्योपशमं कुर्याद् ग्रहपीडां निवारयेत् ॥ ३१॥ शान्तिकयन्त्रम् । नाम त्रिमूर्त्तिमध्यस्थ क्लीँ क्रोँ दिक्षु विदिक्षु च । बहिर्वह्निपुटं कोष्ठेष्वोँ जम्भे ! होममालिखेत् ॥ ३२॥ मोहापि च तथा ग्रान्तब्राह्मब्लूँकारमास्थितम् । ॐ ब्लैँ धात्रे वषट् वेष्टद्यान्तर्बाह्ये क्षितिमण्डलम् ॥ ३३॥ फलके भूर्यपत्रे वा लिखित्वा कुङ्कुमादिभिः । पूजयेद् यः सदा यन्त्रं सर्व तस्य वशं जगत् ॥ ३४॥ वश्ययन्त्रम् ॥ मान्तं नामयुतं द्विरेफसहितं बाह्ये कलावेष्टितं तद्बाह्येऽग्निमरुत्परं विलिखितं ताम्बूलपत्रोदरे । लेखिन्यान्यमृताक्षकणकभुवार्कक्षीरराजीप्लुतं तप्तं दीपशिखाग्निना त्रिदिवसे रम्भामपीहानयेत् ॥ ३५॥ रेफद्वयेन सहितं लिख मान्तयुग्मं षष्ठस्वरचतिर्दशबिन्दुयुक्तम् । बाह्ये त्रिवह्निपुरमालिख चैतदन्तः पाशत्रिमूर्त्तिगजवश्यकरैश्च वेष्ट्यम् ॥ ३६॥ पुरं हिरण्यरेतसो विलिख्य तद्बहिः पुनः । करोतु मन्त्रवेष्टनं ततोऽग्निवायुमण्डलम् ॥ ३७॥ तद्यथा - ॐ आँ ह्रीं क्रोँ म्ल्व्र्यग्यूं जम्भे ! मोहे ! रररर घे घे सर्वाङ्गं दह दह देवदत्ताया हृदयं मम वश्यमानय ह्रीं यं वौषट् ॥ तं ताम्बूलरसेन हेमगरलब्रह्मादिभिः सञ्युजा प्रेतावासनकर्परैः प्रविलिखेत् ताम्रस्य पत्रेऽथवा । अङ्गारैः खदिरोद्भवैः प्रतिदिनं सन्ध्यासु सन्तापयेत् सप्ताहात् वनितां मनोऽभिलषितां मन्त्री हठादानयेत् ॥ ३८॥ संलिख्याष्टदलाब्जमध्यगगनं कामाधिपेनावृतं तत्पत्रेषु तदक्षरं प्रविलिखेद् पत्राग्रतोऽग्न्यक्षरम् । ब्लें पत्रान्तरपूरितं वलयितं मन्त्रेण वामादिना द्रां द्रीं ब्लूं स्मरवीजहोमसहितेनैतज्जगत्क्षोभणम् ॥ ३९॥ जाप्यः सहस्रदशकं सुभगायोनावलक्तकं धृत्वा । विद्या नवाक्षरीया तयापसव्येन हस्तेन ॥ ४०॥ ॐ ह्रीं आँ क्रोँ ह्रीं क्षीँ ह्रीं क्लीँ ब्लूँ द्रां द्रीं ॐ कामिनी रञ्जय होममन्त्रं यस्या लिखेच्चात्मकरेऽपसव्ये । सन्दर्शयेत् सा स्मरबाणभिन्नाऽद्भुतं भवत्यत्र किमस्ति चित्रम् ॥ ४१॥ विनयं चले चलचित्ते रतौ मुञ्चयुग्मं होमम् । द्रावयत्यबलां बलाल्लक्षेणैकेन जाप्येन ॥ ४२॥ सिन्दूरसन्निभं पिण्डमैवलक्षरनिर्मितम् । ध्यातं सबिन्दुकं योन्यां द्रावयत्यबलां बलात् ॥ ४३॥ सम्पिष्टोतप्तिकामूलं जलशौचं स्वरेतसा । भर्तुर्ददाति या षण्ढं सान्यां प्रतिकरोति तम् ॥ ४४॥ मर्दयेत् पिप्पलाकामं सूतकेन कुरुण्टिका । क्षीरेण मधुना सार्धं लिङ्गलेपोऽबलास्मरः ॥ ४५॥ मधुकर्पूरसौभाग्यं पिप्पिलीकामसंयुतम् । द्रावयत्यङ्गनादर्पं लिङ्गलेपनमात्रतः ॥ ४६॥ एरण्डतेलं फणिकृत्तियुक्तं सन्मातुलिङ्गस्य च बीजमिश्रम् । धूपं च दद्याद्रतिहर्म्यमध्ये स्त्रीमोहनं ज्ञानविदो वदन्ति ॥ ४७॥ क्लीँकारकाररुद्धं लिख कूटपिण्डं नामान्वितं द्वादशपत्रपद्मम् । ब्रह्मादिहोमान्तपदेन युक्ताः पूर्वादिपत्रेषु जयादिदेव्यः ॥ ४८॥ ॐ जये स्वाहा । ॐ विजये स्वाहा । ॐ अजिते स्वाहा । ॐ अपराजिते स्वाहा जभमहपिण्डसमेता जम्भाद्याः प्रणवपूर्वहोमान्ताः । विदिग्दलेषु योज्याः स्मरबीजं शेषपत्रेषु ॥ ४९॥ ॐ ज्म्ब्ल्व्र्यूँ जम्भे ! स्वाहा ! ॐ भ्म्ल्व्र्यूँ मोहे ! स्वाहा । ॐ म्म्ल्व्र्यूँ स्तम्भे ! स्वाहा । ॐ ह्म्ल्व्र्यूँ स्तम्भिनी स्वाहा । शेषपत्रेषु क्लीँ । त्रिधा मायया वेष्टितं क्रोँनिरुद्धं लखेद् रोचननाकुङ्कुमैर्भूयपत्रे । मधुस्थापितं वेष्टितं रक्तसूत्रै- र्वशं याति रम्भापि सप्ताहमध्ये ॥ ५०॥ क्लीँ रञ्जिका ॥ १॥ यन्त्रं तदेव विलिखेद् वनिताकपाले गोरोचनादिभिरनङ्गपदे त्रिमूर्त्तिम् । सन्ध्यासु सप्तदिवसं खदिराग्नितप्तां देवाङ्गनामपि समानयतीह नाकात् ॥ ५१॥ ह्रीं रञ्जिका ॥ २॥ स्थाने त्रिमूर्तेर्लिख विश्वबीजं कस्तूरिकाद्यैर्वरभूर्जपत्रे । बाह्ये वृतं रूपपतङ्गवेष्टयं सीमन्तिनीनां विदधाति मोहम् ॥। ५२॥ ईरञ्जिका ॥ ३॥ विष्णोः पदे समभियोजय रोषबीजं मानुष्यचर्मणि विषेण सलोहितेन । कुण्डे प्रपूर्य खदिरज्वलनेन तप्तं शत्रोरकालमरणं कुरुतेऽविकल्पात् ॥ ५३॥ हूंरञ्जिका ॥ ४॥ भूर्जेऽरुणेन सविषेण मकारबीजं हूं स्थानके लिख मलीमलमूत्रवेष्ट्यम् । मृत्पात्रिकोदरगतं निहितं श्मशाने दुष्टस्य निग्रहमिदं विदधाति यन्त्रम् ॥। ५४॥ मः ॥ ५॥ यन्त्रं विभीतफलके विषलोहिताभ्यां मः स्थानकेऽग्निमरुतोः प्रविलिख्य बीजम् संवेष्ट्य वाजिमहिषोदभवकेशपाशैः प्रेतालयस्थमचिरेण करोति वैरम् ॥ ५५॥ र्यः ॥ ६॥ अननपवनवीजे वायुबीजं ससृष्टिं, चितिजगरलकाकामध्ययुक्तैर्विलिख्यम् । गगनगमनपक्षेणोद्यखण्डे ध्वजानां पवनहृतमरात्युच्चाटनं तद् विदध्यात् ॥ ५६॥ यः ॥ ७॥ स्वल्पेन मानुषभुवा नृकपालयुग्मे पूर्वोदिताक्षरपदे विलिखेत् स्वबीजम् । क्ष्वेडारुणेन मृतकालयभस्मपूर्णे प्रोच्चाटयेदरिकुलं निहितं श्मशाने ॥। ५७। हः ॥ ८॥ प्रेताम्बरे व्योमपदे विलेख्यं फडक्षरं निम्बनृपार्कक्षीरैः । सिद्धालये तन्निखनेत् क्षपायां बम्भ्रम्यते काक इवारिरुर्व्याम् ॥ ५८॥ फट् ॥ ९॥ कूटं फडक्षरपदे लिख कुङ्कुमाद्यै- र्भूर्ये वषट्पदयुतं मठितं त्रिलोहैः । पुंसां स्वबाहुकटिकेशगले धृतानां सौभाग्यकृद् युवतिभूपतिवश्यकारि ॥ ५९॥ क्ष वषट् ॥ १०॥ क्षस्थानकेऽथ लिखितं हरितालकाद्यै- रिन्द्रं शिलातलपुटे क्षितिमण्डलस्थम् । सूत्रेण तत् परिवृतं विधृतं धरायां कुर्यात् प्रसूतिमुखदिव्यगतेर्निरोधम् ॥ ६०॥ लम् ॥ ११॥ रञ्जिका द्वादशयन्त्रोद्धारः ॥ अजपुटे लिखेन्नाम ग्लां क्षं पूर्णेन्दुवेष्टितम् । वज्राष्टकपरिच्छिन्नमग्रान्तब्राह्मणाक्षरम् ॥ ६१॥ तद्बाह्ये भूपुरं लेख्यं शिलायां तालकादिना । कोपादिस्तम्भनं कुर्यात् पीतपुष्पैः सुपूजितम् ॥ ६२॥ ॐ ग्लाँ क्षं ठ लं स्वाहा । संलिख्य नामाष्टदलाब्जमध्ये मायावृतं षोडशसत्कलाभिः । क्लीँ ब्लूँ तथा द्रामथ योजयित्वा दिक्स्थेषु पत्रेषु सदा क्रमेण ॥ ६३॥ होमं लिखेदङ्कुशबीजमुच्चैः किञ्चान्यपत्रेषु बहिस्त्रिमूर्त्तिः । भूर्जे हिमाद्यैर्विधृतं स्वकण्ठे सौभाग्यवृद्धिं कुरुतेऽङ्गनानाम् ॥ ६४॥ सौभाग्यरक्षा ॥ क्षजभमहरेफपिण्डैः पाशाङ्कुशबाणरञ्जिकायुक्तैः । प्रणवाद्यैः कुरु मन्त्रिन् । षट् कर्माण्युदयमवगम्य ॥ ६५॥ ॐ क्ष्म्ल्व्र्यूं ज्म्ल्व्र्यूं ब्म्ल्व्र्यूं म्म्ल्व्र्यूं ह्म्ल्व्र्यूं ड्म्ल्व्र्यूं आँ क्रोँ ह्रीँ क्लीँ ब्लूँ द्रीं द्रीं संवौषट् त्रिभुवने सारः । सहस्र १२ जपः । दशांशेन होमः ॥ वश्यविद्वेषणोच्चाटे पूर्वमध्यापराण्हके । सन्ध्यार्धरात्ररात्र्यन्ते मारणे शान्तिपौष्टिके ॥ ६६॥ वषड् वश्ये फडुच्वाटे हुं द्वेषे पौष्टिके स्वधा । संवौषडाकर्षणे स्वाहा शन्तिकेऽव्यथ मारणे ॥ ६७॥ पीतारुणासितैः पुष्पैः स्तम्भनाकृष्टिमारणे । शान्तिपौष्टिकयोः श्वेतैर्जपेन्मन्त्रं प्रयत्नतः ॥ ६८॥ कुर्याद् हस्तेन वामेन वश्याकर्षणमोहनम् । शेषकर्माणि होमं च दक्षिणेन विचक्षणः ॥ ६९॥ उदधीन्द्रमारुतान्तकनैरृतकुबेरदिक्षु कृतवदनः । शान्तिकरोधोच्चाटनमारणसम्पुष्टिजनवश्ये ॥ ७०॥ शान्तिपुष्टौ भवेद्धोमो दूर्वाश्रीखण्डतण्डुलैः । महिषाक्षरङ्काम्भोजैः पुरक्षोभो निगद्यते ॥ ७१॥ करवीरारुणैः पुष्पैरङ्गनाक्षोभमुत्तमम् । होमैः क्रमुकपत्राणां राजवश्यं विधीयते ॥ ७२॥ गृहधूमनिम्बपत्रैर्द्विजपक्षैर्लवणराजिकायुक्तैः । हुतैस्त्रिसन्ध्यविहितैविद्वेषो भवति मनुजानाम् ॥ ७३॥ प्रेतालयास्थिखण्डैबिम्भीतकाङ्गारसमधूमयुतैः । सप्ताहविहितहोमैररातिमरणं बुधैर्दिष्टम् ॥ ७॥ नैवेद्यदीपादिभिरिन्द्रसङ्ख्यैः सुवर्णपादावभिपूज्य देव्याः । स्ववामदेशस्थितसव्यहस्तो मन्त्री प्रदद्यात् सहिरण्यमम्भः ॥ ७५॥ विद्या मयेयं भवते प्रदत्ता त्वया न देयान्यदृशे जनाय । तच् श्रावयित्वा गुरुदेवतानामग्रेषु विद्या विधिना प्रदेया ॥ ७६॥ आज्ञाक्रमः कृतिना मल्लिषेणेन जिनसेनस्य सुनुना । रचितो भारतीकल्पः शिष्टलोकभनोहरः ॥ ७७॥ सूर्याचन्द्रमसौ यावन्मेदिनीभूधरार्णवाः । तावत् सरस्वतीकल्पः स्थेयाच्चेतसि धीमताम् ॥ ७८॥ श्रीमल्लिषेणसारस्वतविधिरयम् - प्रथमः कृतस्नानः समौनः प्रातः श्रीभारत्याः पूजां कृत्वा विहितार्कक्षारोदनः ततोऽनन्तरं सन्ध्यासमये पुनः स्नात्वा सर्वव्यापारवर्जितो भूत्वा शुचिः श्वेतं वस्तु ध्यायेत् । ॐ ह्रः भूरिसी भूतधात्री भूमिशुद्धिं कुरु कुरु स्वाहा । भूमिशुद्धिमन्त्रः । ॐ ह्रीं वां नमो अरिहन्ताणं अशुचिः शुचीभवामि स्वाहा । आत्मशुद्धिमन्त्रः ॥ ॐ ह्रीँ वद वद वाग्वादिनी ह्रीँ हृदयाय नमः । ह्रीँ शिरसे नमः । ह्रूँ शिखायै नमः । ह्रौँ कवचाय नमः । ह्रः अस्त्राय नमः । इति सकलीकरणं विधातव्यम् । ततोऽमृतमन्त्रेण सरस्वत्याः पूजा क्रियते । ॐ अमृते ! अमृतोद्भवे ! अमृतवर्षिणि ! अमृतवाहिनि ! अमृतं श्रावय श्रावय ऐँ ऐँ क्लीँ क्लीँ ब्लूँ [ ब्लूँ ] द्रां द्रीं द्रावय द्रावय स्वाहा । अथ मण्डलस्थापना विधीयते- ॐ ह्रीं महापद्मयशसे योगपीठाय नमः पीठस्थापनमन्त्रः ॥ अथ ह्रीं अमले ! विमले ! सर्वज्ञे ! विभावरि ! वागीश्वरि ! कलम्बपुष्पिणि स्वाहा । प्रतिष्ठामन्त्रः ततो मण्डलपूजा विधीयते । अ सरस्वत्यै नमः । पूजामन्त्रः । मण्डलाग्रेऽग्निकुण्डं समचतुरस्रं विधीयते अङ्गल १६ प्रमाणम् । ततो मूलमन्त्रेण जाप १२०००। ततो दशांशेन होमः । गुग्गुल-मधु-घृत-पुष्पसहितगुटिका चनकप्रमाणा १२००० होमः पिप्पलपलाशशमिसमिधैः । मूलमन्त्रेण करजापलक्ष १०००००। ततः सिद्धिः । ॥ इति श्रीमल्लिषेणाचार्यविरचितः सरस्वतीमन्त्रकल्पः समाप्तः ॥ Encoded and proofread by DPD
% Text title            : sarasvatImantrakalpa
% File name             : sarasvatImantrakalpa.itx
% itxtitle              : sarasvatImantrakalpaH (malliSheNAchAryavirachitaH)
% engtitle              : sarasvatImantrakalpa
% Category              : devii, sarasvatI, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : sarasvatI
% Author                : malliSheNAchArya
% Language              : Hindi
% Subject               : philosophy/hinduism/religion
% Transliterated by     : DPD
% Proofread by          : DPD
% Description/comments  : Parishishta 11 of Bhairava Padmavati Kalpa, Jain/Gujarati publication, 1993
% Latest update         : August 3, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org